Book 2 Chapter 66
1janamejaya uvāca
1anujñātāṃs tān viditvā saratnadhanasaṃcayān
pāṇḍavān dhārtarāṣṭrāṇāṃ katham āsīn manas tadā
2vaiśaṃpāyana uvāca
2anujñātāṃs tān viditvā dhṛtarāṣṭreṇa dhīmatā
rājan duḥśāsanaḥ kṣipraṃ jagāma bhrātaraṃ prati
3duryodhanaṃ samāsādya sāmātyaṃ bharatarṣabha
duḥkhārto bharataśreṣṭha idaṃ vacanam abravīt
4duḥkhenaitat samānītaṃ sthaviro nāśayaty asau
śatrusād gamayad dravyaṃ tad budhyadhvaṃ mahārathāḥ
5atha duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ
mithaḥ saṃgamya sahitāḥ pāṇḍavān prati māninaḥ
6vaicitravīryaṃ rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam
abhigamya tvarāyuktāḥ ślakṣṇaṃ vacanam abruvan
7duryodhana uvāca
7na tvayedaṃ śrutaṃ rājan yaj jagāda bṛhaspatiḥ
śakrasya nītiṃ pravadan vidvān devapurohitaḥ
8sarvopāyair nihantavyāḥ śatravaḥ śatrukarṣaṇa
purā yuddhād balād vāpi prakurvanti tavāhitam
9te vayaṃ pāṇḍavadhanaiḥ sarvān saṃpūjya pārthivān
yadi tān yodhayiṣyāmaḥ kiṃ vā naḥ parihāsyati
10ahīn āśīviṣān kruddhān daṃśāya samupasthitān
kṛtvā kaṇṭhe ca pṛṣṭhe ca kaḥ samutsraṣṭum arhati
11āttaśastrā rathagatāḥ kupitās tāta pāṇḍavāḥ
niḥśeṣaṃ naḥ kariṣyanti kruddhā hy āśīviṣā yathā
12saṃnaddho hy arjuno yāti vivṛtya parameṣudhī
gāṇḍīvaṃ muhur ādatte niḥśvasaṃś ca nirīkṣate
13gadāṃ gurvīṃ samudyamya tvaritaś ca vṛkodaraḥ
svarathaṃ yojayitvāśu niryāta iti naḥ śrutam
14nakulaḥ khaḍgam ādāya carma cāpy aṣṭacandrakam
sahadevaś ca rājā ca cakrur ākāram iṅgitaiḥ
15te tv āsthāya rathān sarve bahuśastraparicchadān
abhighnanto rathavrātān senāyogāya niryayuḥ
16na kṣaṃsyante tathāsmābhir jātu viprakṛtā hi te
draupadyāś ca parikleśaṃ kas teṣāṃ kṣantum arhati
17punar dīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ
evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha
18te vā dvādaśa varṣāṇi vayaṃ vā dyūtanirjitāḥ
praviśema mahāraṇyam ajinaiḥ prativāsitāḥ
19trayodaśaṃ ca sajane ajñātāḥ parivatsaram
jñātāś ca punar anyāni vane varṣāṇi dvādaśa
20nivasema vayaṃ te vā tathā dyūtaṃ pravartatām
akṣān uptvā punardyūtam idaṃ dīvyantu pāṇḍavāḥ
21etat kṛtyatamaṃ rājann asmākaṃ bharatarṣabha
ayaṃ hi śakunir veda savidyām akṣasaṃpadam
22dṛḍhamūlā vayaṃ rājye mitrāṇi parigṛhya ca
sāravad vipulaṃ sainyaṃ satkṛtya ca durāsadam
23te ca trayodaśe varṣe pārayiṣyanti ced vratam
jeṣyāmas tān vayaṃ rājan rocatāṃ te paraṃtapa
24dhṛtarāṣṭra uvāca
24tūrṇaṃ pratyānayasvaitān kāmaṃ vyadhvagatān api
āgacchantu punardyūtam idaṃ kurvantu pāṇḍavāḥ
25vaiśaṃpāyana uvāca
25tato droṇaḥ somadatto bāhlīkaś ca mahārathaḥ
viduro droṇaputraś ca vaiśyāputraś ca vīryavān
26bhūriśravāḥ śāṃtanavo vikarṇaś ca mahārathaḥ
mā dyūtam ity abhāṣanta śamo 'stv iti ca sarvaśaḥ
27akāmānāṃ ca sarveṣāṃ suhṛdām arthadarśinām
akarot pāṇḍavāhvānaṃ dhṛtarāṣṭraḥ sutapriyaḥ
28athābravīn mahārāja dhṛtarāṣṭraṃ janeśvaram
putrahārdād dharmayuktaṃ gāndhārī śokakarśitā
29jāte duryodhane kṣattā mahāmatir abhāṣata
nīyatāṃ paralokāya sādhv ayaṃ kulapāṃsanaḥ
30vyanadaj jātamātro hi gomāyur iva bhārata
anto nūnaṃ kulasyāsya kuravas tan nibodhata
31mā bālānām aśiṣṭānām abhimaṃsthā matiṃ prabho
mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi
32baddhaṃ setuṃ ko nu bhindyād dhamec chāntaṃ ca pāvakam
śame dhṛtān punaḥ pārthān kopayet ko nu bhārata
33smarantaṃ tvām ājamīḍha smārayiṣyāmy ahaṃ punaḥ
śāstraṃ na śāsti durbuddhiṃ śreyase vetarāya vā
34na vai vṛddho bālamatir bhaved rājan kathaṃ cana
tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ
35śamena dharmeṇa parasya buddhyā; jātā buddhiḥ sāstu te mā pratīpā
pradhvaṃsinī krūrasamāhitā śrīr; mṛduprauḍhā gacchati putrapautrān
36athābravīn mahārājo gāndhārīṃ dharmadarśinīm
antaḥ kāmaṃ kulasyāstu na śakṣyāmi nivāritum
37yathecchanti tathaivāstu pratyāgacchantu pāṇḍavāḥ
punardyūtaṃ prakurvantu māmakāḥ pāṇḍavaiḥ saha