Book 3 Chapter 34
1vaiśaṃpāyana uvāca
1yājñasenyā vacaḥ śrutvā bhīmaseno 'tyamarṣaṇaḥ
niḥśvasann upasaṃgamya kruddho rājānam abravīt
2rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām
dharmakāmārthahīnānāṃ kiṃ no vastuṃ tapovane
3naiva dharmeṇa tad rājyaṃ nārjavena na caujasā
akṣakūṭam adhiṣṭhāya hṛtaṃ duryodhanena naḥ
4gomāyuneva siṃhānāṃ durbalena balīyasām
āmiṣaṃ vighasāśena tadvad rājyaṃ hi no hṛtam
5dharmaleśapraticchannaḥ prabhavaṃ dharmakāmayoḥ
artham utsṛjya kiṃ rājan durgeṣu paritapyase
6bhavato 'nuvidhānena rājyaṃ naḥ paśyatāṃ hṛtam
ahāryam api śakreṇa guptaṃ gāṇḍīvadhanvanā
7kuṇīnām iva bilvāni paṅgūnām iva dhenavaḥ
hṛtam aiśvaryam asmākaṃ jīvatāṃ bhavataḥ kṛte
8bhavataḥ priyam ity evaṃ mahad vyasanam īdṛśam
dharmakāme pratītasya pratipannāḥ sma bhārata
9karśayāmaḥ svamitrāṇi nandayāmaś ca śātravān
ātmānaṃ bhavataḥ śāstre niyamya bharatarṣabha
10yad vayaṃ na tadaivaitān dhārtarāṣṭrān nihanmahi
bhavataḥ śāstram ādāya tan nas tapati duṣkṛtam
11athainām anvavekṣasva mṛgacaryām ivātmanaḥ
avīrācaritāṃ rājan na balasthair niṣevitām
12yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ
na cāham abhinandāmi na ca mādrīsutāv ubhau
13bhavān dharmo dharma iti satataṃ vratakarśitaḥ
kaccid rājan na nirvedād āpannaḥ klībajīvikām
14durmanuṣyā hi nirvedam aphalaṃ sarvaghātinam
aśaktāḥ śriyam āhartum ātmanaḥ kurvate priyam
15sa bhavān dṛṣṭimāñ śaktaḥ paśyann ātmani pauruṣam
ānṛśaṃsyaparo rājan nānartham avabudhyase
16asmān amī dhārtarāṣṭrāḥ kṣamamāṇān alaṃ sataḥ
aśaktān eva manyante tadduḥkhaṃ nāhave vadhaḥ
17tatra ced yudhyamānānām ajihmam anivartinām
sarvaśo hi vadhaḥ śreyān pretya lokāṃl labhemahi
18atha vā vayam evaitān nihatya bharatarṣabha
ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ
19sarvathā kāryam etan naḥ svadharmam anutiṣṭhatām
kāṅkṣatāṃ vipulāṃ kīrtiṃ vairaṃ praticikīrṣatām
20ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe
anyair apahṛte rājye praśaṃsaiva na garhaṇā
21karśanārtho hi yo dharmo mitrāṇām ātmanas tathā
vyasanaṃ nāma tad rājan na sa dharmaḥ kudharma tat
22sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam
jahatas tāta dharmārthau pretaṃ duḥkhasukhe yathā
23yasya dharmo hi dharmārthaṃ kleśabhāṅ na sa paṇḍitaḥ
na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva
24yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ
rakṣate bhṛtako 'raṇyaṃ yathā syāt tādṛg eva saḥ
25ativelaṃ hi yo 'rthārthī netarāv anutiṣṭhati
sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ
26satataṃ yaś ca kāmārthī netarāv anutiṣṭhati
mitrāṇi tasya naśyanti dharmārthābhyāṃ ca hīyate
27tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam
kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye
28tasmād dharmārthayor nityaṃ na pramādyanti paṇḍitāḥ
prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā
29sarvathā dharmamūlo 'rtho dharmaś cārthaparigrahaḥ
itaretarayonī tau viddhi meghodadhī yathā
30dravyārthasparśasaṃyoge yā prītir upajāyate
sa kāmaś cittasaṃkalpaḥ śarīraṃ nāsya vidyate
31arthārthī puruṣo rājan bṛhantaṃ dharmam ṛcchati
artham ṛcchati kāmārthī na kāmād anyam ṛcchatī
32na hi kāmena kāmo 'nyaḥ sādhyate phalam eva tat
upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ
33imāñ śakunikān rājan hanti vaitaṃsiko yathā
etad rūpam adharmasya bhūteṣu ca vihiṃsatām
34kāmāl lobhāc ca dharmasya pravṛttiṃ yo na paśyati
sa vadhyaḥ sarvabhūtānāṃ pretya ceha ca durmatiḥ
35vyaktaṃ te vidito rājann artho dravyaparigrahaḥ
prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm
36tasya nāśaṃ vināśaṃ vā jarayā maraṇena vā
anartham iti manyante so 'yam asmāsu vartate
37indriyāṇāṃ ca pañcānāṃ manaso hṛdayasya ca
viṣaye vartamānānāṃ yā prītir upajāyate
sa kāma iti me buddhiḥ karmaṇāṃ phalam uttamam
38evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca
na dharmapara eva syān na cārthaparamo naraḥ
na kāmaparamo vā syāt sarvān seveta sarvadā
39dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmam ācaret
ahany anucared evam eṣa śāstrakṛto vidhiḥ
40kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmam ācaret
vayasy anucared evam eṣa śāstrakṛto vidhiḥ
41dharmaṃ cārthaṃ ca kāmaṃ ca yathāvad vadatāṃ vara
vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ
42mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām
prāptir vā buddhim āsthāya sopāyaṃ kurunandana
43tad vāśu kriyatāṃ rājan prāptir vāpy adhigamyatām
jīvitaṃ hy āturasyeva duḥkham antaravartinaḥ
44viditaś caiva te dharmaḥ satataṃ caritaś ca te
jānate tvayi śaṃsanti suhṛdaḥ karmacodanām
45dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇam ārjavam
eṣa dharmaḥ paro rājan phalavān pretya ceha ca
46eṣa nārthavihīnena śakyo rājan niṣevitum
akhilāḥ puruṣavyāghra guṇāḥ syur yady apītare
47dharmamūlaṃ jagad rājan nānyad dharmād viśiṣyate
dharmaś cārthena mahatā śakyo rājan niṣevitum
48na cārtho bhaikṣacaryeṇa nāpi klaibyena karhi cit
vettuṃ śakyaḥ sadā rājan kevalaṃ dharmabuddhinā
49pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ
tejasaivārthalipsāyāṃ yatasva puruṣarṣabha
50bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā
kṣatriyasya viśeṣeṇa dharmas tu balam aurasam
51udāram eva vidvāṃso dharmaṃ prāhur manīṣiṇaḥ
udāraṃ pratipadyasva nāvare sthātum arhasi
52anubudhyasva rājendra vettha dharmān sanātanān
krūrakarmābhijāto 'si yasmād udvijate janaḥ
53prajāpālanasaṃbhūtaṃ phalaṃ tava na garhitam
eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ
54tasmād vicalitaḥ pārtha loke hāsyaṃ gamiṣyasi
svadharmād dhi manuṣyāṇāṃ calanaṃ na praśasyate
55sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ
vīryam āsthāya kaunteya dhuram udvaha dhuryavat
56na hi kevaladharmātmā pṛthivīṃ jātu kaś cana
pārthivo vyajayad rājan na bhūtiṃ na punaḥ śriyam
57jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdhacetasām
nikṛtyā labhate rājyam āhāram iva śalyakaḥ
58bhrātaraḥ pūrvajātāś ca susamṛddhāś ca sarvaśaḥ
nikṛtyā nirjitā devair asurāḥ pāṇḍavarṣabha
59evaṃ balavataḥ sarvam iti buddhvā mahīpate
jahi śatrūn mahābāho parāṃ nikṛtim āsthitaḥ
60na hy arjunasamaḥ kaś cid yudhi yoddhā dhanurdharaḥ
bhavitā vā pumān kaś cin matsamo vā gadādharaḥ
61sattvena kurute yuddhaṃ rājan subalavān api
na pramāṇena notsāhāt sattvastho bhava pāṇḍava
62sattvaṃ hi mūlam arthasya vitathaṃ yad ato 'nyathā
na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī
63arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsam icchatā
bījaupamyena kaunteya mā te bhūd atra saṃśayaḥ
64arthena tu samo 'nartho yatra labhyeta nodayaḥ
na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṃ hi tat
65evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ
bṛhantaṃ dharmam āpnoti sa buddha iti niścitaḥ
66amitraṃ mitrasaṃpannaṃ mitrair bhindanti paṇḍitāḥ
bhinnair mitraiḥ parityaktaṃ durbalaṃ kurute vaśe
67sattvena kurute yuddhaṃ rājan subalavān api
nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ
68sarvathā saṃhatair eva durbalair balavān api
amitraḥ śakyate hantuṃ madhuhā bhramarair iva
69yathā rājan prajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ
atti caiva tathaiva tvaṃ savituḥ sadṛśo bhava
70etad dhy api tapo rājan purāṇam iti naḥ śrutam
vidhinā pālanaṃ bhūmer yat kṛtaṃ naḥ pitāmahaiḥ
71apeyāt kila bhāḥ sūryāl lakṣmīś candramasas tathā
iti loko vyavasito dṛṣṭvemāṃ bhavato vyathām
72bhavataś ca praśaṃsābhir nindābhir itarasya ca
kathāyuktāḥ pariṣadaḥ pṛthag rājan samāgatāḥ
73idam abhyadhikaṃ rājan brāhmaṇā guravaś ca te
sametāḥ kathayantīha muditāḥ satyasaṃdhatām
74yan na mohān na kārpaṇyān na lobhān na bhayād api
anṛtaṃ kiṃ cid uktaṃ te na kāmān nārthakāraṇāt
75yad enaḥ kurute kiṃ cid rājā bhūmim avāpnuvan
sarvaṃ tan nudate paścād yajñair vipuladakṣiṇaiḥ
76brāhmaṇebhyo dadad grāmān gāś ca rājan sahasraśaḥ
mucyate sarvapāpebhyas tamobhya iva candramāḥ
77paurajānapadāḥ sarve prāyaśaḥ kurunandana
savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira
78śvadṛtau kṣīram āsaktaṃ brahma vā vṛṣale yathā
satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā
79iti nirvacanaṃ loke ciraṃ carati bhārata
api caitat striyo bālāḥ svādhyāyam iva kurvate
80sa bhavān ratham āsthāya sarvopakaraṇānvitam
tvaramāṇo 'bhiniryātu ciram arthopapādakam
81vācayitvā dvijaśreṣṭhān adyaiva gajasāhvayam
astravidbhiḥ parivṛto bhrātṛbhir dṛḍhadhanvibhiḥ
āśīviṣasamair vīrair marudbhir iva vṛtrahā
82amitrāṃs tejasā mṛdnann asurebhya ivārihā
śriyam ādatsva kaunteya dhārtarāṣṭrān mahābala
83na hi gāṇḍīvamuktānāṃ śarāṇāṃ gārdhravāsasām
sparśam āśīviṣābhānāṃ martyaḥ kaś cana saṃsahet
84na sa vīro na mātaṅgo na sadaśvo 'sti bhārata
yaḥ saheta gadāvegaṃ mama kruddhasya saṃyuge
85sṛñjayaiḥ saha kaikeyair vṛṣṇīnām ṛṣabheṇa ca
kathaṃ svid yudhi kaunteya rājyaṃ na prāpnuyāmahe