Book 3 Chapter 44
1vaiśaṃpāyana uvāca
1sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām
sarvartukusumaiḥ puṇyaiḥ pādapair upaśobhitām
2tatra saugandhikānāṃ sa drumāṇāṃ puṇyagandhinām
upavījyamāno miśreṇa vāyunā puṇyagandhinā
3nandanaṃ ca vanaṃ divyam apsarogaṇasevitam
dadarśa divyakusumair āhvayadbhir iva drumaiḥ
4nātaptatapasā śakyo draṣṭuṃ nānāhitāgninā
sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ
5nāyajvabhir nānṛtakair na vedaśrutivarjitaiḥ
nānāplutāṅgais tīrtheṣu yajñadānabahiṣkṛtaiḥ
6nāpi yajñahanaiḥ kṣudrair draṣṭuṃ śakyaḥ kathaṃ cana
pānapair gurutalpaiś ca māṃsādair vā durātmabhiḥ
7sa tad divyaṃ vanaṃ paśyan divyagītanināditam
praviveśa mahābāhuḥ śakrasya dayitāṃ purīm
8tatra devavimānāni kāmagāni sahasraśaḥ
saṃsthitāny abhiyātāni dadarśāyutaśas tadā
9saṃstūyamāno gandharvair apsarobhiś ca pāṇḍavaḥ
puṣpagandhavahaiḥ puṇyair vāyubhiś cānuvījitaḥ
10tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
hṛṣṭāḥ saṃpūjayām āsuḥ pārtham akliṣṭakāriṇam
11āśīrvādaiḥ stūyamāno divyavāditranisvanaiḥ
pratipede mahābāhuḥ śaṅkhadundubhināditam
12nakṣatramārgaṃ vipulaṃ suravīthīti viśrutam
indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ
13tatra sādhyās tathā viśve maruto 'thāśvināv api
ādityā vasavo rudrās tathā brahmarṣayo 'malāḥ
14rājarṣayaś ca bahavo dilīpapramukhā nṛpāḥ
tumburur nāradaś caiva gandharvau ca hahāhuhū
15tān sarvān sa samāgamya vidhivat kurunandanaḥ
tato 'paśyad devarājaṃ śatakratum ariṃdamam
16tataḥ pārtho mahābāhur avatīrya rathottamāt
dadarśa sākṣād devendraṃ pitaraṃ pākaśāsanam
17pāṇḍureṇātapatreṇa hemadaṇḍena cāruṇā
divyagandhādhivāsena vyajanena vidhūyatā
18viśvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ
stūyamānaṃ dvijāgryaiś ca ṛgyajuḥsāmasaṃstavaiḥ
19tato 'bhigamya kaunteyaḥ śirasābhyanamad balī
sa cainam anuvṛttābhyāṃ bhujābhyāṃ pratyagṛhṇata
20tataḥ śakrāsane puṇye devarājarṣipūjite
śakraḥ pāṇau gṛhītvainam upāveśayad antike
21mūrdhni cainam upāghrāya devendraḥ paravīrahā
aṅkam āropayām āsa praśrayāvanataṃ tadā
22sahasrākṣaniyogāt sa pārthaḥ śakrāsanaṃ tadā
adhyakrāmad ameyātmā dvitīya iva vāsavaḥ
23tataḥ premṇā vṛtraśatrur arjunasya śubhaṃ mukham
pasparśa puṇyagandhena kareṇa parisāntvayan
24parimārjamānaḥ śanakair bāhū cāsyāyatau śubhau
jyāśarakṣepakaṭhinau stambhāv iva hiraṇmayau
25vajragrahaṇacihnena kareṇa balasūdanaḥ
muhur muhur vajradharo bāhū saṃsphālayañ śanaiḥ
26smayann iva guḍākeśaṃ prekṣamāṇaḥ sahasradṛk
harṣeṇotphullanayano na cātṛpyata vṛtrahā
27ekāsanopaviṣṭau tau śobhayāṃ cakratuḥ sabhām
sūryācandramasau vyomni caturdaśyām ivoditau
28tatra sma gāthā gāyanti sāmnā paramavalgunā
gandharvās tumburuśreṣṭhāḥ kuśalā gītasāmasu
29ghṛtācī menakā rambhā pūrvacittiḥ svayaṃprabhā
urvaśī miśrakeśī ca ḍuṇḍur gaurī varūthinī
30gopālī sahajanyā ca kumbhayoniḥ prajāgarā
citrasenā citralekhā sahā ca madhurasvarā
31etāś cānyāś ca nanṛtus tatra tatra varāṅganāḥ
cittapramathane yuktāḥ siddhānāṃ padmalocanāḥ
32mahākaṭitaṭaśroṇyaḥ kampamānaiḥ payodharaiḥ
kaṭākṣahāvamādhuryaiś cetobuddhimanoharāḥ