Book 3 Chapter 27
1vaiśaṃpāyana uvāca
1vasatsv atha dvaitavane pāṇḍaveṣu mahātmasu
anukīrṇaṃ mahāraṇyaṃ brāhmaṇaiḥ samapadyata
2īryamāṇena satataṃ brahmaghoṣeṇa sarvataḥ
brahmalokasamaṃ puṇyam āsīd dvaitavanaṃ saraḥ
3yajuṣām ṛcāṃ ca sāmnāṃ ca gadyānāṃ caiva sarvaśaḥ
āsīd uccāryamāṇānāṃ nisvano hṛdayaṃgamaḥ
4jyāghoṣaḥ pāṇḍaveyānāṃ brahmaghoṣaś ca dhīmatām
saṃsṛṣṭaṃ brahmaṇā kṣatraṃ bhūya eva vyarocata
5athābravīd bako dālbhyo dharmarājaṃ yudhiṣṭhiram
saṃdhyāṃ kaunteyam āsīnam ṛṣibhiḥ parivāritam
6paśya dvaitavane pārtha brāhmaṇānāṃ tapasvinām
homavelāṃ kuruśreṣṭha saṃprajvalitapāvakām
7caranti dharmaṃ puṇye 'smiṃs tvayā guptā dhṛtavratāḥ
bhṛgavo 'ṅgirasaś caiva vāsiṣṭhāḥ kāśyapaiḥ saha
8āgastyāś ca mahābhāgā ātreyāś cottamavratāḥ
sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṃgatās tvayā
9idaṃ tu vacanaṃ pārtha śṛṇv ekāgramanā mama
bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava
10brahma kṣatreṇa saṃsṛṣṭaṃ kṣatraṃ ca brahmaṇā saha
udīrṇau dahataḥ śatrūn vanānīvāgnimārutau
11nābrāhmaṇas tāta ciraṃ bubhūṣed; icchann imaṃ lokam amuṃ ca jetum
vinītadharmārtham apetamohaṃ; labdhvā dvijaṃ nudati nṛpaḥ sapatnān
12caran naiḥśreyasaṃ dharmaṃ prajāpālanakāritam
nādhyagacchad balir loke tīrtham anyatra vai dvijāt
13anūnam āsīd asurasya kāmair; vairocaneḥ śrīr api cākṣayāsīt
labdhvā mahīṃ brāhmaṇasaṃprayogāt; teṣv ācaran duṣṭam ato vyanaśyat
14nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir; varṇaṃ dvitīyaṃ bhajate cirāya
samudranemir namate tu tasmai; yaṃ brāhmaṇaḥ śāsti nayair vinītaḥ
15kuñjarasyeva saṃgrāme 'parigṛhyāṅkuśagraham
brāhmaṇair viprahīṇasya kṣatrasya kṣīyate balam
16brahmaṇy anupamā dṛṣṭiḥ kṣātram apratimaṃ balam
tau yadā carataḥ sārdham atha lokaḥ prasīdati
17yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ
tathā dahati rājanyo brāhmaṇena samaṃ ripūn
18brāhmaṇebhyo 'tha medhāvī buddhiparyeṣaṇaṃ caret
alabdhasya ca lābhāya labdhasya ca vivṛddhaye
19alabdhalābhāya ca labdhavṛddhaye; yathārhatīrthapratipādanāya
yaśasvinaṃ vedavidaṃ vipaścitaṃ; bahuśrutaṃ brāhmaṇam eva vāsaya
20brāhmaṇeṣūttamā vṛttis tava nityaṃ yudhiṣṭhira
tena te sarvalokeṣu dīpyate prathitaṃ yaśaḥ
21tatas te brāhmaṇāḥ sarve bakaṃ dālbhyam apūjayan
yudhiṣṭhire stūyamāne bhūyaḥ sumanaso 'bhavan
22dvaipāyano nāradaś ca jāmadagnyaḥ pṛthuśravāḥ
indradyumno bhālukiś ca kṛtacetāḥ sahasrapāt
23karṇaśravāś ca muñjaś ca lavaṇāśvaś ca kāśyapaḥ
hārītaḥ sthūṇakarṇaś ca agniveśyo 'tha śaunakaḥ
24ṛtavāk ca suvāk caiva bṛhadaśva ṛtāvasuḥ
ūrdhvaretā vṛṣāmitraḥ suhotro hotravāhanaḥ
25ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ
ajātaśatrum ānarcuḥ puraṃdaram ivarṣayaḥ