Book 3 Chapter 28
1vaiśaṃpāyana uvāca
1tato vanagatāḥ pārthāḥ sāyāhne saha kṛṣṇayā
upaviṣṭāḥ kathāś cakrur duḥkhaśokaparāyaṇāḥ
2priyā ca darśanīyā ca paṇḍitā ca pativratā
tataḥ kṛṣṇā dharmarājam idaṃ vacanam abravīt
3na nūnaṃ tasya pāpasya duḥkham asmāsu kiṃ cana
vidyate dhārtarāṣṭrasya nṛśaṃsasya durātmanaḥ
4yas tvāṃ rājan mayā sārdham ajinaiḥ prativāsitam
bhrātṛbhiś ca tathā sarvair nābhyabhāṣata kiṃ cana
vanaṃ prasthāpya duṣṭātmā nānvatapyata durmatiḥ
5āyasaṃ hṛdayaṃ nūnaṃ tasya duṣkṛtakarmaṇaḥ
yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇy aśrāvayat tadā
6sukhocitam aduḥkhārhaṃ durātmā sasuhṛdgaṇaḥ
īdṛśaṃ duḥkham ānīya modate pāpapūruṣaḥ
7caturṇām eva pāpānām aśru vai nāpatat tadā
tvayi bhārata niṣkrānte vanāyājinavāsasi
8duryodhanasya karṇasya śakuneś ca durātmanaḥ
durbhrātus tasya cograsya tathā duḥśāsanasya ca
9itareṣāṃ tu sarveṣāṃ kurūṇāṃ kurusattama
duḥkhenābhiparītānāṃ netrebhyaḥ prāpataj jalam
10idaṃ ca śayanaṃ dṛṣṭvā yac cāsīt te purātanam
śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam
11dāntaṃ yac ca sabhāmadhye āsanaṃ ratnabhūṣitam
dṛṣṭvā kuśabṛsīṃ cemāṃ śoko māṃ rundhayaty ayam
12yad apaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam
tac ca rājann apaśyantyāḥ kā śāntir hṛdayasya me
13yā tvāhaṃ candanādigdham apaśyaṃ sūryavarcasam
sā tvā paṅkamalādigdhaṃ dṛṣṭvā muhyāmi bhārata
14yā vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā
dṛṣṭavaty asmi rājendra sā tvāṃ paśyāmi cīriṇam
15yac ca tad rukmapātrībhir brāhmaṇebhyaḥ sahasraśaḥ
hriyate te gṛhād annaṃ saṃskṛtaṃ sārvakāmikam
16yatīnām agṛhāṇāṃ te tathaiva gṛhamedhinām
dīyate bhojanaṃ rājann atīva guṇavat prabho
tac ca rājann apaśyantyāḥ kā śāntir hṛdayasya me
17yāṃs te bhrātṝn mahārāja yuvāno mṛṣṭakuṇḍalāḥ
abhojayanta mṛṣṭānnaiḥ sūdāḥ paramasaṃskṛtaiḥ
18sarvāṃs tān adya paśyāmi vane vanyena jīvataḥ
aduḥkhārhān manuṣyendra nopaśāmyati me manaḥ
19bhīmasenam imaṃ cāpi duḥkhitaṃ vanavāsinam
dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate
20bhīmasenaṃ hi karmāṇi svayaṃ kurvāṇam acyuta
sukhārhaṃ duḥkhitaṃ dṛṣṭvā kasmān manyur na vardhate
21satkṛtaṃ vividhair yānair vastrair uccāvacais tathā
taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate
22kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ
tvatprasādaṃ pratīkṣaṃs tu sahate 'yaṃ vṛkodaraḥ
23yo 'rjunenārjunas tulyo dvibāhur bahubāhunā
śarātisarge śīghratvāt kālāntakayamopamaḥ
24yasya śastrapratāpena praṇatāḥ sarvapārthivāḥ
yajñe tava mahārāja brāhmaṇān upatasthire
25tam imaṃ puruṣavyāghraṃ pūjitaṃ devadānavaiḥ
dhyāyantam arjunaṃ dṛṣṭvā kasmān manyur na vardhate
26dṛṣṭvā vanagataṃ pārtham aduḥkhārhaṃ sukhocitam
na ca te vardhate manyus tena muhyāmi bhārata
27yo devāṃś ca manuṣyāṃś ca sarpāṃś caikaratho 'jayat
taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate
28yo yānair adbhutākārair hayair nāgaiś ca saṃvṛtaḥ
prasahya vittāny ādatta pārthivebhyaḥ paraṃtapaḥ
29kṣipaty ekena vegena pañca bāṇaśatāni yaḥ
taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate
30śyāmaṃ bṛhantaṃ taruṇaṃ carmiṇām uttamaṃ raṇe
nakulaṃ te vane dṛṣṭvā kasmān manyur na vardhate
31darśanīyaṃ ca śūraṃ ca mādrīputraṃ yudhiṣṭhira
sahadevaṃ vane dṛṣṭvā kasmān manyur na vardhate
32drupadasya kule jātāṃ snuṣāṃ pāṇḍor mahātmanaḥ
māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate
33nūnaṃ ca tava naivāsti manyur bharatasattama
yat te bhrātṝṃś ca māṃ caiva dṛṣṭvā na vyathate manaḥ
34na nirmanyuḥ kṣatriyo 'sti loke nirvacanaṃ smṛtam
tad adya tvayi paśyāmi kṣatriye viparītavat
35yo na darśayate tejaḥ kṣatriyaḥ kāla āgate
sarvabhūtāni taṃ pārtha sadā paribhavanty uta
36tat tvayā na kṣamā kāryā śatrūn prati kathaṃ cana
tejasaiva hi te śakyā nihantuṃ nātra saṃśayaḥ
37tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati
apriyaḥ sarvabhūtānāṃ so 'mutreha ca naśyati