Book 2 Chapter 69
1yudhiṣṭhira uvāca
1āmantrayāmi bharatāṃs tathā vṛddhaṃ pitāmaham
rājānaṃ somadattaṃ ca mahārājaṃ ca bāhlikam
2droṇaṃ kṛpaṃ nṛpāṃś cānyān aśvatthāmānam eva ca
viduraṃ dhṛtarāṣṭraṃ ca dhārtarāṣṭrāṃś ca sarvaśaḥ
3yuyutsuṃ saṃjayaṃ caiva tathaivānyān sabhāsadaḥ
sarvān āmantrya gacchāmi draṣṭāsmi punar etya vaḥ
4vaiśaṃpāyana uvāca
4na ca kiṃ cit tadocus te hriyā santo yudhiṣṭhiram
manobhir eva kalyāṇaṃ dadhyus te tasya dhīmataḥ
5vidura uvāca
5āryā pṛthā rājaputrī nāraṇyaṃ gantum arhati
sukumārī ca vṛddhā ca nityaṃ caiva sukhocitā
6iha vatsyati kalyāṇī satkṛtā mama veśmani
iti pārthā vijānīdhvam agadaṃ vo 'stu sarvaśaḥ
7yudhiṣṭhira vijānīhi mamedaṃ bharatarṣabha
nādharmeṇa jitaḥ kaś cid vyathate vai parājayāt
8tvaṃ vai dharmān vijānīṣe yudhāṃ vettā dhanaṃjayaḥ
hantārīṇāṃ bhīmaseno nakulas tv arthasaṃgrahī
9saṃyantā sahadevas tu dhaumyo brahmaviduttamaḥ
dharmārthakuśalā caiva draupadī dharmacāriṇī
10anyonyasya priyāḥ sarve tathaiva priyavādinaḥ
parair abhedyāḥ saṃtuṣṭāḥ ko vo na spṛhayed iha
11eṣa vai sarvakalyāṇaḥ samādhis tava bhārata
nainaṃ śatrur viṣahate śakreṇāpi samo 'cyuta
12himavaty anuśiṣṭo 'si merusāvarṇinā purā
dvaipāyanena kṛṣṇena nagare vāraṇāvate
13bhṛgutuṅge ca rāmeṇa dṛṣadvatyāṃ ca śaṃbhunā
aśrauṣīr asitasyāpi maharṣer añjanaṃ prati
14draṣṭā sadā nāradasya dhaumyas te 'yaṃ purohitaḥ
mā hārṣīḥ sāṃparāye tvaṃ buddhiṃ tām ṛṣipūjitām
15purūravasam ailaṃ tvaṃ buddhyā jayasi pāṇḍava
śaktyā jayasi rājño 'nyān ṛṣīn dharmopasevayā
16aindre jaye dhṛtamanā yāmye kopavidhāraṇe
visarge caiva kaubere vāruṇe caiva saṃyame
17ātmapradānaṃ saumyatvam adbhyaś caivopajīvanam
bhūmeḥ kṣamā ca tejaś ca samagraṃ sūryamaṇḍalāt
18vāyor balaṃ viddhi sa tvaṃ bhūtebhyaś cātmasaṃbhavam
agadaṃ vo 'stu bhadraṃ vo drakṣyāmi punarāgatān
19āpaddharmārthakṛcchreṣu sarvakāryeṣu vā punaḥ
yathāvat pratipadyethāḥ kāle kāle yudhiṣṭhira
20āpṛṣṭo 'sīha kaunteya svasti prāpnuhi bhārata
kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmaḥ punarāgatam
21vaiśaṃpāyana uvāca
21evam uktas tathety uktvā pāṇḍavaḥ satyavikramaḥ
bhīṣmadroṇau namaskṛtya prātiṣṭhata yudhiṣṭhiraḥ