Book 2 Chapter 65
1yudhiṣṭhira uvāca
1rājan kiṃ karavāmas te praśādhy asmāṃs tvam īśvaraḥ
nityaṃ hi sthātum icchāmas tava bhārata śāsane
2dhṛtarāṣṭra uvāca
2ajātaśatro bhadraṃ te ariṣṭaṃ svasti gacchata
anujñātāḥ sahadhanāḥ svarājyam anuśāsata
3idaṃ tv evāvaboddhavyaṃ vṛddhasya mama śāsanam
dhiyā nigaditaṃ kṛtsnaṃ pathyaṃ niḥśreyasaṃ param
4vettha tvaṃ tāta dharmāṇāṃ gatiṃ sūkṣmāṃ yudhiṣṭhira
vinīto 'si mahāprājña vṛddhānāṃ paryupāsitā
5yato buddhis tataḥ śāntiḥ praśamaṃ gaccha bhārata
nādārau kramate śastraṃ dārau śastraṃ nipātyate
6na vairāṇy abhijānanti guṇān paśyanti nāguṇān
virodhaṃ nādhigacchanti ye ta uttamapūruṣāḥ
7saṃvāde paruṣāṇy āhur yudhiṣṭhira narādhamāḥ
pratyāhur madhyamās tv etān uktāḥ paruṣam uttaram
8naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ
pratijalpanti vai dhīrāḥ sadā uttamapūruṣāḥ
9smaranti sukṛtāny eva na vairāṇi kṛtāny api
santaḥ prativijānanto labdhvā pratyayam ātmanaḥ
10tathācaritam āryeṇa tvayāsmin satsamāgame
duryodhanasya pāruṣyaṃ tat tāta hṛdi mā kṛthāḥ
11mātaraṃ caiva gāndhārīṃ māṃ ca tvadguṇakāṅkṣiṇam
upasthitaṃ vṛddham andhaṃ pitaraṃ paśya bhārata
12prekṣāpūrvaṃ mayā dyūtam idam āsīd upekṣitam
mitrāṇi draṣṭukāmena putrāṇāṃ ca balābalam
13aśocyāḥ kuravo rājan yeṣāṃ tvam anuśāsitā
mantrī ca viduro dhīmān sarvaśāstraviśāradaḥ
14tvayi dharmo 'rjune vīryaṃ bhīmasene parākramaḥ
śraddhā ca guruśuśrūṣā yamayoḥ puruṣāgryayoḥ
15ajātaśatro bhadraṃ te khāṇḍavaprastham āviśa
bhrātṛbhis te 'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ
16vaiśaṃpāyana uvāca
16ity ukto bharataśreṣṭho dharmarājo yudhiṣṭhiraḥ
kṛtvāryasamayaṃ sarvaṃ pratasthe bhrātṛbhiḥ saha
17te rathān meghasaṃkāśān āsthāya saha kṛṣṇayā
prayayur hṛṣṭamanasa indraprasthaṃ purottamam