Book 3 Chapter 25
1vaiśaṃpāyana uvāca
1tatas teṣu prayāteṣu kaunteyaḥ satyasaṃgaraḥ
abhyabhāṣata dharmātmā bhrātṝn sarvān yudhiṣṭhiraḥ
2dvādaśemāḥ samāsmābhir vastavyaṃ nirjane vane
samīkṣadhvaṃ mahāraṇye deśaṃ bahumṛgadvijam
3bahupuṣpaphalaṃ ramyaṃ śivaṃ puṇyajanocitam
yatremāḥ śaradaḥ sarvāḥ sukhaṃ prativasemahi
4evam ukte pratyuvāca dharmarājaṃ dhanaṃjayaḥ
guruvan mānavaguruṃ mānayitvā manasvinam
5arjuna uvāca
5bhavān eva maharṣīṇāṃ vṛddhānāṃ paryupāsitā
ajñātaṃ mānuṣe loke bhavato nāsti kiṃ cana
6tvayā hy upāsitā nityaṃ brāhmaṇā bharatarṣabha
dvaipāyanaprabhṛtayo nāradaś ca mahātapāḥ
7yaḥ sarvalokadvārāṇi nityaṃ saṃcarate vaśī
devalokād brahmalokaṃ gandharvāpsarasām api
8sarvā gatīr vijānāsi brāhmaṇānāṃ na saṃśayaḥ
prabhāvāṃś caiva vettha tvaṃ sarveṣām eva pārthiva
9tvam eva rājañ jānāsi śreyaḥkāraṇam eva ca
yatrecchasi mahārāja nivāsaṃ tatra kurmahe
10idaṃ dvaitavanaṃ nāma saraḥ puṇyajanocitam
bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam
11atremā dvādaśa samā viharemeti rocaye
yadi te 'numataṃ rājan kiṃ vānyan manyate bhavān
12yudhiṣṭhira uvāca
12mamāpy etan mataṃ pārtha tvayā yat samudāhṛtam
gacchāma puṇyaṃ vikhyātaṃ mahad dvaitavanaṃ saraḥ
13vaiśaṃpāyana uvāca
13tatas te prayayuḥ sarve pāṇḍavā dharmacāriṇaḥ
brāhmaṇair bahubhiḥ sārdhaṃ puṇyaṃ dvaitavanaṃ saraḥ
14brāhmaṇāḥ sāgnihotrāś ca tathaiva ca niragnayaḥ
svādhyāyino bhikṣavaś ca sajapā vanavāsinaḥ
15bahavo brāhmaṇās tatra parivavrur yudhiṣṭhiram
tapasvinaḥ satyaśīlāḥ śataśaḥ saṃśitavratāḥ
16te yātvā pāṇḍavās tatra bahubhir brāhmaṇaiḥ saha
puṇyaṃ dvaitavanaṃ ramyaṃ viviśur bharatarṣabhāḥ
17tac chālatālāmramadhūkanīpa; kadambasarjārjunakarṇikāraiḥ
tapātyaye puṣpadharair upetaṃ; mahāvanaṃ rāṣṭrapatir dadarśa
18mahādrumāṇāṃ śikhareṣu tasthur; manoramāṃ vācam udīrayantaḥ
mayūradātyūhacakorasaṃghās; tasmin vane kānanakokilāś ca
19kareṇuyūthaiḥ saha yūthapānāṃ; madotkaṭānām acalaprabhāṇām
mahānti yūthāni mahādvipānāṃ; tasmin vane rāṣṭrapatir dadarśa
20manoramāṃ bhogavatīm upetya; dhṛtātmanāṃ cīrajaṭādharāṇām
tasmin vane dharmabhṛtāṃ nivāse; dadarśa siddharṣigaṇān anekān
21tataḥ sa yānād avaruhya rājā; sabhrātṛkaḥ sajanaḥ kānanaṃ tat
viveśa dharmātmavatāṃ variṣṭhas; triviṣṭapaṃ śakra ivāmitaujāḥ
22taṃ satyasaṃdhaṃ sahitābhipetur; didṛkṣavaś cāraṇasiddhasaṃghāḥ
vanaukasaś cāpi narendrasiṃhaṃ; manasvinaṃ saṃparivārya tasthuḥ
23sa tatra siddhān abhivādya sarvān; pratyarcito rājavad devavac ca
viveśa sarvaiḥ sahito dvijāgryaiḥ; kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ
24sa puṇyaśīlaḥ pitṛvan mahātmā; tapasvibhir dharmaparair upetya
pratyarcitaḥ puṣpadharasya mūle; mahādrumasyopaviveśa rājā
25bhīmaś ca kṛṣṇā ca dhanaṃjayaś ca; yamau ca te cānucarā narendram
vimucya vāhān avaruhya sarve; tatropatasthur bharataprabarhāḥ
26latāvatānāvanataḥ sa pāṇḍavair; mahādrumaḥ pañcabhir ugradhanvibhiḥ
babhau nivāsopagatair mahātmabhir; mahāgirir vāraṇayūthapair iva