Book 3 Chapter 38
1vaiśaṃpāyana uvāca
1kasya cit tv atha kālasya dharmarājo yudhiṣṭhiraḥ
saṃsmṛtya munisaṃdeśam idaṃ vacanam abravīt
2vivikte viditaprajñam arjunaṃ bharatarṣabham
sāntvapūrvaṃ smitaṃ kṛtvā pāṇinā parisaṃspṛśan
3sa muhūrtam iva dhyātvā vanavāsam ariṃdamaḥ
dhanaṃjayaṃ dharmarājo rahasīdam uvāca ha
4bhīṣme droṇe kṛpe karṇe droṇaputre ca bhārata
dhanurvedaś catuṣpāda eteṣv adya pratiṣṭhitaḥ
5brāhmaṃ daivam āsuraṃ ca saprayogacikitsitam
sarvāstrāṇāṃ prayogaṃ ca te 'bhijānanti kṛtsnaśaḥ
6te sarve dhṛtarāṣṭrasya putreṇa parisāntvitāḥ
saṃvibhaktāś ca tuṣṭāś ca guruvat teṣu vartate
7sarvayodheṣu caivāsya sadā vṛttir anuttamā
śaktiṃ na hāpayiṣyanti te kāle pratipūjitāḥ
8adya ceyaṃ mahī kṛtsnā duryodhanavaśānugā
tvayi vyapāśrayo 'smākaṃ tvayi bhāraḥ samāhitaḥ
tatra kṛtyaṃ prapaśyāmi prāptakālam ariṃdama
9kṛṣṇadvaipāyanāt tāta gṛhītopaniṣan mayā
tayā prayuktayā samyag jagat sarvaṃ prakāśate
tena tvaṃ brahmaṇā tāta saṃyuktaḥ susamāhitaḥ
10devatānāṃ yathākālaṃ prasādaṃ pratipālaya
tapasā yojayātmānam ugreṇa bharatarṣabha
11dhanuṣmān kavacī khaḍgī muniḥ sārasamanvitaḥ
na kasya cid dadan mārgaṃ gaccha tātottarāṃ diśam
indre hy astrāṇi divyāni samastāni dhanaṃjaya
12vṛtrād bhītais tadā devair balam indre samarpitam
tāny ekasthāni sarvāṇi tatas tvaṃ pratipatsyase
13śakram eva prapadyasva sa te 'strāṇi pradāsyati
dīkṣito 'dyaiva gaccha tvaṃ draṣṭuṃ devaṃ puraṃdaram
14evam uktvā dharmarājas tam adhyāpayata prabhuḥ
dīkṣitaṃ vidhinā tena yatavākkāyamānasam
anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ
15nideśād dharmarājasya draṣṭuṃ devaṃ puraṃdaram
dhanur gāṇḍīvam ādāya tathākṣayyau maheṣudhī
16kavacī satalatrāṇo baddhagodhāṅgulitravān
hutvāgniṃ brāhmaṇān niṣkaiḥ svasti vācya mahābhujaḥ
17prātiṣṭhata mahābāhuḥ pragṛhītaśarāsanaḥ
vadhāya dhārtarāṣṭrāṇāṃ niḥśvasyordhvam udīkṣya ca
18taṃ dṛṣṭvā tatra kaunteyaṃ pragṛhītaśarāsanam
abruvan brāhmaṇāḥ siddhā bhūtāny antarhitāni ca
kṣipraṃ prāpnuhi kaunteya manasā yad yad icchasi
19taṃ siṃham iva gacchantaṃ śālaskandhorum arjunam
manāṃsy ādāya sarveṣāṃ kṛṣṇā vacanam abravīt
20yat te kuntī mahābāho jātasyaicchad dhanaṃjaya
tat te 'stu sarvaṃ kaunteya yathā ca svayam icchasi
21māsmākaṃ kṣatriyakule janma kaś cid avāpnuyāt
brāhmaṇebhyo namo nityaṃ yeṣāṃ yuddhe na jīvikā
22nūnaṃ te bhrātaraḥ sarve tvatkathābhiḥ prajāgare
raṃsyante vīrakarmāṇi kīrtayantaḥ punaḥ punaḥ
23naiva naḥ pārtha bhogeṣu na dhane nota jīvite
tuṣṭir buddhir bhavitrī vā tvayi dīrghapravāsini
