Book 2 Chapter 62
1draupady uvāca
1purastāt karaṇīyaṃ me na kṛtaṃ kāryam uttaram
vihvalāsmi kṛtānena karṣatā balinā balāt
2abhivādaṃ karomy eṣāṃ gurūṇāṃ kurusaṃsadi
na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā
3vaiśaṃpāyana uvāca
3sā tena ca samuddhūtā duḥkhena ca tapasvinī
patitā vilalāpedaṃ sabhāyām atathocitā
4draupady uvāca
4svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ
na dṛṣṭapūrvā cānyatra sāham adya sabhāṃ gatā
5yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe
sāham adya sabhāmadhye dṛśyāmi kurusaṃsadi
6yāṃ na mṛṣyanti vātena spṛśyamānāṃ purā gṛhe
spṛśyamānāṃ sahante 'dya pāṇḍavās tāṃ durātmanā
7mṛṣyante kuravaś ceme manye kālasya paryayam
snuṣāṃ duhitaraṃ caiva kliśyamānām anarhatīm
8kiṃ tv ataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī śubhā
sabhāmadhyaṃ vigāhe 'dya kva nu dharmo mahīkṣitām
9dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam
sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ
10kathaṃ hi bhāryā pāṇḍūnāṃ pārṣatasya svasā satī
vāsudevasya ca sakhī pārthivānāṃ sabhām iyām
11tām imāṃ dharmarājasya bhāryāṃ sadṛśavarṇajām
brūta dāsīm adāsīṃ vā tat kariṣyāmi kauravāḥ
12ayaṃ hi māṃ dṛḍhaṃ kṣudraḥ kauravāṇāṃ yaśoharaḥ
kliśnāti nāhaṃ tat soḍhuṃ ciraṃ śakṣyāmi kauravāḥ
13jitāṃ vāpy ajitāṃ vāpi manyadhvaṃ vā yathā nṛpāḥ
tathā pratyuktam icchāmi tat kariṣyāmi kauravāḥ
14bhīṣma uvāca
14uktavān asmi kalyāṇi dharmasya tu parāṃ gatim
loke na śakyate gantum api viprair mahātmabhiḥ
15balavāṃs tu yathā dharmaṃ loke paśyati pūruṣaḥ
sa dharmo dharmavelāyāṃ bhavaty abhihitaḥ paraiḥ
16na vivektuṃ ca te praśnam etaṃ śaknomi niścayāt
sūkṣmatvād gahanatvāc ca kāryasyāsya ca gauravāt
17nūnam antaḥ kulasyāsya bhavitā nacirād iva
tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ
18kuleṣu jātāḥ kalyāṇi vyasanābhyāhatā bhṛśam
dharmyān mārgān na cyavante yathā nas tvaṃ vadhūḥ sthitā
19upapannaṃ ca pāñcāli tavedaṃ vṛttam īdṛśam
yat kṛcchram api saṃprāptā dharmam evānvavekṣase
20ete droṇādayaś caiva vṛddhā dharmavido janāḥ
śūnyaiḥ śarīrais tiṣṭhanti gatāsava ivānatāḥ
21yudhiṣṭhiras tu praśne 'smin pramāṇam iti me matiḥ
ajitāṃ vā jitāṃ vāpi svayaṃ vyāhartum arhati
22vaiśaṃpāyana uvāca
22tathā tu dṛṣṭvā bahu tat tad evaṃ; rorūyamāṇāṃ kurarīm ivārtām
nocur vacaḥ sādhv atha vāpy asādhu; mahīkṣito dhārtarāṣṭrasya bhītāḥ
23 dṛṣṭvā tu tān pārthivaputrapautrāṃs; tūṣṇīṃbhūtān dhṛtarāṣṭrasya putraḥ
smayann ivedaṃ vacanaṃ babhāṣe; pāñcālarājasya sutāṃ tadānīm
24tiṣṭhatv ayaṃ praśna udārasattve; bhīme 'rjune sahadeve tathaiva
patyau ca te nakule yājñaseni; vadantv ete vacanaṃ tvatprasūtam
25anīśvaraṃ vibruvantv āryamadhye; yudhiṣṭhiraṃ tava pāñcāli hetoḥ
kurvantu sarve cānṛtaṃ dharmarājaṃ; pāñcāli tvaṃ mokṣyase dāsabhāvāt
26dharme sthito dharmarājo mahātmā; svayaṃ cedaṃ kathayatv indrakalpaḥ
īśo vā te yady anīśo 'tha vaiṣa; vākyād asya kṣipram ekaṃ bhajasva
27sarve hīme kauraveyāḥ sabhāyāṃ; duḥkhāntare vartamānās tavaiva
na vibruvanty āryasattvā yathāvat; patīṃś ca te samavekṣyālpabhāgyān
28tataḥ sabhyāḥ kururājasya tatra; vākyaṃ sarve praśaśaṃsus tadoccaiḥ
celāvedhāṃś cāpi cakrur nadanto; hā hety āsīd api caivātra nādaḥ
sarve cāsan pārthivāḥ prītimantaḥ; kuruśreṣṭhaṃ dhārmikaṃ pūjayantaḥ
29yudhiṣṭhiraṃ ca te sarve samudaikṣanta pārthivāḥ
kiṃ nu vakṣyati dharmajña iti sācīkṛtānanāḥ
30kiṃ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ
bhīmaseno yamau ceti bhṛśaṃ kautūhalānvitāḥ
31tasminn uparate śabde bhīmaseno 'bravīd idam
pragṛhya vipulaṃ vṛttaṃ bhujaṃ candanarūṣitam
32yady eṣa gurur asmākaṃ dharmarājo yudhiṣṭhiraḥ
na prabhuḥ syāt kulasyāsya na vayaṃ marṣayemahi
33īśo naḥ puṇyatapasāṃ prāṇānām api ceśvaraḥ
manyate jitam ātmānaṃ yady eṣa vijitā vayam
34na hi mucyeta jīvan me padā bhūmim upaspṛśan
martyadharmā parāmṛśya pāñcālyā mūrdhajān imān
35paśyadhvam āyatau vṛttau bhujau me parighāv iva
naitayor antaraṃ prāpya mucyetāpi śatakratuḥ
36dharmapāśasitas tv evaṃ nādhigacchāmi saṃkaṭam
gauraveṇa niruddhaś ca nigrahād arjunasya ca
37dharmarājanisṛṣṭas tu siṃhaḥ kṣudramṛgān iva
dhārtarāṣṭrān imān pāpān niṣpiṣeyaṃ talāsibhiḥ
38tam uvāca tadā bhīṣmo droṇo vidura eva ca
kṣamyatām evam ity evaṃ sarvaṃ saṃbhavati tvayi