Book 2 Chapter 63
1karṇa uvāca
1trayaḥ kileme adhanā bhavanti; dāsaḥ śiṣyaś cāsvatantrā ca nārī
dāsasya patnī tvaṃ dhanam asya bhadre; hīneśvarā dāsadhanaṃ ca dāsī
2praviśya sā naḥ paricārair bhajasva; tat te kāryaṃ śiṣṭam āveśya veśma
īśāḥ sma sarve tava rājaputri; bhavanti te dhārtarāṣṭrā na pārthāḥ
3anyaṃ vṛṇīṣva patim āśu bhāmini; yasmād dāsyaṃ na labhase devanena
anavadyā vai patiṣu kāmavṛttir; nityaṃ dāsye viditaṃ vai tavāstu
4parājito nakulo bhīmaseno; yudhiṣṭhiraḥ sahadevo 'rjunaś ca
dāsībhūtā praviśa yājñaseni; parājitās te patayo na santi
5prayojanaṃ cātmani kiṃ nu manyate; parākramaṃ pauruṣaṃ ceha pārthaḥ
pāñcālyasya drupadasyātmajām imāṃ; sabhāmadhye yo 'tidevīd glaheṣu
6vaiśaṃpāyana uvāca
6tad vai śrutvā bhīmaseno 'tyamarṣī; bhṛśaṃ niśaśvāsa tadārtarūpaḥ
rājānugo dharmapāśānubaddho; dahann ivainaṃ kopaviraktadṛṣṭiḥ
7bhīma uvāca
7nāhaṃ kupye sūtaputrasya rājann; eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ
kiṃ vidviṣo vādya māṃ dhārayeyur; nādevīs tvaṃ yady anayā narendra
8vaiśaṃpāyana uvāca
8rādheyasya vacaḥ śrutvā rājā duryodhanas tadā
yudhiṣṭhiram uvācedaṃ tūṣṇīṃbhūtam acetasam
9bhīmārjunau yamau caiva sthitau te nṛpa śāsane
praśnaṃ prabrūhi kṛṣṇāṃ tvam ajitāṃ yadi manyase
10evam uktvā sa kaunteyam apohya vasanaṃ svakam
smayann ivaikṣat pāñcālīm aiśvaryamadamohitaḥ
11kadalīdaṇḍasadṛśaṃ sarvalakṣaṇapūjitam
gajahastapratīkāśaṃ vajrapratimagauravam
12abhyutsmayitvā rādheyaṃ bhīmam ādharṣayann iva
draupadyāḥ prekṣamāṇāyāḥ savyam ūrum adarśayat
13vṛkodaras tad ālokya netre utphālya lohite
provāca rājamadhye taṃ sabhāṃ viśrāvayann iva
14pitṛbhiḥ saha sālokyaṃ mā sma gacched vṛkodaraḥ
yady etam ūruṃ gadayā na bhindyāṃ te mahāhave
15kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ
vṛkṣasyeva viniśceruḥ koṭarebhyaḥ pradahyataḥ
16vidura uvāca
16paraṃ bhayaṃ paśyata bhīmasenād; budhyadhvaṃ rājño varuṇasyeva pāśāt
daiverito nūnam ayaṃ purastāt; paro 'nayo bharateṣūdapādi
17 atidyūtaṃ kṛtam idaṃ dhārtarāṣṭrā; ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām
yogakṣemo dṛśyate vo mahābhayaḥ; pāpān mantrān kuravo mantrayanti
18imaṃ dharmaṃ kuravo jānatāśu; durdṛṣṭe 'smin pariṣat saṃpraduṣyet
imāṃ cet pūrvaṃ kitavo 'glahīṣyad; īśo 'bhaviṣyad aparājitātmā
19svapne yathaitad dhi dhanaṃ jitaṃ syāt; tad evaṃ manye yasya dīvyaty anīśaḥ
gāndhāriputrasya vaco niśamya; dharmād asmāt kuravo māpayāta
20duryodhana uvāca
20bhīmasya vākye tadvad evārjunasya; sthito 'haṃ vai yamayoś caivam eva
yudhiṣṭhiraṃ cet pravadanty anīśam; atho dāsyān mokṣyase yājñaseni
21arjuna uvāca
21īśo rājā pūrvam āsīd glahe naḥ; kuntīputro dharmarājo mahātmā
īśas tv ayaṃ kasya parājitātmā; taj jānīdhvaṃ kuravaḥ sarva eva
22vaiśaṃpāyana uvāca
22tato rājño dhṛtarāṣṭrasya gehe; gomāyur uccair vyāharad agnihotre
taṃ rāsabhāḥ pratyabhāṣanta rājan; samantataḥ pakṣiṇaś caiva raudrāḥ
23taṃ ca śabdaṃ viduras tattvavedī; śuśrāva ghoraṃ subalātmajā ca
bhīṣmadroṇau gautamaś cāpi vidvān; svasti svastīty api caivāhur uccaiḥ
24tato gāndhārī viduraś caiva vidvāṃs; tam utpātaṃ ghoram ālakṣya rājñe
nivedayām āsatur ārtavat tadā; tato rājā vākyam idaṃ babhāṣe
25hato 'si duryodhana mandabuddhe; yas tvaṃ sabhāyāṃ kurupuṃgavānām
striyaṃ samābhāṣasi durvinīta; viśeṣato draupadīṃ dharmapatnīm
26evam uktvā dhṛtarāṣṭro manīṣī; hitānveṣī bāndhavānām apāyāt
kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ; vimṛśyaitat prajñayā tattvabuddhiḥ
27dhṛtarāṣṭra uvāca
27varaṃ vṛṇīṣva pāñcāli matto yad abhikāṅkṣasi
vadhūnāṃ hi viśiṣṭā me tvaṃ dharmaparamā satī
28draupady uvāca
28dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha
sarvadharmānugaḥ śrīmān adāso 'stu yudhiṣṭhiraḥ
29manasvinam ajānanto mā vai brūyuḥ kumārakāḥ
eṣa vai dāsaputreti prativindhyaṃ tam āgatam
30rājaputraḥ purā bhūtvā yathā nānyaḥ pumān kva cit
lālito dāsaputratvaṃ paśyan naśyed dhi bhārata
31dhṛtarāṣṭra uvāca
31dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām
mano hi me vitarati naikaṃ tvaṃ varam arhasi
32draupady uvāca
32sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau
nakulaṃ sahadevaṃ ca dvitīyaṃ varaye varam
33dhṛtarāṣṭra uvāca
33tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susatkṛtā
tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī
34draupady uvāca
34lobho dharmasya nāśāya bhagavan nāham utsahe
anarhā varam ādātuṃ tṛtīyaṃ rājasattama
35ekam āhur vaiśyavaraṃ dvau tu kṣatrastriyā varau
trayas tu rājño rājendra brāhmaṇasya śataṃ varāḥ
36pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama
vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā