Book 3 Chapter 3
1vaiśaṃpāyana uvāca
1śaunakenaivam uktas tu kuntīputro yudhiṣṭhiraḥ
purohitam upāgamya bhrātṛmadhye 'bravīd idam
2prasthitaṃ mānuyāntīme brāhmaṇā vedapāragāḥ
na cāsmi pālane śakto bahuduḥkhasamanvitaḥ
3parityaktuṃ na śaknomi dānaśaktiś ca nāsti me
katham atra mayā kāryaṃ bhagavāṃs tad bravītu me
4muhūrtam iva sa dhyātvā dharmeṇānviṣya tāṃ gatim
yudhiṣṭhiram uvācedaṃ dhaumyo dharmabhṛtāṃ varaḥ
5purā sṛṣṭāni bhūtāni pīḍyante kṣudhayā bhṛśam
tato 'nukampayā teṣāṃ savitā svapitā iva
6gatvottarāyaṇaṃ tejorasān uddhṛtya raśmibhiḥ
dakṣiṇāyanam āvṛtto mahīṃ niviśate raviḥ
7kṣetrabhūte tatas tasminn oṣadhīr oṣadhīpatiḥ
divas tejaḥ samuddhṛtya janayām āsa vāriṇā
8niṣiktaś candratejobhiḥ sūyate bhūgato raviḥ
oṣadhyaḥ ṣaḍrasā medhyās tadannaṃ prāṇināṃ bhuvi
9evaṃ bhānumayaṃ hy annaṃ bhūtānāṃ prāṇadhāraṇam
pitaiṣa sarvabhūtānāṃ tasmāt taṃ śaraṇaṃ vraja
10rājāno hi mahātmāno yonikarmaviśodhitāḥ
uddharanti prajāḥ sarvās tapa āsthāya puṣkalam
11bhīmena kārtavīryeṇa vainyena nahuṣeṇa ca
tapoyogasamādhisthair uddhṛtā hy āpadaḥ prajāḥ
12tathā tvam api dharmātman karmaṇā ca viśodhitaḥ
tapa āsthāya dharmeṇa dvijātīn bhara bhārata
13evam uktas tu dhaumyena tat kālasadṛśaṃ vacaḥ
dharmarājo viśuddhātmā tapa ātiṣṭhad uttamam
14puṣpopahārair balibhir arcayitvā divākaram
yogam āsthāya dharmātmā vāyubhakṣo jitendriyaḥ
gāṅgeyaṃ vāry upaspṛṣya prāṇāyāmena tasthivān
15janamejaya uvāca
15kathaṃ kurūṇām ṛṣabhaḥ sa tu rājā yudhiṣṭhiraḥ
viprārtham ārādhitavān sūryam adbhutavikramam
16vaiśaṃpāyana uvāca
16śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ
kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aśeṣataḥ
17dhaumyena tu yatha proktaṃ pārthāya sumahātmane
nāmnām aṣṭaśataṃ puṇyaṃ tac chṛṇuṣva mahāmate
18sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ
gabhastimān ajaḥ kālo mṛtyur dhātā prabhākaraḥ
19pṛthivy āpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam
somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca
20indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ
brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ
21vaidyuto jāṭharaś cāgnir aindhanas tejasāṃ patiḥ
dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ
22kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ
kalā kāṣṭhā muhūrtāś ca pakṣā māsā ṛtus tathā
23saṃvatsarakaro 'śvatthaḥ kālacakro vibhāvasuḥ
puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ
24lokādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ
varuṇaḥ sāgaro 'ṃśuś ca jīmūto jīvano 'rihā
25bhūtāśrayo bhūtapatiḥ sarvabhūtaniṣevitaḥ
maṇiḥ suvarṇo bhūtādiḥ kāmadaḥ sarvatomukhaḥ
26jayo viśālo varadaḥ śīghragaḥ prāṇadhāraṇaḥ
dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ
27dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ
svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam
28dehakartā praśāntātmā viśvātmā viśvatomukhaḥ
carācarātmā sūkṣmātmā maitreṇa vapuṣānvitaḥ
29etad vai kīrtanīyasya sūryasyaiva mahātmanaḥ
nāmnām aṣṭaśataṃ puṇyaṃ śakreṇoktaṃ mahātmanā
30śakrāc ca nāradaḥ prāpto dhaumyaś ca tadanantaram
dhaumyād yudhiṣṭhiraḥ prāpya sarvān kāmān avāptavān
31surapitṛgaṇayakṣasevitaṃ; hy asuraniśācarasiddhavanditam
varakanakahutāśanaprabhaṃ; tvam api manasy abhidhehi bhāskaram
32sūryodaye yas tu samāhitaḥ paṭhet; sa putralābhaṃ dhanaratnasaṃcayān
labheta jātismaratāṃ sadā naraḥ; smṛtiṃ ca medhāṃ ca sa vindate parām
33imaṃ stavaṃ devavarasya yo naraḥ; prakīrtayec chucisumanāḥ samāhitaḥ
sa mucyate śokadavāgnisāgarāl; labheta kāmān manasā yathepsitān