Book 3 Chapter 19
1vāsudeva uvāca
1śālvabāṇārdite tasmin pradyumne balināṃ vare
vṛṣṇayo bhagnasaṃkalpā vivyathuḥ pṛtanāgatāḥ
2hāhākṛtam abhūt sārvaṃ vṛṣṇyandhakabalaṃ tadā
pradyumne patite rājan pare ca muditābhavan
3taṃ tathā mohitaṃ dṛṣṭvā sārathir javanair hayaiḥ
raṇād apāharat tūrṇaṃ śikṣito dārukis tataḥ
4nātidūrāpayāte tu rathe rathavarapraṇut
dhanur gṛhītvā yantāraṃ labdhasaṃjño 'bravīd idam
5saute kiṃ te vyavasitaṃ kasmād yāsi parāṅmukhaḥ
naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate
6kaccit saute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave
viṣādo vā raṇaṃ dṛṣṭvā brūhi me tvaṃ yathātatham
7sūta uvāca
7jānārdane na me moho nāpi me bhayam āviśat
atibhāraṃ tu te manye śālvaṃ keśavanandana
8so 'payāmi śanair vīra balavān eṣa pāpakṛt
mohitaś ca raṇe śūro rakṣyaḥ sārathinā rathī
9āyuṣmaṃs tvaṃ mayā nityaṃ rakṣitavyas tvayāpy aham
rakṣitavyo rathī nityam iti kṛtvāpayāmy aham
10ekaś cāsi mahābāho bahavaś cāpi dānavāḥ
nasamaṃ raukmiṇeyāhaṃ raṇaṃ matvāpayāmy aham
11vāsudeva uvāca
11evaṃ bruvati sūte tu tadā makaraketumān
uvāca sūtaṃ kauravya nivartaya rathaṃ punaḥ
12dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃ cana
vyapayānaṃ raṇāt saute jīvato mama karhi cit
13na sa vṛṣṇikule jāto yo vai tyajati saṃgaram
yo vā nipatitaṃ hanti tavāsmīti ca vādinam
14tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca
virathaṃ viprakīrṇaṃ ca bhagnaśastrāyudhaṃ tathā
15tvaṃ ca sūtakule jāto vinītaḥ sūtakarmaṇi
dharmajñaś cāsi vṛṣṇīnām āhaveṣv api dāruke
16sa jānaṃś caritaṃ kṛtsnaṃ vṛṣṇīnāṃ pṛtanāmukhe
apayānaṃ punaḥ saute maivaṃ kārṣīḥ kathaṃ cana
17apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam
gadāgrajo durādharṣaḥ kiṃ māṃ vakṣyati mādhavaḥ
18keśavasyāgrajo vāpi nīlavāsā madotkaṭaḥ
kiṃ vakṣyati mahābāhur baladevaḥ samāgataḥ
19kiṃ vakṣyati śiner naptā narasiṃho mahādhanuḥ
apayātaṃ raṇāt saute sāmbaś ca samitiṃjayaḥ
20cārudeṣṇaś ca durdharṣas tathaiva gadasāraṇau
akrūraś ca mahābāhuḥ kiṃ māṃ vakṣyati sārathe
21śūraṃ saṃbhāvitaṃ santaṃ nityaṃ puruṣamāninam
striyaś ca vṛṣṇīvīrāṇāṃ kiṃ māṃ vakṣyanti saṃgatāḥ
22pradyumno 'yam upāyāti bhītas tyaktvā mahāhavam
dhig enam iti vakṣyanti na tu vakṣyanti sādhv iti
23dhig vācā parihāso 'pi mama vā madvidhasya vā
mṛtyunābhyadhikaḥ saute sa tvaṃ mā vyapayāḥ punaḥ
24bhāraṃ hi mayi saṃnyasya yāto madhunihā hariḥ
yajñaṃ bharatasiṃhasya pārthasyāmitatejasaḥ
25kṛtavarmā mayā vīro niryāsyann eva vāritaḥ
śālvaṃ nivārayiṣye 'haṃ tiṣṭha tvam iti sūtaja
26sa ca saṃbhāvayan māṃ vai nivṛtto hṛdikātmajaḥ
taṃ sametya raṇaṃ tyaktvā kiṃ vakṣyāmi mahāratham
27upayātaṃ durādharṣaṃ śaṅkhacakragadādharam
puruṣaṃ puṇḍarīkākṣaṃ kiṃ vakṣyāmi mahābhujam
28sātyakiṃ baladevaṃ ca ye cānye 'ndhakavṛṣṇayaḥ
mayā spardhanti satataṃ kiṃ nu vakṣyāmi tān aham
29tyaktvā raṇam imaṃ saute pṛṣṭhato 'bhyāhataḥ śaraiḥ
tvayāpanīto vivaśo na jīveyaṃ kathaṃ cana
30sa nivarta rathenāśu punar dārukanandana
na caitad evaṃ kartavyam athāpatsu kathaṃ cana
31na jīvitam ahaṃ saute bahu manye kadā cana
apayāto raṇād bhītaḥ pṛṣṭhato 'bhyāhataḥ śaraiḥ
32kadā vā sūtaputra tvaṃ jānīṣe māṃ bhayārditam
apayātaṃ raṇaṃ hitvā yathā kāpuruṣaṃ tathā
33na yuktaṃ bhavatā tyaktuṃ saṃgrāmaṃ dārukātmaja
mayi yuddhārthini bhṛśaṃ sa tvaṃ yāhi yato raṇam