Book 3 Chapter 15
1yudhiṣṭhira uvāca
1asāṃnidhyaṃ kathaṃ kṛṣṇa tavāsīd vṛṣṇinandana
kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsakaḥ
2kṛṣṇa uvāca
2śālvasya nagaraṃ saubhaṃ gato 'haṃ bharatarṣabha
vinihantuṃ naraśreṣṭha tatra me śṛṇu kāraṇam
3mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ
damaghoṣātmajo vīraḥ śiśupālo mayā hataḥ
4yajñe te bharataśreṣṭha rājasūye 'rhaṇāṃ prati
sa roṣavaśasaṃprāpto nāmṛṣyata durātmavān
5śrutvā taṃ nihataṃ śālvas tīvraroṣasamanvitaḥ
upāyād dvārakāṃ śūnyām ihasthe mayi bhārata
6sa tatra yodhito rājan bālakair vṛṣṇipuṃgavaiḥ
āgataḥ kāmagaṃ saubham āruhyaiva nṛśaṃsakṛt
7tato vṛṣṇipravīrāṃs tān bālān hatvā bahūṃs tadā
purodyānāni sarvāṇi bhedayām āsa durmatiḥ
8uktavāṃś ca mahābāho kvāsau vṛṣṇikulādhamaḥ
vāsudevaḥ sumandātmā vasudevasuto gataḥ
9tasya yuddhārthino darpaṃ yuddhe nāśayitāsmy aham
ānartāḥ satyam ākhyāta tatra gantāsmi yatra saḥ
10taṃ hatvā vinivartiṣye kaṃsakeśiniṣūdanam
ahatvā na nivartiṣye satyenāyudham ālabhe
11kvāsau kvāsāv iti punas tatra tatra vidhāvati
mayā kila raṇe yuddhaṃ kāṅkṣamāṇaḥ sa saubharāṭ
12adya taṃ pāpakarmāṇaṃ kṣudraṃ viśvāsaghātinam
śiśupālavadhāmarṣād gamayiṣye yamakṣayam
13mama pāpasvabhāvena bhrātā yena nipātitaḥ
śiśupālo mahīpālas taṃ vadhiṣye mahītale
14bhrātā bālaś ca rājā ca na ca saṃgrāmamūrdhani
pramattaś ca hato vīras taṃ haniṣye janārdanam
15evamādi mahārāja vilapya divam āsthitaḥ
kāmagena sa saubhena kṣiptvā māṃ kurunandana
16tam aśrauṣam ahaṃ gatvā yathā vṛttaḥ sudurmatiḥ
mayi kauravya duṣṭātmā mārttikāvatako nṛpaḥ
17tato 'ham api kauravya roṣavyākulalocanaḥ
niścitya manasā rājan vadhāyāsya mano dadhe
18ānarteṣu vimardaṃ ca kṣepaṃ cātmani kaurava
pravṛddham avalepaṃ ca tasya duṣkṛtakarmaṇaḥ
19tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate
sa mayā sāgarāvarte dṛṣṭa āsīt parīpsatā
20tataḥ pradhmāpya jalajaṃ pāñcajanyam ahaṃ nṛpa
āhūya śālvaṃ samare yuddhāya samavasthitaḥ
21sumuhūrtam abhūd yuddhaṃ tatra me dānavaiḥ saha
vaśībhūtāś ca me sarve bhūtale ca nipātitāḥ
22etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā
śrutvaiva hāstinapuraṃ dyūtaṃ cāvinayotthitam