Book 3 Chapter 46
1janamejaya uvāca
1atyadbhutam idaṃ karma pārthasyāmitatejasaḥ
dhṛtarāṣṭro mahātejāḥ śrutvā vipra kim abravīt
2vaiśaṃpāyana uvāca
2śakralokagataṃ pārthaṃ śrutvā rājāmbikāsutaḥ
dvaipāyanād ṛṣiśreṣṭhāt saṃjayaṃ vākyam abravīt
3śrutaṃ me sūta kārtsnyena karma pārthasya dhīmataḥ
kaccit tavāpi viditaṃ yathātathyena sārathe
4pramatto grāmyadharmeṣu mandātmā pāpaniścayaḥ
mama putraḥ sudurbuddhiḥ pṛthivīṃ ghātayiṣyati
5yasya nityam ṛtā vācaḥ svaireṣv api mahātmanaḥ
trailokyam api tasya syād yoddhā yasya dhanaṃjayaḥ
6asyataḥ karṇinārācāṃs tīkṣṇāgrāṃś ca śilāśitān
ko 'rjunasyāgratas tiṣṭhed api mṛtyur jarātigaḥ
7mama putrā durātmānaḥ sarve mṛtyuvaśaṃ gatāḥ
yeṣāṃ yuddhaṃ durādharṣaiḥ pāṇḍavaiḥ pratyupasthitam
8tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ
aniśaṃ cintayāno 'pi ya enam udiyād rathī
9droṇakarṇau pratīyātāṃ yadi bhīṣmo 'pi vā raṇe
mahān syāt saṃśayo loke na tu paśyāmi no jayam
10ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ
amarṣī balavān pārthaḥ saṃrambhī dṛḍhavikramaḥ
11bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājitam
sarve hy astravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ
12api sarveśvaratvaṃ hi na vāñcheran parājitāḥ
vadhe nūnaṃ bhavec chāntis teṣāṃ vā phalgunasya vā
13na tu hantārjunasyāsti jetā vāsya na vidyate
manyus tasya kathaṃ śāmyen mandān prati samutthitaḥ
14tridaśeśasamo vīraḥ khāṇḍave 'gnim atarpayat
jigāya pārthivān sarvān rājasūye mahākratau
15śeṣaṃ kuryād girer vajraṃ nipatan mūrdhni saṃjaya
na tu kuryuḥ śarāḥ śeṣam astās tāta kirīṭinā
16yathā hi kiraṇā bhānos tapantīha carācaram
tathā pārthabhujotsṛṣṭāḥ śarās tapsyanti me sutān
17api vā rathaghoṣeṇa bhayārtā savyasācinaḥ
pratibhāti vidīrṇeva sarvato bhāratī camūḥ
18yad udvapan pravapaṃś caiva bāṇān; sthātātatāyī samare kirīṭī
sṛṣṭo 'ntakaḥ sarvaharo vidhātrā; bhaved yathā tadvad apāraṇīyaḥ
19saṃjaya uvāca
19yad etat kathitaṃ rājaṃs tvayā duryodhanaṃ prati
sarvam etad yathāttha tvaṃ naitan mithyā mahīpate
20manyunā hi samāviṣṭāḥ pāṇḍavās te 'mitaujasaḥ
dṛṣṭvā kṛṣṇāṃ sabhāṃ nītāṃ dharmapatnīṃ yaśasvinīm
21duḥśāsanasya tā vācaḥ śrutvā te dāruṇodayāḥ
karṇasya ca mahārāja na svapsyantīti me matiḥ
22śrutaṃ hi te mahārāja yathā pārthena saṃyuge
ekādaśatanuḥ sthāṇur dhanuṣā paritoṣitaḥ
23kairātaṃ veṣam āsthāya yodhayām āsa phalgunam
jijñāsuḥ sarvadeveśaḥ kapardī bhagavān svayam
24tatrainaṃ lokapālās te darśayām āsur arjunam
astrahetoḥ parākrāntaṃ tapasā kauravarṣabham
25naitad utsahate 'nyo hi labdhum anyatra phalgunāt
sākṣād darśanam eteṣām īśvarāṇāṃ naro bhuvi
26maheśvareṇa yo rājan na jīrṇo grastamūrtimān
kas tam utsahate vīraṃ yuddhe jarayituṃ pumān
27āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam
draupadīṃ parikarṣadbhiḥ kopayadbhiś ca pāṇḍavān
28yatra visphuramāṇoṣṭho bhīmaḥ prāha vaco mahat
dṛṣṭvā duryodhanenorū draupadyā darśitāv ubhau
29ūrū bhetsyāmi te pāpa gadayā vajrakalpayā
trayodaśānāṃ varṣāṇām ante durdyūtadevinaḥ
30sarve praharatāṃ śreṣṭhāḥ sarve cāmitatejasaḥ
sarve sarvāstravidvāṃso devair api sudurjayāḥ
31manye manyusamuddhūtāḥ putrāṇāṃ tava saṃyuge
antaṃ pārthāḥ kariṣyanti vīryāmarṣasamanvitāḥ
32dhṛtarāṣṭra uvāca
32kiṃ kṛtaṃ sūta karṇena vadatā paruṣaṃ vacaḥ
paryāptaṃ vairam etāvad yat kṛṣṇā sā sabhāṃ gatā
33apīdānīṃ mama sutās tiṣṭheran mandacetasaḥ
yeṣāṃ bhrātā gurur jyeṣṭho vinaye nāvatiṣṭhate
34mamāpi vacanaṃ sūta na śuśrūṣati mandabhāk
dṛṣṭvā māṃ cakṣuṣā hīnaṃ nirviceṣṭam acetanam
35ye cāsya sacivā mandāḥ karṇasaubalakādayaḥ
te 'py asya bhūyaso doṣān vardhayanti vicetasaḥ
36svairamuktā api śarāḥ pārthenāmitatejasā
nirdaheyur mama sutān kiṃ punar manyuneritāḥ
37pārthabāhubalotsṛṣṭā mahācāpaviniḥsṛtāḥ
divyāstramantramuditāḥ sādayeyuḥ surān api
38yasya mantrī ca goptā ca suhṛc caiva janārdanaḥ
haris trailokyanāthaḥ sa kiṃ nu tasya na nirjitam
39idaṃ ca sumahac citram arjunasyeha saṃjaya
mahādevena bāhubhyāṃ yat sameta iti śrutiḥ
40pratyakṣaṃ sarvalokasya khāṇḍave yatkṛtaṃ purā
phalgunena sahāyārthe vahner dāmodareṇa ca
41sarvathā nāsti me putraḥ sāmātyaḥ sahabāndhavaḥ
kruddhe pārthe ca bhīme ca vāsudeve ca sātvate