Book 3 Chapter 52
1bṛhadaśva uvāca
1tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata
athainān paripapraccha kṛtāñjalir avasthitaḥ
2ke vai bhavantaḥ kaś cāsau yasyāhaṃ dūta īpsitaḥ
kiṃ ca tatra mayā kāryaṃ kathayadhvaṃ yathātatham
3evam ukte naiṣadhena maghavān pratyabhāṣata
amarān vai nibodhāsmān damayantyartham āgatān
4aham indro 'yam agniś ca tathaivāyam apāṃpatiḥ
śarīrāntakaro nṝṇāṃ yamo 'yam api pārthiva
5sa vai tvam āgatān asmān damayantyai nivedaya
lokapālāḥ sahendrās tvāṃ samāyānti didṛkṣavaḥ
6prāptum icchanti devās tvāṃ śakro 'gnir varuṇo yamaḥ
teṣām anyatamaṃ devaṃ patitve varayasva ha
7evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt
ekārthasamavetaṃ māṃ na preṣayitum arhatha
8devā ūcuḥ
8kariṣya iti saṃśrutya pūrvam asmāsu naiṣadha
na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram
9bṛhadaśva uvāca
9evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt
surakṣitāni veśmāni praveṣṭuṃ katham utsahe
10pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata
jagāma sa tathety uktvā damayantyā niveśanam
11dadarśa tatra vaidarbhīṃ sakhīgaṇasamāvṛtām
dedīpyamānāṃ vapuṣā śriyā ca varavarṇinīm
12atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām
ākṣipantīm iva ca bhāḥ śaśinaḥ svena tejasā
13tasya dṛṣṭvaiva vavṛdhe kāmas tāṃ cāruhāsinīm
satyaṃ cikīrṣamāṇas tu dhārayām āsa hṛcchayam
14tatas tā naiṣadhaṃ dṛṣṭvā saṃbhrāntāḥ paramāṅganāḥ
āsanebhyaḥ samutpetus tejasā tasya dharṣitāḥ
15praśaśaṃsuś ca suprītā nalaṃ tā vismayānvitāḥ
na cainam abhyabhāṣanta manobhis tv abhyacintayan
16aho rūpam aho kāntir aho dhairyaṃ mahātmanaḥ
ko 'yaṃ devo nu yakṣo nu gandharvo nu bhaviṣyati
17na tv enaṃ śaknuvanti sma vyāhartum api kiṃ cana
tejasā dharṣitāḥ sarvā lajjāvatyo varāṅganāḥ
18athainaṃ smayamāneva smitapūrvābhibhāṣiṇī
damayantī nalaṃ vīram abhyabhāṣata vismitā
19kas tvaṃ sarvānavadyāṅga mama hṛcchayavardhana
prāpto 'sy amaravad vīra jñātum icchāmi te 'nagha
20katham āgamanaṃ ceha kathaṃ cāsi na lakṣitaḥ
surakṣitaṃ hi me veśma rājā caivograśāsanaḥ
21evam uktas tu vaidarbhyā nalas tāṃ pratyuvāca ha
nalaṃ māṃ viddhi kalyāṇi devadūtam ihāgatam
22devās tvāṃ prāptum icchanti śakro 'gnir varuṇo yamaḥ
teṣām anyatamaṃ devaṃ patiṃ varaya śobhane
23teṣām eva prabhāvena praviṣṭo 'ham alakṣitaḥ
praviśantaṃ hi māṃ kaś cin nāpaśyan nāpy avārayat
24etadartham ahaṃ bhadre preṣitaḥ surasattamaiḥ
etac chrutvā śubhe buddhiṃ prakuruṣva yathecchasi