Book 3 Chapter 49
1janamejaya uvāca
1astrahetor gate pārthe śakralokaṃ mahātmani
yudhiṣṭhiraprabhṛtayaḥ kim akurvanta pāṇḍavāḥ
2vaiśaṃpāyana uvāca
2astrahetor gate pārthe śakralokaṃ mahātmani
nyavasan kṛṣṇayā sārdhaṃ kāmyake puruṣarṣabhāḥ
3tataḥ kadā cid ekānte vivikta iva śādvale
duḥkhārtā bharataśreṣṭhā niṣeduḥ saha kṛṣṇayā
dhanaṃjayaṃ śocamānāḥ sāśrukaṇṭhāḥ suduḥkhitāḥ
4tad viyogād dhi tān sarvāñ śokaḥ samabhipupluve
dhanaṃjayaviyogāc ca rājyanāśāc ca duḥkhitāḥ
5atha bhīmo mahābāhur yudhiṣṭhiram abhāṣata
nideśāt te mahārāja gato 'sau puruṣarṣabhaḥ
arjunaḥ pāṇḍuputrāṇāṃ yasmin prāṇāḥ pratiṣṭhitāḥ
6yasmin vinaṣṭe pāñcālāḥ saha putrais tathā vayam
sātyakir vāsudevaś ca vinaśyeyur asaṃśayam
7yo 'sau gacchati tejasvī bahūn kleśān acintayan
bhavanniyogād bībhatsus tato duḥkhataraṃ nu kim
8yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ
manyāmahe jitān ājau parān prāptāṃ ca medinīm
9yasya prabhāvān na mayā sabhāmadhye dhanuṣmataḥ
nītā lokam amuṃ sarve dhārtarāṣṭrāḥ sasaubalāḥ
10te vayaṃ bāhubalinaḥ krodham utthitam ātmanaḥ
sahāmahe bhavanmūlaṃ vāsudevena pālitāḥ
11vayaṃ hi saha kṛṣṇena hatvā karṇamukhān parān
svabāhuvijitāṃ kṛtsnāṃ praśāsema vasuṃdharām
12bhavato dyūtadoṣeṇa sarve vayam upaplutāḥ
ahīnapauruṣā rājan balibhir balavattamāḥ
13kṣātraṃ dharmaṃ mahārāja samavekṣitum arhasi
na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ
rājyam eva paraṃ dharmaṃ kṣatriyasya vidur budhāḥ
14sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ
prāg dvādaśa samā rājan dhārtarāṣṭrān nihanmahi
15nivartya ca vanāt pārtham ānāyya ca janārdanam
vyūḍhānīkān mahārāja javenaiva mahāhave
dhārtarāṣṭrān amuṃ lokaṃ gamayāmi viśāṃ pate
16sarvān ahaṃ haniṣyāmi dhārtarāṣṭrān sasaubalān
duryodhanaṃ ca karṇaṃ ca yo vānyaḥ pratiyotsyate
17mayā praśamite paścāt tvam eṣyasi vanāt punaḥ
evaṃ kṛte na te doṣo bhaviṣyati viśāṃ pate
18yajñaiś ca vividhais tāta kṛtaṃ pāpam ariṃdama
avadhūya mahārāja gacchema svargam uttamam
19evam etad bhaved rājan yadi rājā na bāliśaḥ
asmākaṃ dīrghasūtraḥ syād bhavān dharmaparāyaṇaḥ
20nikṛtyā nikṛtiprajñā hantavyā iti niścayaḥ
na hi naikṛtikaṃ hatvā nikṛtyā pāpam ucyate
21tathā bhārata dharmeṣu dharmajñair iha dṛśyate
ahorātraṃ mahārāja tulyaṃ saṃvatsareṇa hi
22tathaiva vedavacanaṃ śrūyate nityadā vibho
saṃvatsaro mahārāja pūrṇo bhavati kṛcchrataḥ
23yadi vedāḥ pramāṇaṃ te divasād ūrdhvam acyuta
trayodaśa samāḥ kālo jñāyatāṃ pariniṣṭhitaḥ
24kālo duryodhanaṃ hantuṃ sānubandham ariṃdama
ekāgrāṃ pṛthivīṃ sarvāṃ purā rājan karoti saḥ
25evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ
uvāca sāntvayan rājā mūrdhny upāghrāya pāṇḍavam
26asaṃśayaṃ mahābāho haniṣyasi suyodhanam
varṣāt trayodaśād ūrdhvaṃ saha gāṇḍīvadhanvanā
27yac ca mā bhāṣase pārtha prāptaḥ kāla iti prabho
anṛtaṃ notsahe vaktuṃ na hy etan mayi vidyate
28antareṇāpi kaunteya nikṛtiṃ pāpaniścayam
hantā tvam asi durdharṣa sānubandhaṃ suyodhanam
29evaṃ bruvati bhīmaṃ tu dharmarāje yudhiṣṭhire
ājagāma mahābhāgo bṛhadaśvo mahān ṛṣiḥ
30tam abhiprekṣya dharmātmā saṃprāptaṃ dharmacāriṇam
śāstravan madhuparkeṇa pūjayām āsa dharmarāṭ
31āśvastaṃ cainam āsīnam upāsīno yudhiṣṭhiraḥ
abhiprekṣya mahābāhuḥ kṛpaṇaṃ bahv abhāṣata
32akṣadyūtena bhagavan dhanaṃ rājyaṃ ca me hṛtam
āhūya nikṛtiprajñaiḥ kitavair akṣakovidaiḥ
33anakṣajñasya hi sato nikṛtyā pāpaniścayaiḥ
bhāryā ca me sabhāṃ nītā prāṇebhyo 'pi garīyasī
34asti rājā mayā kaś cid alpabhāgyataro bhuvi
bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet
na matto duḥkhitataraḥ pumān astīti me matiḥ
35bṛhadaśva uvāca
35yad bravīṣi mahārāja na matto vidyate kva cit
alpabhāgyataraḥ kaś cit pumān astīti pāṇḍava
36atra te kathayiṣyāmi yadi śuśrūṣase 'nagha
yas tvatto duḥkhitataro rājāsīt pṛthivīpate
37vaiśaṃpāyana uvāca
37athainam abravīd rājā bravītu bhagavān iti
imām avasthāṃ saṃprāptaṃ śrotum icchāmi pārthivam
38bṛhadaśva uvāca
38śṛṇu rājann avahitaḥ saha bhrātṛbhir acyuta
yas tvatto duḥkhitataro rājāsīt pṛthivīpate
39niṣadheṣu mahīpālo vīrasena iti sma ha
tasya putro 'bhavan nāmnā nalo dharmārthadarśivān
40sa nikṛtyā jito rājā puṣkareṇeti naḥ śrutam
vanavāsam aduḥkhārho bhāryayā nyavasat saha
41na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ
vane nivasato rājañ śiṣyante sma kadā cana
42bhavān hi saṃvṛto vīrair bhrātṛbhir devasaṃmitaiḥ
brahmakalpair dvijāgryaiś ca tasmān nārhasi śocitum
43yudhiṣṭhira uvāca
43vistareṇāham icchāmi nalasya sumahātmanaḥ
caritaṃ vadatāṃ śreṣṭha tan mamākhyātum arhasi