Book 3 Chapter 7
1vaiśaṃpāyana uvāca
1gate tu vidure rājann āśramaṃ pāṇḍavān prati
dhṛtarāṣṭro mahāprājñaḥ paryatapyata bhārata
2sa sabhādvāram āgamya vidurasmāramohitaḥ
samakṣaṃ pārthivendrāṇāṃ papātāviṣṭacetanaḥ
3sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt
samīpopasthitaṃ rājā saṃjayaṃ vākyam abravīt
4bhrātā mama suhṛc caiva sākṣād dharma ivāparaḥ
tasya smṛtvādya subhṛśaṃ hṛdayaṃ dīryatīva me
5tam ānayasva dharmajñaṃ mama bhrātaram āśu vai
iti bruvan sa nṛpatiḥ karuṇaṃ paryadevayat
6paścāttāpābhisaṃtapto vidurasmārakarśitaḥ
bhrātṛsnehād idaṃ rājan saṃjayaṃ vākyam abravīt
7gaccha saṃjaya jānīhi bhrātaraṃ viduraṃ mama
yadi jīvati roṣeṇa mayā pāpena nirdhutaḥ
8na hi tena mama bhrātrā susūkṣmam api kiṃ cana
vyalīkaṃ kṛtapūrvaṃ me prājñenāmitabuddhinā
9sa vyalīkaṃ kathaṃ prāpto mattaḥ paramabuddhimān
na jahyāj jīvitaṃ prājñas taṃ gacchānaya saṃjaya
10tasya tad vacanaṃ śrutvā rājñas tam anumānya ca
saṃjayo bāḍham ity uktvā prādravat kāmyakaṃ vanam
11so 'cireṇa samāsādya tad vanaṃ yatra pāṇḍavāḥ
rauravājinasaṃvītaṃ dadarśātha yudhiṣṭhiram
12vidureṇa sahāsīnaṃ brāhmaṇaiś ca sahasraśaḥ
bhrātṛbhiś cābhisaṃguptaṃ devair iva śatakratum
13yudhiṣṭhiram athābhyetya pūjayām āsa saṃjayaḥ
bhīmārjunayamāṃś cāpi tadarhaṃ pratyapadyata
14rājñā pṛṣṭaḥ sa kuśalaṃ sukhāsīnaś ca saṃjayaḥ
śaśaṃsāgamane hetum idaṃ caivābravīd vacaḥ
15rājā smarati te kṣattar dhṛtarāṣṭro 'mbikāsutaḥ
taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam
16so 'numānya naraśreṣṭhān pāṇḍavān kurunandanān
niyogād rājasiṃhasya gantum arhasi mānada
17evam uktas tu viduro dhīmān svajanavatsalaḥ
yudhiṣṭhirasyānumate punar āyād gajāhvayam
18tam abravīn mahāprājñaṃ dhṛtarāṣṭraḥ pratāpavān
diṣṭyā prāpto 'si dharmajña diṣṭyā smarasi me 'nagha
19adya rātrau divā cāhaṃ tvatkṛte bharatarṣabha
prajāgare prapaśyāmi vicitraṃ deham ātmanaḥ
20so 'ṅkam ādāya viduraṃ mūrdhny upāghrāya caiva ha
kṣamyatām iti covāca yad ukto 'si mayā ruṣā
21vidura uvāca
21kṣāntam eva mayā rājan gurur naḥ paramo bhavān
tathā hy asmy āgataḥ kṣipraṃ tvaddarśanaparāyaṇaḥ
22bhavanti hi naravyāghra puruṣā dharmacetasaḥ
dīnābhipātino rājan nātra kāryā vicāraṇā
23pāṇḍoḥ sutā yādṛśā me tādṛśā me sutās tava
dīnā iti hi me buddhir abhipannādya tān prati
24vaiśaṃpāyana uvāca
24anyonyam anunīyaivaṃ bhrātarau tau mahādyutī
viduro dhṛtarāṣṭraś ca lebhāte paramāṃ mudam