24tvayi naḥ pārtha sarveṣāṃ sukhaduḥkhe samāhite
jīvitaṃ maraṇaṃ caiva rājyam aiśvaryam eva ca
āpṛṣṭo me 'si kaunteya svasti prāpnuhi pāṇḍava
25namo dhātre vidhātre ca svasti gaccha hy anāmayam
svasti te 'stv āntarikṣebhyaḥ pārthivebhyaś ca bhārata
divyebhyaś caiva bhūtebhyo ye cānye paripanthinaḥ
26tataḥ pradakṣiṇaṃ kṛtvā bhrātṝn dhaumyaṃ ca pāṇḍavaḥ
prātiṣṭhata mahābāhuḥ pragṛhya ruciraṃ dhanuḥ
27tasya mārgād apākrāman sarvabhūtāni gacchataḥ
yuktasyaindreṇa yogena parākrāntasya śuṣmiṇaḥ
28so 'gacchat parvataṃ puṇyam ekāhnaiva mahāmanāḥ
manojavagatir bhūtvā yogayukto yathānilaḥ
29himavantam atikramya gandhamādanam eva ca
atyakrāmat sa durgāṇi divārātram atandritaḥ
30indrakīlaṃ samāsādya tato 'tiṣṭhad dhanaṃjayaḥ
antarikṣe hi śuśrāva tiṣṭheti sa vacas tadā
31tato 'paśyat savyasācī vṛkṣamūle tapasvinam
brāhmyā śriyā dīpyamānaṃ piṅgalaṃ jaṭilaṃ kṛśam
32so 'bravīd arjunaṃ tatra sthitaṃ dṛṣṭvā mahātapāḥ
kas tvaṃ tāteha saṃprāpto dhanuṣmān kavacī śarī
nibaddhāsitalatrāṇaḥ kṣatradharmam anuvrataḥ
33neha śastreṇa kartavyaṃ śāntānām ayam ālayaḥ
vinītakrodhaharṣāṇāṃ brāhmaṇānāṃ tapasvinām
34nehāsti dhanuṣā kāryaṃ na saṃgrāmeṇa karhi cit
nikṣipaitad dhanus tāta prāpto 'si paramāṃ gatim
35ity anantaujasaṃ vīraṃ yathā cānyaṃ pṛthagjanam
tathā vācam athābhīkṣṇaṃ brāhmaṇo 'rjunam abravīt
na cainaṃ cālayām āsa dhairyāt sudṛḍhaniścayam
36tam uvāca tataḥ prītaḥ sa dvijaḥ prahasann iva
varaṃ vṛṇīṣva bhadraṃ te śakro 'ham arisūdana
37evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ
prāñjaliḥ praṇato bhūtvā śūraḥ kurukulodvahaḥ
38īpsito hy eṣa me kāmo varaṃ cainaṃ prayaccha me
tvatto 'dya bhagavann astraṃ kṛtsnam icchāmi veditum
39pratyuvāca mahendras taṃ prītātmā prahasann iva
iha prāptasya kiṃ kāryam astrais tava dhanaṃjaya
kāmān vṛṇīṣva lokāṃś ca prāpto 'si paramāṃ gatim
40evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ
na lokān na punaḥ kāmān na devatvaṃ kutaḥ sukham
41na ca sarvāmaraiśvaryaṃ kāmaye tridaśādhipa
bhrātṝṃs tān vipine tyaktvā vairam apratiyātya ca
akīrtiṃ sarvalokeṣu gaccheyaṃ śāśvatīḥ samāḥ
42evam uktaḥ pratyuvāca vṛtrahā pāṇḍunandanam
sāntvayañ ślakṣṇayā vācā sarvalokanamaskṛtaḥ
43yadā drakṣyasi bhūteśaṃ tryakṣaṃ śūladharaṃ śivam
tadā dātāsmi te tāta divyāny astrāṇi sarvaśaḥ
44kriyatāṃ darśane yatno devasya parameṣṭhinaḥ
darśanāt tasya kaunteya saṃsiddhaḥ svargam eṣyasi
45ity uktvā phalgunaṃ śakro jagāmādarśanaṃ tataḥ
arjuno 'py atha tatraiva tasthau yogasamanvitaḥ