Book 3 Chapter 47
1janamejaya uvāca
1yad idaṃ śocitaṃ rājñā dhṛtarāṣṭreṇa vai mune
pravrājya pāṇḍavān vīrān sarvam etan nirarthakam
2kathaṃ hi rājā putraṃ svam upekṣetālpacetasam
duryodhanaṃ pāṇḍuputrān kopayānaṃ mahārathān
3kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām
vāneyam atha vā kṛṣṭam etad ākhyātu me bhavān
4vaiśaṃpāyana uvāca
4vāneyaṃ ca mṛgāṃś caiva śuddhair bāṇair nipātitān
brāhmaṇānāṃ nivedyāgram abhuñjan puruṣarṣabhāḥ
5tāṃs tu śūrān maheṣvāsāṃs tadā nivasato vane
anvayur brāhmaṇā rājan sāgnayo 'nagnayas tathā
6brāhmaṇānāṃ sahasrāṇi snātakānāṃ mahātmanām
daśa mokṣavidāṃ tadvad yān bibharti yudhiṣṭhiraḥ
7rurūn kṛṣṇamṛgāṃś caiva medhyāṃś cānyān vanecarān
bāṇair unmathya vidhivad brāhmaṇebhyo nyavedayat
8na tatra kaś cid durvarṇo vyādhito vāpy adṛśyata
kṛśo vā durbalo vāpi dīno bhīto 'pi vā naraḥ
9putrān iva priyāñ jñātīn bhrātṝn iva sahodarān
pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhiraḥ
10patīṃś ca draupadī sarvān dvijāṃś caiva yaśasvinī
māteva bhojayitvāgre śiṣṭam āhārayat tadā
11prācīṃ rājā dakṣiṇāṃ bhīmaseno; yamau pratīcīm atha vāpy udīcīm
dhanurdharā māṃsahetor mṛgāṇāṃ; kṣayaṃ cakrur nityam evopagamya
12tathā teṣāṃ vasatāṃ kāmyake vai; vihīnānām arjunenotsukānām
pañcaiva varṣāṇi tadā vyatīyur; adhīyatāṃ japatāṃ juhvatāṃ ca