Book 3 Chapter 18
1vāsudeva uvāca
1evam uktvā raukmiṇeyo yādavān bharatarṣabha
daṃśitair haribhir yuktaṃ ratham āsthāya kāñcanam
2ucchritya makaraṃ ketuṃ vyāttānanam alaṃkṛtam
utpatadbhir ivākāśaṃ tair hayair anvayāt parān
3vikṣipan nādayaṃś cāpi dhanuḥśreṣṭhaṃ mahābalaḥ
tūṇakhaḍgadharaḥ śūro baddhagodhāṅgulitravān
4sa vidyuccalitaṃ cāpaṃ viharan vai talāt talam
mohayām āsa daiteyān sarvān saubhanivāsinaḥ
5nāsya vikṣipataś cāpaṃ saṃdadhānasya cāsakṛt
antaraṃ dadṛśe kaś cin nighnataḥ śātravān raṇe
6mukhasya varṇo na vikalpate 'sya; celuś ca gātrāṇi na cāpi tasya
siṃhonnataṃ cāpy abhigarjato 'sya; śuśrāva loko 'dbhutarūpam agryam
7jalecaraḥ kāñcanayaṣṭisaṃstho; vyāttānanaḥ sarvatimipramāthī
vitrāsayan rājati vāhamukhye; śālvasya senāpramukhe dhvajāgryaḥ
8tataḥ sa tūrṇaṃ niṣpatya pradyumnaḥ śatrukarśanaḥ
śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa
9abhiyānaṃ tu vīreṇa pradyumnena mahāhave
nāmarṣayata saṃkruddhaḥ śālvaḥ kurukulodvaha
10sa roṣamadamatto vai kāmagād avaruhya ca
pradyumnaṃ yodhayām āsa śālvaḥ parapuraṃjayaḥ
11tayoḥ sutumulaṃ yuddhaṃ śālvavṛṣṇipravīrayoḥ
sametā dadṛśur lokā balivāsavayor iva
12tasya māyāmayo vīra ratho hemapariṣkṛtaḥ
sadhvajaḥ sapatākaś ca sānukarṣaḥ satūṇavān
13sa taṃ rathavaraṃ śrīmān samāruhya kila prabho
mumoca bāṇān kauravya pradyumnāya mahābalaḥ
14tato bāṇamayaṃ varṣaṃ vyasṛjat tarasā raṇe
pradyumno bhujavegena śālvaṃ saṃmohayann iva
15sa tair abhihataḥ saṃkhye nāmarṣayata saubharāṭ
śarān dīptāgnisaṃkāśān mumoca tanaye mama
16sa śālvabāṇai rājendra viddho rukmiṇinandanaḥ
mumoca bāṇaṃ tvarito marmabhedinam āhave
17tasya varma vibhidyāśu sa bāṇo matsuteritaḥ
bibheda hṛdayaṃ patrī sa papāta mumoha ca
18tasmin nipatite vīre śālvarāje vicetasi
saṃprādravan dānavendrā dārayanto vasuṃdharām
19hāhākṛtam abhūt sainyaṃ śālvasya pṛthivīpate
naṣṭasaṃjñe nipatite tadā saubhapatau nṛpa
20tata utthāya kauravya pratilabhya ca cetanām
mumoca bāṇaṃ tarasā pradyumnāya mahābalaḥ
21tena viddho mahābāhuḥ pradyumnaḥ samare sthitaḥ
jatrudeśe bhṛśaṃ vīro vyavāsīdad rathe tadā
22taṃ sa viddhvā mahārāja śālvo rukmiṇinandanam
nanāda siṃhanādaṃ vai nādenāpūrayan mahīm
23tato mohaṃ samāpanne tanaye mama bhārata
mumoca bāṇāṃs tvaritaḥ punar anyān durāsadān
24sa tair abhihato bāṇair bahubhis tena mohitaḥ
niśceṣṭaḥ kauravaśreṣṭha pradyumno 'bhūd raṇājire