![]() | Book 3 Chapter 42 |
1 | vaiśaṃpāyana uvāca |
1 | tasya saṃpaśyatas tv eva pinākī vṛṣabhadhvajaḥ
jagāmādarśanaṃ bhānur lokasyevāstam eyivān |
2 | tato 'rjunaḥ paraṃ cakre vismayaṃ paravīrahā
mayā sākṣān mahādevo dṛṣṭa ity eva bhārata |
3 | dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ
pinākī varado rūpī dṛṣṭaḥ spṛṣṭaś ca pāṇinā |
4 | kṛtārthaṃ cāvagacchāmi param ātmānam ātmanā
śatrūṃś ca vijitān sarvān nirvṛttaṃ ca prayojanam |
5 | tato vaiḍūryavarṇābho bhāsayan sarvato diśaḥ
yādogaṇavṛtaḥ śrīmān ājagāma jaleśvaraḥ |
6 | nāgair nadair nadībhiś ca daityaiḥ sādhyaiś ca daivataiḥ
varuṇo yādasāṃ bhartā vaśī taṃ deśam āgamat |
7 | atha jāmbūnadavapur vimānena mahārciṣā
kuberaḥ samanuprāpto yakṣair anugataḥ prabhuḥ |
8 | vidyotayann ivākāśam adbhutopamadarśanaḥ
dhanānām īśvaraḥ śrīmān arjunaṃ draṣṭum āgataḥ |
9 | tathā lokāntakṛc chrīmān yamaḥ sākṣāt pratāpavān
mūrty amūrtidharaiḥ sārdhaṃ pitṛbhir lokabhāvanaiḥ |
10 | daṇḍapāṇir acintyātmā sarvabhūtavināśakṛt
vaivasvato dharmarājo vimānenāvabhāsayan |
11 | trīṃl lokān guhyakāṃś caiva gandharvāṃś ca sapannagān
dvitīya iva mārtaṇḍo yugānte samupasthite |
12 | bhānumanti vicitrāṇi śikharāṇi mahāgireḥ
samāsthāyārjunaṃ tatra dadṛśus tapasānvitam |
13 | tato muhūrtād bhagavān airāvataśirogataḥ
ājagāma sahendrāṇyā śakraḥ suragaṇair vṛtaḥ |
14 | pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
śuśubhe tārakārājaḥ sitam abhram ivāsthitaḥ |
15 | saṃstūyamāno gandharvair ṛṣibhiś ca tapodhanaiḥ
śṛṅgaṃ gireḥ samāsādya tasthau sūrya ivoditaḥ |
16 | atha meghasvano dhīmān vyājahāra śubhāṃ giram
yamaḥ paramadharmajño dakṣiṇāṃ diśam āsthitaḥ |
17 | arjunārjuna paśyāsmāṃl lokapālān samāgatān
dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darśanam |
18 | pūrvarṣir amitātmā tvaṃ naro nāma mahābalaḥ
niyogād brahmaṇas tāta martyatāṃ samupāgataḥ tvaṃ vāsavasamudbhūto mahāvīryaparākramaḥ |
19 | kṣatraṃ cāgnisamasparśaṃ bhāradvājena rakṣitam
dānavāś ca mahāvīryā ye manuṣyatvam āgatāḥ nivātakavacāś caiva saṃsādhyāḥ kurunandana |
20 | pitur mamāṃśo devasya sarvalokapratāpinaḥ
karṇaḥ sa sumahāvīryas tvayā vadhyo dhanaṃjaya |
21 | aṃśāś ca kṣitisaṃprāptā devagandharvarakṣasām
tayā nipātitā yuddhe svakarmaphalanirjitām gatiṃ prāpsyanti kaunteya yathāsvam arikarśana |
22 | akṣayā tava kīrtiś ca loke sthāsyati phalguna
tvayā sākṣān mahādevas toṣito hi mahāmṛdhe laghvī vasumatī cāpi kartavyā viṣṇunā saha |
23 | gṛhāṇāstraṃ mahābāho daṇḍam aprativāraṇam
anenāstreṇa sumahat tvaṃ hi karma kariṣyasi |
24 | pratijagrāha tat pārtho vidhivat kurunandanaḥ
samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam |
25 | tato jaladharaśyāmo varuṇo yādasāṃ patiḥ
paścimāṃ diśam āsthāya giram uccārayan prabhuḥ |
26 | pārtha kṣatriyamukhyas tvaṃ kṣatradharme vyavasthitaḥ
paśya māṃ pṛthutāmrākṣa varuṇo 'smi jaleśvaraḥ |
27 | mayā samudyatān pāśān vāruṇān anivāraṇān
pratigṛhṇīṣva kaunteya sarahasyanivartanān |
28 | ebhis tadā mayā vīra saṃgrāme tārakāmaye
daiteyānāṃ sahasrāṇi saṃyatāni mahātmanām |
29 | tasmād imān mahāsattva matprasādāt samutthitān
gṛhāṇa na hi te mucyed antako 'py ātatāyinaḥ |
30 | anena tvaṃ yadāstreṇa saṃgrāme vicariṣyasi
tadā niḥkṣatriyā bhūmir bhaviṣyati na saṃśayaḥ |
31 | tataḥ kailāsanilayo dhanādhyakṣo 'bhyabhāṣata
datteṣv astreṣu divyeṣu varuṇena yamena ca |
32 | savyasācin mahābāho pūrvadeva sanātana
sahāsmābhir bhavāñ śrāntaḥ purākalpeṣu nityaśaḥ |
33 | matto 'pi tvaṃ gṛhāṇāstram antardhānaṃ priyaṃ mama
ojastejodyutiharaṃ prasvāpanam arātihan |
34 | tato 'rjuno mahābāhur vidhivat kurunandanaḥ
kauberam api jagrāha divyam astraṃ mahābalaḥ |
35 | tato 'bravīd devarājaḥ pārtham akliṣṭakāriṇam
sāntvayañ ślakṣṇayā vācā meghadundubhinisvanaḥ |
36 | kuntīmātar mahābāho tvam īśānaḥ purātanaḥ
parāṃ siddhim anuprāptaḥ sākṣād devagatiṃ gataḥ |
37 | devakāryaṃ hi sumahat tvayā kāryam ariṃdama
āroḍhavyas tvayā svargaḥ sajjībhava mahādyute |
38 | ratho mātalisaṃyukta āgantā tvatkṛte mahīm
tatra te 'haṃ pradāsyāmi divyāny astrāṇi kaurava |
39 | tān dṛṣṭvā lokapālāṃs tu sametān girimūrdhani
jagāma vismayaṃ dhīmān kuntīputro dhanaṃjayaḥ |
40 | tato 'rjuno mahātejā lokapālān samāgatān
pūjayām āsa vidhivad vāgbhir adbhiḥ phalair api |
41 | tataḥ pratiyayur devāḥ pratipūjya dhanaṃjayam
yathāgatena vibudhāḥ sarve kāmamanojavāḥ |
42 | tato 'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ
kṛtārtham iva cātmānaṃ sa mene pūrṇamānasaḥ |