Book 3 Chapter 37
1vaiśaṃpāyana uvāca
1bhīmasenavacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ
niḥśvasya puruṣavyāghraḥ saṃpradadhyau paraṃtapaḥ
2sa muhūrtam iva dhyātvā viniścityetikṛtyatām
bhīmasenam idaṃ vākyam apadāntaram abravīt
3evam etan mahābāho yathā vadasi bhārata
idam anyat samādhatsva vākyaṃ me vākyakovida
4mahāpāpāni karmāṇi yāni kevalasāhasāt
ārabhyante bhīmasena vyathante tāni bhārata
5sumantrite suvikrānte sukṛte suvicārite
sidhyanty arthā mahābāho daivaṃ cātra pradakṣiṇam
6tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam
ārabdhavyam idaṃ karma manyase śṛṇu tatra me
7bhūriśravāḥ śalaś caiva jalasaṃdhaś ca vīryavān
bhīṣmo droṇaś ca karṇaś ca droṇaputraś ca vīryavān
8dhārtarāṣṭrā durādharṣā duryodhanapurogamāḥ
sarva eva kṛtāstrāś ca satataṃ cātatāyinaḥ
9rājānaḥ pārthivāś caiva ye 'smābhir upatāpitāḥ
saṃśritāḥ kauravaṃ pakṣaṃ jātasnehāś ca sāṃpratam
10duryodhanahite yuktā na tathāsmāsu bhārata
pūrṇakośā balopetāḥ prayatiṣyanti rakṣaṇe
11sarve kauravasainyasya saputrāmātyasainikāḥ
saṃvibhaktā hi mātrābhir bhogair api ca sarvaśaḥ
12duryodhanena te vīrā mānitāś ca viśeṣataḥ
prāṇāṃs tyakṣyanti saṃgrāme iti me niścitā matiḥ
13samā yady api bhīṣmasya vṛttir asmāsu teṣu ca
droṇasya ca mahābāho kṛpasya ca mahātmanaḥ
14avaśyaṃ rājapiṇḍas tair nirveśya iti me matiḥ
tasmāt tyakṣyanti saṃgrāme prāṇān api sudustyajān
15sarve divyāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ
ajeyāś ceti me buddhir api devaiḥ savāsavaiḥ
16amarṣī nityasaṃhṛṣṭas tatra karṇo mahārathaḥ
sarvāstravid anādhṛṣya abhedyakavacāvṛtaḥ
17anirjitya raṇe sarvān etān puruṣasattamān
aśakyo hy asahāyena hantuṃ duryodhanas tvayā
18na nidrām adhigacchāmi cintayāno vṛkodara
ati sarvān dhanurgrāhān sūtaputrasya lāghavam
19etad vacanam ājñāya bhīmaseno 'tyamarṣaṇaḥ
babhūva vimanās trasto na caivovāca kiṃ cana
20tayoḥ saṃvadator evaṃ tadā pāṇḍavayor dvayoḥ
ājagāma mahāyogī vyāsaḥ satyavatīsutaḥ
21so 'bhigamya yathānyāyaṃ pāṇḍavaiḥ pratipūjitaḥ
yudhiṣṭhiram idaṃ vākyam uvāca vadatāṃ varaḥ
22yudhiṣṭhira mahābāho vedmi te hṛdi mānasam
manīṣayā tataḥ kṣipram āgato 'smi nararṣabha
23bhīṣmād droṇāt kṛpāt karṇād droṇaputrāc ca bhārata
yat te bhayam amitraghna hṛdi saṃparivartate
24tat te 'haṃ nāśayiṣyāmi vidhidṛṣṭena hetunā
tac chrutvā dhṛtim āsthāya karmaṇā pratipādaya
25tata ekāntam unnīya pārāśaryo yudhiṣṭhiram
abravīd upapannārtham idaṃ vākyaviśāradaḥ
26śreyasas te paraḥ kālaḥ prāpto bharatasattama
yenābhibhavitā śatrūn raṇe pārtho dhanaṃjayaḥ
27gṛhāṇemāṃ mayā proktāṃ siddhiṃ mūrtimatīm iva
vidyāṃ pratismṛtiṃ nāma prapannāya bravīmi te
yām avāpya mahābāhur arjunaḥ sādhayiṣyati
28astrahetor mahendraṃ ca rudraṃ caivābhigacchatu
varuṇaṃ ca dhaneśaṃ ca dharmarājaṃ ca pāṇḍava
śakto hy eṣa surān draṣṭuṃ tapasā vikrameṇa ca
29ṛṣir eṣa mahātejā nārāyaṇasahāyavān
purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ
30astrāṇīndrāc ca rudrāc ca lokapālebhya eva ca
samādāya mahābāhur mahat karma kariṣyati
31vanād asmāc ca kaunteya vanam anyad vicintyatām
nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate
32ekatra ciravāso hi na prītijanano bhavet
tāpasānāṃ ca śāntānāṃ bhaved udvegakārakaḥ
33mṛgāṇām upayogaś ca vīrudoṣadhisaṃkṣayaḥ
bibharṣi hi bahūn viprān vedavedāṅgapāragān
34evam uktvā prapannāya śucaye bhagavān prabhuḥ
provāca yogatattvajño yogavidyām anuttamām
35dharmarājñe tadā dhīmān vyāsaḥ satyavatīsutaḥ
anujñāya ca kaunteyaṃ tatraivāntaradhīyata
36yudhiṣṭhiras tu dharmātmā tad brahma manasā yataḥ
dhārayām āsa medhāvī kāle kāle samabhyasan
37sa vyāsavākyamudito vanād dvaitavanāt tataḥ
yayau sarasvatītīre kāmyakaṃ nāma kānanam
38tam anvayur mahārāja śikṣākṣaravidas tathā
brāhmaṇās tapasā yuktā devendram ṛṣayo yathā
39tataḥ kāmyakam āsādya punas te bharatarṣabhāḥ
nyaviśanta mahātmānaḥ sāmātyāḥ sapadānugāḥ
40tatra te nyavasan rājan kaṃ cit kālaṃ manasvinaḥ
dhanurvedaparā vīrāḥ śṛṇvānā vedam uttamam
41caranto mṛgayāṃ nityaṃ śuddhair bāṇair mṛgārthinaḥ
pitṛdaivataviprebhyo nirvapanto yathāvidhi