Book 3 Chapter 53
1bṛhadaśva uvāca
1sā namaskṛtya devebhyaḥ prahasya nalam abravīt
praṇayasva yathāśraddhaṃ rājan kiṃ karavāṇi te
2ahaṃ caiva hi yac cānyan mamāsti vasu kiṃ cana
sarvaṃ tat tava viśrabdhaṃ kuru praṇayam īśvara
3haṃsānāṃ vacanaṃ yat tat tan māṃ dahati pārthiva
tvatkṛte hi mayā vīra rājānaḥ saṃnipātitāḥ
4yadi ced bhajamānāṃ māṃ pratyākhyāsyasi mānada
viṣam agniṃ jalaṃ rajjum āsthāsye tava kāraṇāt
5evam uktas tu vaidarbhyā nalas tāṃ pratyuvāca ha
tiṣṭhatsu lokapāleṣu kathaṃ mānuṣam icchasi
6yeṣām ahaṃ lokakṛtām īśvarāṇāṃ mahātmanām
na pādarajasā tulyo manas te teṣu vartatām
7vipriyaṃ hy ācaran martyo devānāṃ mṛtyum ṛcchati
trāhi mām anavadyāṅgi varayasva surottamān
8tato bāṣpakalāṃ vācaṃ damayantī śucismitā
pravyāharantī śanakair nalaṃ rājānam abravīt
9asty upāyo mayā dṛṣṭo nirapāyo nareśvara
yena doṣo na bhavitā tava rājan kathaṃ cana
10tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ
āyāntu sahitāḥ sarve mama yatra svayaṃvaraḥ
11tato 'haṃ lokapālānāṃ saṃnidhau tvāṃ nareśvara
varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati
12evam uktas tu vaidarbhyā nalo rājā viśāṃ pate
ājagāma punas tatra yatra devāḥ samāgatāḥ
13tam apaśyaṃs tathāyāntaṃ lokapālāḥ saheśvarāḥ
dṛṣṭvā cainaṃ tato 'pṛcchan vṛttāntaṃ sarvam eva tat
14devā ūcuḥ
14kaccid dṛṣṭā tvayā rājan damayantī śucismitā
kim abravīc ca naḥ sarvān vada bhūmipate 'nagha
15nala uvāca
15bhavadbhir aham ādiṣṭo damayantyā niveśanam
praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirair vṛtam
16praviśantaṃ ca māṃ tatra na kaś cid dṛṣṭavān naraḥ
ṛte tāṃ pārthivasutāṃ bhavatām eva tejasā
17sakhyaś cāsyā mayā dṛṣṭās tābhiś cāpy upalakṣitaḥ
vismitāś cābhavan dṛṣṭvā sarvā māṃ vibudheśvarāḥ
18varṇyamāneṣu ca mayā bhavatsu rucirānanā
mām eva gatasaṃkalpā vṛṇīte surasattamāḥ
19abravīc caiva māṃ bālā āyāntu sahitāḥ surāḥ
tvayā saha naraśreṣṭha mama yatra svayaṃvaraḥ
20teṣām ahaṃ saṃnidhau tvāṃ varayiṣye narottama
evaṃ tava mahābāho doṣo na bhaviteti ha
21etāvad eva vibudhā yathāvṛttam udāhṛtam
mayāśeṣaṃ pramāṇaṃ tu bhavantas tridaśeśvarāḥ