Book 3 Chapter 54
1bṛhadaśva uvāca
1atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā
ājuhāva mahīpālān bhīmo rājā svayaṃvare
2tac chrutvā pṛthivīpālāḥ sarve hṛcchayapīḍitāḥ
tvaritāḥ samupājagmur damayantīm abhīpsavaḥ
3kanakastambharuciraṃ toraṇena virājitam
viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam
4tatrāsaneṣu vividheṣv āsīnāḥ pṛthivīkṣitaḥ
surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ
5tāṃ rājasamitiṃ pūrṇāṃ nāgair bhogavatīm iva
saṃpūrṇāṃ puruṣavyāghrair vyāghrair giriguhām iva
6tatra sma pīnā dṛśyante bāhavaḥ parighopamāḥ
ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ
7sukeśāntāni cārūṇi sunāsāni śubhāni ca
mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi
8damayantī tato raṅgaṃ praviveśa śubhānanā
muṣṇantī prabhayā rājñāṃ cakṣūṃṣi ca manāṃsi ca
9tasyā gātreṣu patitā teṣāṃ dṛṣṭir mahātmanām
tatra tatraiva saktābhūn na cacāla ca paśyatām
10tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata
dadarśa bhaimī puruṣān pañca tulyākṛtīn iva
11tān samīkṣya tataḥ sarvān nirviśeṣākṛtīn sthitān
saṃdehād atha vaidarbhī nābhyajānān nalaṃ nṛpam
yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam
12sā cintayantī buddhyātha tarkayām āsa bhāminī
kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam
13evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā
śrutāni devaliṅgāni cintayām āsa bhārata
14devānāṃ yāni liṅgāni sthavirebhyaḥ śrutāni me
tānīha tiṣṭhatāṃ bhūmāv ekasyāpi na lakṣaye
15sā viniścitya bahudhā vicārya ca punaḥ punaḥ
śaraṇaṃ prati devānāṃ prāptakālam amanyata
16vācā ca manasā caiva namaskāraṃ prayujya sā
devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt
17haṃsānāṃ vacanaṃ śrutvā yathā me naiṣadho vṛtaḥ
patitve tena satyena devās taṃ pradiśantu me
18vācā ca manasā caiva yathā nābhicarāmy aham
tena satyena vibudhās tam eva pradiśantu me
19yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ
tena satyena me devās tam eva pradiśantu me
20svaṃ caiva rūpaṃ puṣyantu lokapālāḥ saheśvarāḥ
yathāham abhijānīyāṃ puṇyaślokaṃ narādhipam
21niśamya damayantyās tat karuṇaṃ paridevitam
niścayaṃ paramaṃ tathyam anurāgaṃ ca naiṣadhe
22manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata
yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe
23sāpaśyad vibudhān sarvān asvedān stabdhalocanān
hṛṣitasragrajohīnān sthitān aspṛśataḥ kṣitim
24chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ
bhūmiṣṭho naiṣadhaś caiva nimeṣeṇa ca sūcitaḥ
25sā samīkṣya tato devān puṇyaślokaṃ ca bhārata
naiṣadhaṃ varayām āsa bhaimī dharmeṇa bhārata
26vilajjamānā vastrānte jagrāhāyatalocanā
skandhadeśe 'sṛjac cāsya srajaṃ paramaśobhanām
varayām āsa caivainaṃ patitve varavarṇinī
27tato hā heti sahasā śabdo mukto narādhipaiḥ
devair maharṣibhiś caiva sādhu sādhv iti bhārata
vismitair īritaḥ śabdaḥ praśaṃsadbhir nalaṃ nṛpam
28vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ
prahṛṣṭamanasaḥ sarve nalāyāṣṭau varān daduḥ
29pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām
naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ
30agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ
lokān ātmaprabhāṃś caiva dadau tasmai hutāśanaḥ
31yamas tv annarasaṃ prādād dharme ca paramāṃ sthitim
apāṃpatir apāṃ bhāvaṃ yatra vāñchati naiṣadhaḥ
32srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ
varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ
33pārthivāś cānubhūyāsyā vivāhaṃ vismayānvitāḥ
damayantyāḥ pramuditāḥ pratijagmur yathāgatam
34avāpya nārīratnaṃ tat puṇyaśloko 'pi pārthivaḥ
reme saha tayā rājā śacyeva balavṛtrahā
35atīva mudito rājā bhrājamāno 'ṃśumān iva
arañjayat prajā vīro dharmeṇa paripālayan
36īje cāpy aśvamedhena yayātir iva nāhuṣaḥ
anyaiś ca kratubhir dhīmān bahubhiś cāptadakṣiṇaiḥ
37punaś ca ramaṇīyeṣu vaneṣūpavaneṣu ca
damayantyā saha nalo vijahārāmaropamaḥ
38evaṃ sa yajamānaś ca viharaṃś ca narādhipaḥ
rarakṣa vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipaḥ