Book 3 Chapter 45
1vaiśaṃpāyana uvāca
1tato devāḥ sagandharvāḥ samādāyārghyam uttamam
śakrasya matam ājñāya pārtham ānarcur añjasā
2pādyam ācamanīyaṃ ca pratigrāhya nṛpātmajam
praveśayām āsur atho puraṃdaraniveśanam
3evaṃ saṃpūjito jiṣṇur uvāsa bhavane pituḥ
upaśikṣan mahāstrāṇi sasaṃhārāṇi pāṇḍavaḥ
4śakrasya hastād dayitaṃ vajram astraṃ durutsaham
aśanīś ca mahānādā meghabarhiṇalakṣaṇāḥ
5gṛhītāstras tu kaunteyo bhrātṝn sasmāra pāṇḍavaḥ
puraṃdaraniyogāc ca pañcābdam avasat sukhī
6tataḥ śakro 'bravīt pārthaṃ kṛtāstraṃ kāla āgate
nṛttaṃ gītaṃ ca kaunteya citrasenād avāpnuhi
7vāditraṃ devavihitaṃ nṛloke yan na vidyate
tad arjayasva kaunteya śreyo vai te bhaviṣyati
8sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ
sa tena saha saṃgamya reme pārtho nirāmayaḥ
9kadā cid aṭamānas tu maharṣir uta lomaśaḥ
jagāma śakrabhavanaṃ puraṃdaradidṛkṣayā
10sa sametya namaskṛtya devarājaṃ mahāmuniḥ
dadarśārdhāsanagataṃ pāṇḍavaṃ vāsavasya ha
11tataḥ śakrābhyanujñāta āsane viṣṭarottare
niṣasāda dvijaśreṣṭhaḥ pūjyamāno maharṣibhiḥ
12tasya dṛṣṭvābhavad buddhiḥ pārtham indrāsane sthitam
kathaṃ nu kṣatriyaḥ pārthaḥ śakrāsanam avāptavān
13kiṃ tv asya sukṛtaṃ karma lokā vā ke vinirjitāḥ
ya evam upasaṃprāptaḥ sthānaṃ devanamaskṛtam
14tasya vijñāya saṃkalpaṃ śakro vṛtraniṣūdanaḥ
lomaśaṃ prahasan vākyam idam āha śacīpatiḥ
15brahmarṣe śrūyatāṃ yat te manasaitad vivakṣitam
nāyaṃ kevalamartyo vai kṣatriyatvam upāgataḥ
16maharṣe mama putro 'yaṃ kuntyāṃ jāto mahābhujaḥ
astrahetor iha prāptaḥ kasmāc cit kāraṇāntarāt
17aho nainaṃ bhavān vetti purāṇam ṛṣisattamam
śṛṇu me vadato brahman yo 'yaṃ yac cāsya kāraṇam
18naranārāyaṇau yau tau purāṇāv ṛṣisattamau
tāv imāv abhijānīhi hṛṣīkeśadhanaṃjayau
19yan na śakyaṃ surair draṣṭum ṛṣibhir vā mahātmabhiḥ
tad āśramapadaṃ puṇyaṃ badarī nāma viśrutam
20sa nivāso 'bhavad vipra viṣṇor jiṣṇos tathaiva ca
yataḥ pravavṛte gaṅgā siddhacāraṇasevitā
21tau manniyogād brahmarṣe kṣitau jātau mahādyutī
bhūmer bhārāvataraṇaṃ mahāvīryau kariṣyataḥ
22udvṛttā hy asurāḥ ke cin nivātakavacā iti
vipriyeṣu sthitāsmākaṃ varadānena mohitāḥ
23tarkayante surān hantuṃ baladarpasamanvitāḥ
devān na gaṇayante ca tathā dattavarā hi te
24pātālavāsino raudrā danoḥ putrā mahābalāḥ
sarve devanikāyā hi nālaṃ yodhayituṃ sma tān
25yo 'sau bhūmigataḥ śrīmān viṣṇur madhuniṣūdanaḥ
kapilo nāma devo 'sau bhagavān ajito hariḥ
26yena pūrvaṃ mahātmānaḥ khanamānā rasātalam
darśanād eva nihatāḥ sagarasyātmajā vibho
27tena kāryaṃ mahat kāryam asmākaṃ dvijasattama
pārthena ca mahāyuddhe sametābhyām asaṃśayam
28ayaṃ teṣāṃ samastānāṃ śaktaḥ pratisamāsane
tān nihatya raṇe śūraḥ punar yāsyati mānuṣān
29bhavāṃś cāsmanniyogena yātu tāvan mahītalam
kāmyake drakṣyase vīraṃ nivasantaṃ yudhiṣṭhiram
30sa vācyo mama saṃdeśād dharmātmā satyasaṃgaraḥ
notkaṇṭhā phalgune kāryā kṛtāstraḥ śīghram eṣyati
31nāśuddhabāhuvīryeṇa nākṛtāstreṇa vā raṇe
bhīṣmadroṇādayo yuddhe śakyāḥ pratisamāsitum
32gṛhītāstro guḍākeśo mahābāhur mahāmanāḥ
nṛttavāditragītānāṃ divyānāṃ pāram eyivān
33bhavān api viviktāni tīrthāni manujeśvara
bhrātṛbhiḥ sahitaḥ sarvair draṣṭum arhaty ariṃdama
34tīrtheṣv āplutya puṇyeṣu vipāpmā vigatajvaraḥ
rājyaṃ bhokṣyasi rājendra sukhī vigatakalmaṣaḥ
35bhavāṃś cainaṃ dvijaśreṣṭha paryaṭantaṃ mahītale
trātum arhati viprāgrya tapobalasamanvitaḥ
36giridurgeṣu hi sadā deśeṣu viṣameṣu ca
vasanti rākṣasā raudrās tebhyo rakṣet sadā bhavān
37sa tatheti pratijñāya lomaśaḥ sumahātapāḥ
kāmyakaṃ vanam uddiśya samupāyān mahītalam
38dadarśa tatra kaunteyaṃ dharmarājam ariṃdamam
tāpasair bhrātṛbhiś caiva sarvataḥ parivāritam