Book 2 Chapter 72
1vaiśaṃpāyana uvāca
1vanaṃ gateṣu pārtheṣu nirjiteṣu durodare
dhṛtarāṣṭraṃ mahārāja tadā cintā samāviśat
2taṃ cintayānam āsīnaṃ dhṛtarāṣṭraṃ janeśvaram
niḥśvasantam anekāgram iti hovāca saṃjayaḥ
3avāpya vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipa
pravrājya pāṇḍavān rājyād rājan kim anuśocasi
4dhṛtarāṣṭra uvāca
4aśocyaṃ tu kutas teṣāṃ yeṣāṃ vairaṃ bhaviṣyati
pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathaiḥ
5saṃjaya uvāca
5tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati
vināśaḥ sarvalokasya sānubandho bhaviṣyati
6vāryamāṇo 'pi bhīṣmeṇa droṇena vidureṇa ca
pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm
7prāhiṇod ānayeheti putro duryodhanas tava
sūtaputraṃ sumandātmā nirlajjaḥ prātikāminam
8dhṛtarāṣṭra uvāca
8yasmai devāḥ prayacchanti puruṣāya parābhavam
buddhiṃ tasyāpakarṣanti so 'pācīnāni paśyati
9buddhau kaluṣabhūtāyāṃ vināśe pratyupasthite
anayo nayasaṃkāśo hṛdayān nāpasarpati
10anarthāś cārtharūpeṇa arthāś cānartharūpiṇaḥ
uttiṣṭhanti vināśānte naraṃ tac cāsya rocate
11na kālo daṇḍam udyamya śiraḥ kṛntati kasya cit
kālasya balam etāvad viparītārthadarśanam
12āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam
pāñcālīm apakarṣadbhiḥ sabhāmadhye tapasvinīm
13ayonijāṃ rūpavatīṃ kule jātāṃ vibhāvarīm
ko nu tāṃ sarvadharmajñāṃ paribhūya yaśasvinīm
14paryānayet sabhāmadhyam ṛte durdyūtadevinam
strīdharmiṇīṃ varārohāṃ śoṇitena samukṣitām
15ekavastrāṃ ca pāñcālīṃ pāṇḍavān abhyavekṣatīm
hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaśriyaḥ
16vihīnān sarvakāmebhyo dāsabhāvavaśaṃ gatān
dharmapāśaparikṣiptān aśaktān iva vikrame
17kruddhām amarṣitāṃ kṛṣṇāṃ duḥkhitāṃ kurusaṃsadi
duryodhanaś ca karṇaś ca kaṭukāny abhyabhāṣatām
18tasyāḥ kṛpaṇacakṣurbhyāṃ pradahyetāpi medinī
api śeṣaṃ bhaved adya putrāṇāṃ mama saṃjaya
19bhāratānāṃ striyaḥ sarvā gāndhāryā saha saṃgatāḥ
prākrośan bhairavaṃ tatra dṛṣṭvā kṛṣṇāṃ sabhāgatām
20agnihotrāṇi sāyāhne na cāhūyanta sarvaśaḥ
brāhmaṇāḥ kupitāś cāsan draupadyāḥ parikarṣaṇe
21āsīn niṣṭānako ghoro nirghātaś ca mahān abhūt
divolkāś cāpatan ghorā rāhuś cārkam upāgrasat
aparvaṇi mahāghoraṃ prajānāṃ janayan bhayam
22tathaiva rathaśālāsu prādurāsīd dhutāśanaḥ
dhvajāś ca vyavaśīryanta bharatānām abhūtaye
23duryodhanasyāgnihotre prākrośan bhairavaṃ śivāḥ
tās tadā pratyabhāṣanta rāsabhāḥ sarvatodiśam
24prātiṣṭhata tato bhīṣmo droṇena saha saṃjaya
kṛpaś ca somadattaś ca bāhlīkaś ca mahārathaḥ
25tato 'ham abruvaṃ tatra vidureṇa pracoditaḥ
varaṃ dadāni kṛṣṇāyai kāṅkṣitaṃ yad yad icchati
26avṛṇot tatra pāñcālī pāṇḍavān amitaujasaḥ
sarathān sadhanuṣkāṃś cāpy anujñāsiṣam apy aham
27athābravīn mahāprājño viduraḥ sarvadharmavit
etadantāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā
28eṣā pāñcālarājasya sutaiṣā śrīr anuttamā
pāñcālī pāṇḍavān etān daivasṛṣṭopasarpati
29tasyāḥ pārthāḥ parikleśaṃ na kṣaṃsyante 'tyamarṣaṇāḥ
vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ
30tena satyābhisaṃdhena vāsudevena rakṣitāḥ
āgamiṣyati bībhatsuḥ pāñcālair abhirakṣitaḥ
31teṣāṃ madhye maheṣvāso bhīmaseno mahābalaḥ
āgamiṣyati dhunvāno gadāṃ daṇḍam ivāntakaḥ
32tato gāṇḍīvanirghoṣaṃ śrutvā pārthasya dhīmataḥ
gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ
33tatra me rocate nityaṃ pārthaiḥ sārdhaṃ na vigrahaḥ
kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān
34tathā hi balavān rājā jarāsaṃdho mahādyutiḥ
bāhupraharaṇenaiva bhīmena nihato yudhi
35tasya te śama evāstu pāṇḍavair bharatarṣabha
ubhayoḥ pakṣayor yuktaṃ kriyatām aviśaṅkayā
36evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ
uktavān na gṛhītaṃ ca mayā putrahitepsayā