Book 3 Chapter 10
1dhṛtarāṣṭra uvāca
1bhagavan nāham apy etad rocaye dyūtasaṃstavam
manye tad vidhinākramya kārito 'smīti vai mune
2naitad rocayate bhīṣmo na droṇo viduro na ca
gāndhārī necchati dyūtaṃ tac ca mohāt pravartitam
3parityaktuṃ na śaknomi duryodhanam acetanam
putrasnehena bhagavañ jānann api yatavrata
4vyāsa uvāca
4vaicitravīrya nṛpate satyam āha yathā bhavān
dṛḍhaṃ vedmi paraṃ putraṃ paraṃ putrān na vidyate
5indro 'py aśrunipātena surabhyā pratibodhitaḥ
anyaiḥ samṛddhair apy arthair na sutād vidyate param
6atra te vartayiṣyāmi mahad ākhyānam uttamam
surabhyāś caiva saṃvādam indrasya ca viśāṃ pate
7triviṣṭapagatā rājan surabhiḥ prārudat kila
gavāṃ māta purā tāta tām indro 'nvakṛpāyata
8indra uvāca
8kim idaṃ rodiṣi śubhe kaccit kṣemaṃ divaukasām
mānuṣeṣv atha vā goṣu naitad alpaṃ bhaviṣyati
9surabhir uvāca
9vinipāto na vaḥ kaś cid dṛśyate tridaśādhipa
ahaṃ tu putraṃ śocāmi tena rodimi kauśika
10paśyainaṃ karṣakaṃ raudraṃ durbalaṃ mama putrakam
pratodenābhinighnantaṃ lāṅgalena nipīḍitam
11etaṃ dṛṣṭvā bhṛśaṃ śrantaṃ vadhyamānaṃ surādhipa
kṛpāviṣṭāsmi devendra manaś codvijate mama
12ekas tatra balopeto dhuram udvahate 'dhikām
aparo 'lpabalaprāṇaḥ kṛśo dhamanisaṃtataḥ
kṛcchrād udvahate bhāraṃ taṃ vai śocāmi vāsava
13vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ
naiva śaknoti taṃ bhāram udvoḍhuṃ paśya vāsava
14tato 'haṃ tasya duḥkhārtā viraumi bhṛśaduḥkhitā
aśrūṇy āvartayantī ca netrābhyāṃ karuṇāyatī
15indra uvāca
15tava putrasahasreṣu pīḍyamāneṣu śobhane
kiṃ kṛpāyitam asty atra putra eko 'tra pīḍyate
16surabhir uvāca
16yadi putrasahasraṃ me sarvatra samam eva me
dīnasya tu sataḥ śakra putrasyābhyadhikā kṛpā
17vyāsa uvāca
17tad indraḥ surabhīvākyaṃ niśamya bhṛśavismitaḥ
jīvitenāpi kauravya mene 'bhyadhikam ātmajam
18pravavarṣa ca tatraiva sahasā toyam ulbaṇam
karṣakasyācaran vighnaṃ bhagavān pākaśāsanaḥ
19tad yathā surabhiḥ prāha samam evāstu te tathā
suteṣu rājan sarveṣu dīneṣv abhyadhikā kṛpā
20yādṛśo me sutaḥ paṇḍus tādṛśo me 'si putraka
viduraś ca mahāprājñaḥ snehād etad bravīmy aham
21cirāya tava putrāṇāṃ śatam ekaś ca pārthiva
pāṇḍoḥ pañcaiva lakṣyante te 'pi mandāḥ suduḥkhitāḥ
22kathaṃ jīveyur atyantaṃ kathaṃ vardheyur ity api
iti dīneṣu pārtheṣu mano me paritapyate
23yadi pārthiva kauravyāñ jīvamānān ihecchasi
duryodhanas tava sutaḥ śamaṃ gacchatu pāṇḍavaiḥ