Book 3 Chapter 23
1vāsudeva uvāca
1tato 'haṃ bharataśreṣṭha pragṛhya ruciraṃ dhanuḥ
śarair apātayaṃ saubhāc chirāṃsi vibudhadviṣām
2śarāṃś cāśīviṣākārān ūrdhvagāṃs tigmatejasaḥ
apraiṣaṃ śālvarājāya śārṅgamuktān suvāsasaḥ
3tato nādṛśyata tadā saubhaṃ kurukulodvaha
antarhitaṃ māyayābhūt tato 'haṃ vismito 'bhavam
4atha dānavasaṃghās te vikṛtānanamūrdhajāḥ
udakrośan mahārāja viṣṭhite mayi bhārata
5tato 'straṃ śabdasāhaṃ vai tvaramāṇo mahāhave
ayojayaṃ tadvadhāya tataḥ śabda upāramat
6hatās te dānavāḥ sarve yaiḥ sa śabda udīritaḥ
śarair ādityasaṃkāśair jvalitaiḥ śabdasādhanaiḥ
7tasminn uparate śabde punar evānyato 'bhavat
śabdo 'paro mahārāja tatrāpi prāharaṃ śarān
8evaṃ daśa diśaḥ sarvās tiryag ūrdhvaṃ ca bhārata
nādayām āsur asurās te cāpi nihatā mayā
9tataḥ prāgjyotiṣaṃ gatvā punar eva vyadṛśyata
saubhaṃ kāmagamaṃ vīra mohayan mama cakṣuṣī
10tato lokāntakaraṇo dānavo vānarākṛtiḥ
śilāvarṣeṇa sahasā mahatā māṃ samāvṛṇot
11so 'haṃ parvatavarṣeṇa vadhyamānaḥ samantataḥ
valmīka iva rājendra parvatopacito 'bhavam
12tato 'haṃ parvatacitaḥ sahayaḥ sahasārathiḥ
aprakhyātim iyāṃ rājan sadhvajaḥ parvataiś citaḥ
13tato vṛṣṇipravīrā ye mamāsan sainikās tadā
te bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ
14tato hāhākṛtaṃ sarvam abhūt kila viśāṃ pate
dyauś ca bhūmiś ca khaṃ caivādṛśyamāne tathā mayi
15tato viṣaṇṇamanaso mama rājan suhṛjjanāḥ
ruruduś cukruśuś caiva duḥkhaśokasamanvitāḥ
16dviṣatāṃ ca praharṣo 'bhūd ārtiś cādviṣatām api
evaṃ vijitavān vīra paścād aśrauṣam acyuta
17tato 'ham astraṃ dayitaṃ sarvapāṣāṇabhedanam
vajram udyamya tān sarvān parvatān samaśātayam
18tataḥ parvatabhārārtā mandaprāṇaviceṣṭitāḥ
hayā mama mahārāja vepamānā ivābhavan
19meghajālam ivākāśe vidāryābhyuditaṃ ravim
dṛṣṭvā māṃ bāndhavāḥ sarve harṣam āhārayan punaḥ
20tato mām abravīt sūtaḥ prāñjaliḥ praṇato nṛpa
sādhu saṃpaśya vārṣṇeya śālvaṃ saubhapatiṃ sthitam
21alaṃ kṛṣṇāvamanyainaṃ sādhu yatnaṃ samācara
mārdavaṃ sakhitāṃ caiva śālvād adya vyapāhara
22jahi śālvaṃ mahābāho mainaṃ jīvaya keśava
sarvaiḥ parākramair vīra vadhyaḥ śatrur amitrahan
23na śatrur avamantavyo durbalo 'pi balīyasā
yo 'pi syāt pīṭhagaḥ kaś cit kiṃ punaḥ samare sthitaḥ
24sa tvaṃ puruṣaśārdūla sarvayatnair imaṃ prabho
jahi vṛṣṇikulaśreṣṭha mā tvāṃ kālo 'tyagāt punaḥ
25naiṣa mārdavasādhyo vai mato nāpi sakhā tava
yena tvaṃ yodhito vīra dvārakā cāvamarditā
26evamādi tu kaunteya śrutvāhaṃ sārather vacaḥ
tattvam etad iti jñātvā yuddhe matim adhārayam
27vadhāya śālvarājasya saubhasya ca nipātane
dārukaṃ cābruvaṃ vīra muhūrtaṃ sthīyatām iti
28tato 'pratihataṃ divyam abhedyam ativīryavat
āgneyam astraṃ dayitaṃ sarvasāhaṃ mahāprabham
29yakṣāṇāṃ rākṣasānāṃ ca dānavānāṃ ca saṃyuge
rājñāṃ ca pratilomānāṃ bhasmāntakaraṇaṃ mahat
30kṣurāntam amalaṃ cakraṃ kālāntakayamopamam
abhimantryāham atulaṃ dviṣatāṃ ca nibarhaṇam
31jahi saubhaṃ svavīryeṇa ye cātra ripavo mama
ity uktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā
32rūpaṃ sudarśanasyāsīd ākāśe patatas tadā
dvitīyasyeva sūryasya yugānte pariviṣyataḥ
33tat samāsādya nagaraṃ saubhaṃ vyapagatatviṣam
madhyena pāṭayām āsa krakaco dārv ivocchritam
34dvidhā kṛtaṃ tataḥ saubhaṃ sudarśanabalād dhatam
maheśvaraśaroddhūtaṃ papāta tripuraṃ yathā
35tasmin nipatite saubhe cakram āgāt karaṃ mama
punaś coddhūya vegena śālvāyety aham abruvam
36tataḥ śālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave
dvidhā cakāra sahasā prajajvāla ca tejasā
37tasmin nipatite vīre dānavās trastacetasaḥ
hāhābhūtā diśo jagmur arditā mama sāyakaiḥ
38tato 'haṃ samavasthāpya rathaṃ saubhasamīpataḥ
śaṅkhaṃ pradhmāpya harṣeṇa suhṛdaḥ paryaharṣayam
39tan meruśikharākāraṃ vidhvastāṭṭālagopuram
dahyamānam abhiprekṣya striyas tāḥ saṃpradudruvuḥ
40evaṃ nihatya samare śālvaṃ saubhaṃ nipātya ca
ānartān punar āgamya suhṛdāṃ prītim āvaham
41etasmāt kāraṇād rājan nāgamaṃ nāgasāhvayam
yady agāṃ paravīraghna na hi jīvet suyodhanaḥ
42vaiśaṃpāyana uvāca
42evam uktvā mahābāhuḥ kauravaṃ puruṣottamaḥ
āmantrya prayayau dhīmān pāṇḍavān madhusūdanaḥ
43abhivādya mahābāhur dharmarājaṃ yudhiṣṭhiram
rājñā mūrdhany upāghrāto bhīmena ca mahābhujaḥ
44subhadrām abhimanyuṃ ca ratham āropya kāñcanam
āruroha rathaṃ kṛṣṇaḥ pāṇḍavair abhipūjitaḥ
45sainyasugrīvayuktena rathenādityavarcasā
dvārakāṃ prayayau kṛṣṇaḥ samāśvāsya yudhiṣṭhiram
46tataḥ prayāte dāśārhe dhṛṣṭadyumno 'pi pārṣataḥ
draupadeyān upādāya prayayau svapuraṃ tadā
47dhṛṣṭaketuḥ svasāraṃ ca samādāyātha cedirāṭ
jagāma pāṇḍavān dṛṣṭvā ramyāṃ śuktimatīṃ purīm
48kekayāś cāpy anujñātāḥ kaunteyenāmitaujasā
āmantrya pāṇḍavān sarvān prayayus te 'pi bhārata
49brāhmaṇāś ca viśaś caiva tathā viṣayavāsinaḥ
visṛjyamānāḥ subhṛśaṃ na tyajanti sma pāṇḍavān
50samavāyaḥ sa rājendra sumahādbhutadarśanaḥ
āsīn mahātmanāṃ teṣāṃ kāmyake bharatarṣabha
51yudhiṣṭhiras tu viprāṃs tān anumānya mahāmanāḥ
śaśāsa puruṣān kāle rathān yojayateti ha