Book 2 Chapter 70
1vaiśaṃpāyana uvāca
1tasmin saṃprasthite kṛṣṇā pṛthāṃ prāpya yaśasvinīm
āpṛcchad bhṛśaduḥkhārtā yāś cānyās tatra yoṣitaḥ
2yathārhaṃ vandanāśleṣān kṛtvā gantum iyeṣa sā
tato ninādaḥ sumahān pāṇḍavāntaḥpure 'bhavat
3kuntī ca bhṛśasaṃtaptā draupadīṃ prekṣya gacchatīm
śokavihvalayā vācā kṛcchrād vacanam abravīt
4vatse śoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat
strīdharmāṇām abhijñāsi śīlācāravatī tathā
5na tvāṃ saṃdeṣṭum arhāmi bhartṝn prati śucismite
sādhvīguṇasamādhānair bhūṣitaṃ te kuladvayam
6sabhāgyāḥ kuravaś ceme ye na dagdhās tvayānaghe
ariṣṭaṃ vraja panthānaṃ madanudhyānabṛṃhitā
7bhāviny arthe hi satstrīṇāṃ vaiklavyaṃ nopajāyate
gurudharmābhiguptā ca śreyaḥ kṣipram avāpsyasi
8sahadevaś ca me putraḥ sadāvekṣyo vane vasan
yathedaṃ vyasanaṃ prāpya nāsya sīden mahan manaḥ
9tathety uktvā tu sā devī sravannetrajalāvilā
śoṇitāktaikavasanā muktakeśy abhiniryayau
10tāṃ krośantīṃ pṛthā duḥkhād anuvavrāja gacchatīm
athāpaśyat sutān sarvān hṛtābharaṇavāsasaḥ
11rurucarmāvṛtatanūn hriyā kiṃ cid avāṅmukhān
paraiḥ parītān saṃhṛṣṭaiḥ suhṛdbhiś cānuśocitān
12tadavasthān sutān sarvān upasṛtyātivatsalā
sasvajānāvadac chokāt tat tad vilapatī bahu
13kathaṃ saddharmacāritravṛttasthitivibhūṣitān
akṣudrān dṛḍhabhaktāṃś ca daivatejyāparān sadā
14vyasanaṃ vaḥ samabhyāgāt ko 'yaṃ vidhiviparyayaḥ
kasyāpadhyānajaṃ cedam āgaḥ paśyāmi vo dhiyā
15syāt tu madbhāgyadoṣo 'yaṃ yāhaṃ yuṣmān ajījanam
duḥkhāyāsabhujo 'tyarthaṃ yuktān apy uttamair guṇaiḥ
16kathaṃ vatsyatha durgeṣu vaneṣv ṛddhivinākṛtāḥ
vīryasattvabalotsāhatejobhir akṛśāḥ kṛśāḥ
17yady etad aham ajñāsyaṃ vanavāso hi vo dhruvam
śataśṛṅgān mṛte pāṇḍau nāgamiṣyaṃ gajāhvayam
18dhanyaṃ vaḥ pitaraṃ manye tapomedhānvitaṃ tathā
yaḥ putrādhim asaṃprāpya svargecchām akarot priyām
19dhanyāṃ cātīndriyajñānām imāṃ prāptāṃ parāṃ gatim
manye 'dya mādrīṃ dharmajñāṃ kalyāṇīṃ sarvathaiva hi
20ratyā matyā ca gatyā ca yayāham abhisaṃdhitā
jīvitapriyatāṃ mahyaṃ dhig imāṃ kleśabhāginīm
21evaṃ vilapatīṃ kuntīm abhisāntvya praṇamya ca
pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ
22vidurādayaś ca tām ārtāṃ kuntīm āśvāsya hetubhiḥ
prāveśayan gṛhaṃ kṣattuḥ svayam ārtatarāḥ śanaiḥ
23rājā ca dhṛtarāṣṭraḥ sa śokākulitacetanaḥ
kṣattuḥ saṃpreṣayām āsa śīghram āgamyatām iti
24tato jagāma viduro dhṛtarāṣṭraniveśanam
taṃ paryapṛcchat saṃvigno dhṛtarāṣṭro narādhipaḥ