Book 3 Chapter 39
1janamejaya uvāca
1bhagavañ śrotum icchāmi pārthasyākliṣṭakarmaṇaḥ
vistareṇa kathām etāṃ yathāstrāṇy upalabdhavān
2kathaṃ sa puruṣavyāghro dīrghabāhur dhanaṃjayaḥ
vanaṃ praviṣṭas tejasvī nirmanuṣyam abhītavat
3kiṃ ca tena kṛtaṃ tatra vasatā brahmavittama
kathaṃ ca bhagavān sthāṇur devarājaś ca toṣitaḥ
4etad icchāmy ahaṃ śrotuṃ tvatprasādād dvijottama
tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha
5atyadbhutaṃ mahāprājña romaharṣaṇam arjunaḥ
bhavena saha saṃgrāmaṃ cakārāpratimaṃ kila
purā praharatāṃ śreṣṭhaḥ saṃgrāmeṣv aparājitaḥ
6yac chrutvā narasiṃhānāṃ dainyaharṣātivismayāt
śūrāṇām api pārthānāṃ hṛdayāni cakampire
7yad yac ca kṛtavān anyat pārthas tad akhilaṃ vada
na hy asya ninditaṃ jiṣṇoḥ susūkṣmam api lakṣaye
caritaṃ tasya śūrasya tan me sarvaṃ prakīrtaya
8vaiśaṃpāyana uvāca
8kathayiṣyāmi te tāta kathām etāṃ mahātmanaḥ
divyāṃ kauravaśārdūla mahatīm adbhutopamām
9gātrasaṃsparśasaṃbandhaṃ tryambakeṇa sahānagha
pārthasya devadevena śṛṇu samyak samāgamam
10yudhiṣṭhiraniyogāt sa jagāmāmitavikramaḥ
śakraṃ sureśvaraṃ draṣṭuṃ devadevaṃ ca śaṃkaram
11divyaṃ tad dhanur ādāya khaḍgaṃ ca puruṣarṣabhaḥ
mahābalo mahābāhur arjunaḥ kāryasiddhaye
diśaṃ hy udīcīṃ kauravyo himavacchikharaṃ prati
12aindriḥ sthiramanā rājan sarvalokamahārathaḥ
tvarayā parayā yuktas tapase dhṛtaniścayaḥ
vanaṃ kaṇṭakitaṃ ghoram eka evānvapadyata
13nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam
nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam
14tataḥ prayāte kaunteye vanaṃ mānuṣavarjitam
śaṅkhānāṃ paṭahānāṃ ca śabdaḥ samabhavad divi
15puṣpavarṣaṃ ca sumahan nipapāta mahītale
meghajālaṃ ca vitataṃ chādayām āsa sarvataḥ
16atītya vanadurgāṇi saṃnikarṣe mahāgireḥ
śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā
17tatrāpaśyad drumān phullān vihagair valgu nāditān
nadīś ca bahulāvartā nīlavaiḍūryasaṃnibhāḥ
18haṃsakāraṇḍavodgītāḥ sārasābhirutās tathā
puṃskokilarutāś caiva krauñcabarhiṇanāditāḥ
19manoharavanopetās tasminn atiratho 'rjunaḥ
puṇyaśītāmalajalāḥ paśyan prītamanābhavat
20ramaṇīye vanoddeśe ramamāṇo 'rjunas tadā
tapasy ugre vartamāna ugratejā mahāmanāḥ
21darbhacīraṃ nivasyātha daṇḍājinavibhūṣitaḥ
pūrṇe pūrṇe trirātre tu māsam ekaṃ phalāśanaḥ
dviguṇenaiva kālena dvitīyaṃ māsam atyagāt
22tṛtīyam api māsaṃ sa pakṣeṇāhāram ācaran
śīrṇaṃ ca patitaṃ bhūmau parṇaṃ samupayuktavān
23caturthe tv atha saṃprāpte māsi pūrṇe tataḥ param
vāyubhakṣo mahābāhur abhavat pāṇḍunandanaḥ
ūrdhvabāhur nirālambaḥ pādāṅguṣṭhāgraviṣṭhitaḥ
24sadopasparśanāc cāsya babhūvur amitaujasaḥ
vidyudambhoruhanibhā jaṭās tasya mahātmanaḥ
25tato maharṣayaḥ sarve jagmur devaṃ pinākinam
śitikaṇṭhaṃ mahābhāgaṃ praṇipatya prasādya ca
sarve nivedayām āsuḥ karma tat phalgunasya ha
26eṣa pārtho mahātejā himavatpṛṣṭham āśritaḥ
ugre tapasi duṣpāre sthito dhūmāyayan diśaḥ
27tasya deveśa na vayaṃ vidmaḥ sarve cikīrṣitam
saṃtāpayati naḥ sarvān asau sādhu nivāryatām
28maheśvara uvāca
28śīghraṃ gacchata saṃhṛṣṭā yathāgatam atandritāḥ
aham asya vijānāmi saṃkalpaṃ manasi sthitam
29nāsya svargaspṛhā kā cin naiśvaryasya na cāyuṣaḥ
yat tv asya kāṅkṣitaṃ sarvaṃ tat kariṣye 'ham adya vai
30vaiśaṃpāyana uvāca
30te śrutva śarvavacanam ṛṣayaḥ satyavādinaḥ
prahṛṣṭamanaso jagmur yathāsvaṃ punar āśramān