Book 3 Chapter 43
1vaiśaṃpāyana uvāca
1gateṣu lokapāleṣu pārthaḥ śatrunibarhaṇaḥ
cintayām āsa rājendra devarājarathāgamam
2tataś cintayamānasya guḍākeśasya dhīmataḥ
ratho mātalisaṃyukta ājagāma mahāprabhaḥ
3nabho vitimiraṃ kurvañ jaladān pāṭayann iva
diśaḥ saṃpūrayan nādair mahāmegharavopamaiḥ
4asayaḥ śaktayo bhīmā gadāś cograpradarśanāḥ
divyaprabhāvāḥ prāsāś ca vidyutaś ca mahāprabhāḥ
5tathaivāśanayas tatra cakrayuktā huḍāguḍāḥ
vāyusphoṭāḥ sanirghātā barhimeghanibhasvanāḥ
6tatra nāgā mahākāyā jvalitāsyāḥ sudāruṇāḥ
sitābhrakūṭapratimāḥ saṃhatāś ca yathopalāḥ
7daśa vājisahasrāṇi harīṇāṃ vātaraṃhasām
vahanti yaṃ netramuṣaṃ divyaṃ māyāmayaṃ ratham
8tatrāpaśyan mahānīlaṃ vaijayantaṃ mahāprabham
dhvajam indīvaraśyāmaṃ vaṃśaṃ kanakabhūṣaṇam
9tasmin rathe sthitaṃ sūtaṃ taptahemavibhūṣitam
dṛṣṭvā pārtho mahābāhur devam evānvatarkayat
10tathā tarkayatas tasya phalgunasyātha mātaliḥ
saṃnataḥ praśrito bhūtvā vākyam arjunam abravīt
11bho bho śakrātmaja śrīmāñ śakras tvāṃ draṣṭum icchati
ārohatu bhavāñ śīghraṃ ratham indrasya saṃmatam
12āha mām amaraśreṣṭhaḥ pitā tava śatakratuḥ
kuntīsutam iha prāptaṃ paśyantu tridaśālayāḥ
13eṣa śakraḥ parivṛto devair ṛṣigaṇais tathā
gandharvair apsarobhiś ca tvāṃ didṛkṣuḥ pratīkṣate
14asmāl lokād devalokaṃ pākaśāsanaśāsanāt
āroha tvaṃ mayā sārdhaṃ labdhāstraḥ punar eṣyasi
15arjuna uvāca
15mātale gaccha śīghraṃ tvam ārohasva rathottamam
rājasūyāśvamedhānāṃ śatair api sudurlabham
16pārthivaiḥ sumahābhāgair yajvabhir bhūridakṣiṇaiḥ
daivatair vā samāroḍhuṃ dānavair vā rathottamam
17nātaptatapasā śakya eṣa divyo mahārathaḥ
draṣṭuṃ vāpy atha vā spraṣṭum āroḍhuṃ kuta eva tu
18tvayi pratiṣṭhite sādho rathasthe sthiravājini
paścād aham athārokṣye sukṛtī satpathaṃ yathā
19vaiśaṃpāyana uvāca
19tasya tad vacanaṃ śrutvā mātaliḥ śakrasārathiḥ
āruroha rathaṃ śīghraṃ hayān yeme ca raśmibhiḥ
20tato 'rjuno hṛṣṭamanā gaṅgāyām āplutaḥ śuciḥ
jajāpa japyaṃ kaunteyo vidhivat kurunandanaḥ
21tataḥ pitṝn yathānyāyaṃ tarpayitvā yathāvidhi
mandaraṃ śailarājaṃ tam āpraṣṭum upacakrame
22sādhūnāṃ dharmaśīlānāṃ munīnāṃ puṇyakarmaṇām
tvaṃ sadā saṃśrayaḥ śaila svargamārgābhikāṅkṣiṇām
23tvatprasādāt sadā śaila brāhmaṇāḥ kṣatriyā viśaḥ
svargaṃ prāptāś caranti sma devaiḥ saha gatavyathāḥ
24adrirāja mahāśaila munisaṃśraya tīrthavan
gacchāmy āmantrayāmi tvāṃ sukham asmy uṣitas tvayi
25tava sānūni kuñjāś ca nadyaḥ prasravaṇāni ca
tīrthāni ca supuṇyāni mayā dṛṣṭāny anekaśaḥ
26evam uktvārjunaḥ śailam āmantrya paravīrahā
āruroha rathaṃ divyaṃ dyotayann iva bhāskaraḥ
27sa tenādityarūpeṇa divyenādbhutakarmaṇā
ūrdhvam ācakrame dhīmān prahṛṣṭaḥ kurunandanaḥ
28so 'darśanapathaṃ yātvā martyānāṃ bhūmicāriṇām
dadarśādbhutarūpāṇi vimānāni sahasraśaḥ
29na tatra sūryaḥ somo vā dyotate na ca pāvakaḥ
svayaiva prabhayā tatra dyotante puṇyalabdhayā
30tārārūpāṇi yānīha dṛśyante dyutimanti vai
dīpavad viprakṛṣṭatvād aṇūni sumahānty api
31tāni tatra prabhāsvanti rūpavanti ca pāṇḍavaḥ
dadarśa sveṣu dhiṣṇyeṣu dīptimanti svayārciṣā
32tatra rājarṣayaḥ siddhā vīrāś ca nihatā yudhi
tapasā ca jitasvargāḥ saṃpetuḥ śatasaṃghaśaḥ
33gandharvāṇāṃ sahasrāṇi sūryajvalanatejasām
guhyakānām ṛṣīṇāṃ ca tathaivāpsarasāṃ gaṇāḥ
34lokān ātmaprabhān paśyan phalguno vismayānvitaḥ
papraccha mātaliṃ prītyā sa cāpy enam uvāca ha
35ete sukṛtinaḥ pārtha sveṣu dhiṣṇyeṣv avasthitāḥ
yān dṛṣṭavān asi vibho tārārūpāṇi bhūtale
36tato 'paśyat sthitaṃ dvāri sitaṃ vaijayinaṃ gajam
airāvataṃ caturdantaṃ kailāsam iva śṛṅgiṇam
37sa siddhamārgam ākramya kurupāṇḍavasattamaḥ
vyarocata yathā pūrvaṃ māndhātā pārthivottamaḥ
38aticakrāma lokān sa rājñāṃ rājīvalocanaḥ
tato dadarśa śakrasya purīṃ tām amarāvatīm