Book 3 Chapter 11
1dhṛtarāṣṭra uvāca
1evam etan mahāprājña yathā vadasi no mune
ahaṃ caiva vijānāmi sarve ceme narādhipāḥ
2bhavāṃs tu manyate sādhu yat kurūṇāṃ sukhodayam
tad eva viduro 'py āha bhīṣmo droṇaś ca māṃ mune
3yadi tv aham anugrāhyaḥ kauraveṣu dayā yadi
anuśādhi durātmānaṃ putraṃ duryodhanaṃ mama
4vyāsa uvāca
4ayam āyāti vai rājan maitreyo bhagavān ṛṣiḥ
anvīya pāṇḍavān bhrātṝn ihaivāsmad didṛkṣayā
5eṣa duryodhanaṃ putraṃ tava rājan mahān ṛṣiḥ
anuśāstā yathānyāyaṃ śamāyāsya kulasya te
6brūyād yad eṣa rājendra tat kāryam aviśaṅkayā
akriyāyāṃ hi kāryasya putraṃ te śapsyate ruṣā
7vaiśaṃpāyana uvāca
7evam uktvā yayau vyāso maitreyaḥ pratyadṛśyata
pūjayā pratijagrāha saputras taṃ narādhipaḥ
8dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam
praśrayeṇābravīd rājā dhṛtarāṣṭro 'mbikāsutaḥ
9sukhenāgamanaṃ kaccid bhagavan kurujāṅgale
kaccit kuśalino vīrā bhrātaraḥ pañca pāṇḍavāḥ
10samaye sthātum icchanti kaccic ca puruṣarṣabhāḥ
kaccit kurūṇāṃ saubhrātram avyucchinnaṃ bhaviṣyati
11maitreya uvāca
11tīrthayātrām anukrāman prāpto 'smi kurujāṅgalam
yadṛcchayā dharmarājaṃ dṛṣṭavān kāmyake vane
12taṃ jaṭājinasaṃvītaṃ tapovananivāsinam
samājagmur mahātmānaṃ draṣṭuṃ munigaṇāḥ prabho
13tatrāśrauṣaṃ mahārāja putrāṇāṃ tava vibhramam
anayaṃ dyūtarūpeṇa mahāpāyam upasthitam
14tato 'haṃ tvām anuprāptaḥ kauravāṇām avekṣayā
sadā hy abhyadhikaḥ snehaḥ prītiś ca tvayi me prabho
15naitad aupayikaṃ rājaṃs tvayi bhīṣme ca jīvati
yad anyonyena te putrā virudhyante narādhipa
16meḍhībhūtaḥ svayaṃ rājan nigrahe pragrahe bhavān
kimartham anayaṃ ghoram utpatantam upekṣase
17dasyūnām iva yadvṛttaṃ sabhāyāṃ kurunandana
tena na bhrājase rājaṃs tāpasānāṃ samāgame
18vaiśaṃpāyana uvāca
18tato vyāvṛtya rājānaṃ duryodhanam amarṣaṇam
uvāca ślakṣṇayā vācā maitreyo bhagavān ṛṣiḥ
19duryodhana mahābāho nibodha vadatāṃ vara
vacanaṃ me mahāprājña bruvato yad dhitaṃ tava
20mā druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ
pāṇḍavānāṃ kurūṇāṃ ca lokasya ca nararṣabha
21te hi sarve naravyāghrāḥ śūrā vikrāntayodhinaḥ
sarve nāgāyutaprāṇā vajrasaṃhananā dṛḍhāḥ
22satyavrataparāḥ sarve sarve puruṣamāninaḥ
hantāro devaśatrūṇāṃ rakṣasāṃ kāmarūpiṇām
hiḍimbabakamukhyānāṃ kirmīrasya ca rakṣasaḥ
23itaḥ pracyavatāṃ rātrau yaḥ sa teṣāṃ mahātmanām
āvṛtya mārgaṃ raudrātmā tasthau girir ivācalaḥ
24taṃ bhīmaḥ samaraślāghī balena balināṃ varaḥ
jaghāna paśumāreṇa vyāghraḥ kṣudramṛgaṃ yathā
25paśya digvijaye rājan yathā bhīmena pātitaḥ
jarāsaṃdho maheṣvāso nāgāyutabalo yudhi
26saṃbandhī vāsudevaś ca yeṣāṃ śyālaś ca pārṣataḥ
kas tān yudhi samāsīta jarāmaraṇavān naraḥ
27tasya te śama evāstu pāṇḍavair bharatarṣabha
kuru me vacanaṃ rājan mā mṛtyuvaśam anvagāḥ
28evaṃ tu bruvatas tasya maitreyasya viśāṃ pate
ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ
29duryodhanaḥ smitaṃ kṛtvā caraṇenālikhan mahīm
na kiṃ cid uktvā durmedhās tasthau kiṃ cid avāṅmukhaḥ
30tam aśuśrūṣamāṇaṃ tu vilikhantaṃ vasuṃdharām
dṛṣṭvā duryodhanaṃ rājan maitreyaṃ kopa āviśat
31sa kopavaśam āpanno maitreyo munisattamaḥ
vidhinā saṃprayuktaś ca śāpāyāsya mano dadhe
32tataḥ sa vāry upaspṛśya kopasaṃraktalocanaḥ
maitreyo dhārtarāṣṭraṃ tam aśapad duṣṭacetasam
33yasmāt tvaṃ mām anādṛtya nemāṃ vācaṃ cikīrṣasi
tasmād asyābhimānasya sadyaḥ phalam avāpnuhi
34tvadabhidrohasaṃyuktaṃ yuddham utpatsyate mahat
yatra bhīmo gadāpātais tavoruṃ bhetsyate balī
35ity evam ukte vacane dhṛtarāṣṭro mahīpatiḥ
prasādayām āsa muniṃ naitad evaṃ bhaved iti
36maitreya uvāca
36śamaṃ yāsyati cet putras tava rājan yathā tathā
śāpo na bhavitā tāta viparīte bhaviṣyati
37vaiśaṃpāyana uvāca
37sa vilakṣas tu rājendra duryodhanapitā tadā
maitreyaṃ prāha kirmīraḥ kathaṃ bhīmena pātitaḥ
38maitreya uvāca
38nāhaṃ vakṣyāmy asūyā te na te śuśrūṣate sutaḥ
eṣa te viduraḥ sarvam ākhyāsyati gate mayi
39vaiśaṃpāyana uvāca
39ity evam uktvā maitreyaḥ prātiṣṭhata yathāgatam
kirmīravadhasaṃvigno bahir duryodhano 'gamat