Book 3 Chapter 50
1bṛhadaśva uvāca
1āsīd rājā nalo nāma vīrasenasuto balī
upapanno guṇair iṣṭai rūpavān aśvakovidaḥ
2atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā
upary upari sarveṣām āditya iva tejasā
3brahmaṇyo vedavic chūro niṣadheṣu mahīpatiḥ
akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ
4īpsito varanārīṇām udāraḥ saṃyatendriyaḥ
rakṣitā dhanvināṃ śreṣṭhaḥ sākṣād iva manuḥ svayam
5tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ
śūraḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāprajaḥ
6sa prajārthe paraṃ yatnam akarot susamāhitaḥ
tam abhyagacchad brahmarṣir damano nāma bhārata
7taṃ sa bhīmaḥ prajākāmas toṣayām āsa dharmavit
mahiṣyā saha rājendra satkāreṇa suvarcasam
8tasmai prasanno damanaḥ sabhāryāya varaṃ dadau
kanyāratnaṃ kumārāṃś ca trīn udārān mahāyaśāḥ
9damayantīṃ damaṃ dāntaṃ damanaṃ ca suvarcasam
upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān
10damayantī tu rūpeṇa tejasā yaśasā śriyā
saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā
11atha tāṃ vayasi prāpte dāsīnāṃ samalaṃkṛtam
śataṃ sakhīnāṃ ca tathā paryupāste śacīm iva
12tatra sma bhrājate bhaimī sarvābharaṇabhūṣitā
sakhīmadhye 'navadyāṅgī vidyut saudāminī yathā
atīva rūpasaṃpannā śrīr ivāyatalocanā
13na deveṣu na yakṣeṣu tādṛg rūpavatī kva cit
mānuṣeṣv api cānyeṣu dṛṣṭapūrvā na ca śrutā
cittapramāthinī bālā devānām api sundarī
14nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi
kandarpa iva rūpeṇa mūrtimān abhavat svayam
15tasyāḥ samīpe tu nalaṃ praśaśaṃsuḥ kutūhalāt
naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ
16tayor adṛṣṭakāmo 'bhūc chṛṇvatoḥ satataṃ guṇān
anyonyaṃ prati kaunteya sa vyavardhata hṛcchayaḥ
17aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā
antaḥpurasamīpasthe vana āste rahogataḥ
18sa dadarśa tadā haṃsāñ jātarūpaparicchadān
vane vicaratāṃ teṣām ekaṃ jagrāha pakṣiṇam
19tato 'ntarikṣago vācaṃ vyājahāra tadā nalam
na hantavyo 'smi te rājan kariṣyāmi hi te priyam
20damayantīsakāśe tvāṃ kathayiṣyāmi naiṣadha
yathā tvad anyaṃ puruṣaṃ na sā maṃsyati karhi cit
21evam uktas tato haṃsam utsasarja mahīpatiḥ
te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ
22vidarbhanagarīṃ gatvā damayantyās tadāntike
nipetus te garutmantaḥ sā dadarśātha tān khagān
23sā tān adbhutarūpān vai dṛṣṭvā sakhigaṇāvṛtā
hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame
24atha haṃsā visasṛpuḥ sarvataḥ pramadāvane
ekaikaśas tataḥ kanyās tān haṃsān samupādravan
25damayantī tu yaṃ haṃsaṃ samupādhāvad antike
sa mānuṣīṃ giraṃ kṛtvā damayantīm athābravīt
26damayanti nalo nāma niṣadheṣu mahīpatiḥ
aśvinoḥ sadṛśo rūpe na samās tasya mānuṣāḥ
27tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini
saphalaṃ te bhavej janma rūpaṃ cedaṃ sumadhyame
28vayaṃ hi devagandharvamanuṣyoragarākṣasān
dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ
29tvaṃ cāpi ratnaṃ nārīṇāṃ nareṣu ca nalo varaḥ
viśiṣṭāyā viśiṣṭena saṃgamo guṇavān bhavet
30evam uktā tu haṃsena damayantī viśāṃ pate
abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada
31tathety uktvāṇḍajaḥ kanyāṃ vaidarbhasya viśāṃ pate
punar āgamya niṣadhān nale sarvaṃ nyavedayat