Book 3 Chapter 16
1yudhiṣṭhira uvāca
1vāsudeva mahābāho vistareṇa mahāmate
saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ
2vāsudeva uvāca
2hataṃ śrutvā mahābāho mayā śrautaśravaṃ nṛpam
upāyād bharataśreṣṭha śālvo dvāravatīṃ purīm
3arundhat tāṃ suduṣṭātmā sarvataḥ pāṇḍunandana
śālvo vaihāyasaṃ cāpi tat puraṃ vyūhya viṣṭhitaḥ
4tatrastho 'tha mahīpālo yodhayām āsa tāṃ purīm
abhisāreṇa sarveṇa tatra yuddham avartata
5purī samantād vihitā sapatākā satoraṇā
sacakrā sahuḍā caiva sayantrakhanakā tathā
6sopatalpapratolīkā sāṭṭāṭṭālakagopurā
sakacagrahaṇī caiva solkālātāvapothikā
7soṣṭrikā bharataśreṣṭha sabherīpaṇavānakā
samittṛṇakuśā rājan saśataghnīkalāṅgalā
8sabhuśuṇḍyaśmalaguḍā sāyudhā saparaśvadhā
lohacarmavatī cāpi sāgniḥ sahuḍaśṛṅgikā
9śāstradṛṣṭena vidhinā saṃyuktā bharatarṣabha
dravyair anekair vividhair gadasāmboddhavādibhiḥ
10puruṣaiḥ kuruśārdūla samarthaiḥ pratibādhane
abhikhyātakulair vīrair dṛṣṭavīryaiś ca saṃyuge
11madhyamena ca gulmena rakṣitā sārasaṃjñitā
utkṣiptagulmaiś ca tathā hayaiś caiva padātibhiḥ
12āghoṣitaṃ ca nagare na pātavyā sureti ha
pramādaṃ parirakṣadbhir ugrasenoddhavādibhiḥ
13pramatteṣv abhighātaṃ hi kuryāc chālvo narādhipaḥ
iti kṛtvāpramattās te sarve vṛṣṇyandhakāḥ sthitāḥ
14ānartāś ca tathā sarve naṭanartakagāyanāḥ
bahir vivāsitāḥ sarve rakṣadbhir vittasaṃcayān
15saṃkramā bheditāḥ sarve nāvaś ca pratiṣedhitāḥ
parikhāś cāpi kauravya kīlaiḥ sunicitāḥ kṛtāḥ
16udapānāḥ kuruśreṣṭha tathaivāpy ambarīṣakāḥ
samantāt krośamātraṃ ca kāritā viṣamā ca bhūḥ
17prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam
prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha
18surakṣitaṃ suguptaṃ ca sarvāyudhasamanvitam
tat puraṃ bharataśreṣṭha yathendrabhavanaṃ tathā
19na cāmudro 'bhiniryāti na cāmudraḥ praveśyate
vṛṣṇyandhakapure rājaṃs tadā saubhasamāgame
20anu rathyāsu sarvāsu catvareṣu ca kaurava
balaṃ babhūva rājendra prabhūtagajavājimat
21dattavetanabhaktaṃ ca dattāyudhaparicchadam
kṛtāpadānaṃ ca tadā balam āsīn mahābhuja
22na kupyavetanī kaś cin na cātikrāntavetanī
nānugrahabhṛtaḥ kaś cin na cādṛṣṭaparākramaḥ
23evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ
āhukena suguptā ca rājñā rājīvalocana