Book 2 Chapter 61
1bhīma uvāca
1bhavanti deśe bandhakyaḥ kitavānāṃ yudhiṣṭhira
na tābhir uta dīvyanti dayā caivāsti tāsv api
2kāśyo yad balim āhārṣīd dravyaṃ yac cānyad uttamam
tathānye pṛthivīpālā yāni ratnāny upāharan
3vāhanāni dhanaṃ caiva kavacāny āyudhāni ca
rājyam ātmā vayaṃ caiva kaitavena hṛtaṃ paraiḥ
4na ca me tatra kopo 'bhūt sarvasyeśo hi no bhavān
idaṃ tv atikṛtaṃ manye draupadī yatra paṇyate
5eṣā hy anarhatī bālā pāṇḍavān prāpya kauravaiḥ
tvatkṛte kliśyate kṣudrair nṛśaṃsair nikṛtipriyaiḥ
6asyāḥ kṛte manyur ayaṃ tvayi rājan nipātyate
bāhū te saṃpradhakṣyāmi sahadevāgnim ānaya
7arjuna uvāca
7na purā bhīmasena tvam īdṛśīr vaditā giraḥ
parais te nāśitaṃ nūnaṃ nṛśaṃsair dharmagauravam
8na sakāmāḥ pare kāryā dharmam evācarottamam
bhrātaraṃ dhārmikaṃ jyeṣṭhaṃ nātikramitum arhati
9āhūto hi parai rājā kṣātradharmam anusmaran
dīvyate parakāmena tan naḥ kīrtikaraṃ mahat
10bhīmasena uvāca
10evam asmikṛtaṃ vidyāṃ yady asyāhaṃ dhanaṃjaya
dīpte 'gnau sahitau bāhū nirdaheyaṃ balād iva
11vaiśaṃpāyana uvāca
11tathā tān duḥkhitān dṛṣṭvā pāṇḍavān dhṛtarāṣṭrajaḥ
kliśyamānāṃ ca pāñcālīṃ vikarṇa idam abravīt
12yājñasenyā yad uktaṃ tad vākyaṃ vibrūta pārthivāḥ
avivekena vākyasya narakaḥ sadya eva naḥ
13bhīṣmaś ca dhṛtarāṣṭraś ca kuruvṛddhatamāv ubhau
sametya nāhatuḥ kiṃ cid viduraś ca mahāmatiḥ
14bhāradvājo 'pi sarveṣām ācāryaḥ kṛpa eva ca
ata etāv api praśnaṃ nāhatur dvijasattamau
15ye tv anye pṛthivīpālāḥ sametāḥ sarvato diśaḥ
kāmakrodhau samutsṛjya te bruvantu yathāmati
16yad idaṃ draupadī vākyam uktavaty asakṛc chubhā
vimṛśya kasya kaḥ pakṣaḥ pārthivā vadatottaram
17evaṃ sa bahuśaḥ sarvān uktavāṃs tān sabhāsadaḥ
na ca te pṛthivīpālās tam ūcuḥ sādhv asādhu vā
18uktvā tathāsakṛt sarvān vikarṇaḥ pṛthivīpatīn
pāṇiṃ pāṇau viniṣpiṣya niḥśvasann idam abravīt
19vibrūta pṛthivīpālā vākyaṃ mā vā kathaṃ cana
manye nyāyyaṃ yad atrāhaṃ tad dhi vakṣyāmi kauravāḥ
20catvāry āhur naraśreṣṭhā vyasanāni mahīkṣitām
mṛgayāṃ pānam akṣāṃś ca grāmye caivātisaktatām
21eteṣu hi naraḥ sakto dharmam utsṛjya vartate
tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate
22tad ayaṃ pāṇḍuputreṇa vyasane vartatā bhṛśam
samāhūtena kitavair āsthito draupadīpaṇaḥ
23sādhāraṇī ca sarveṣāṃ pāṇḍavānām aninditā
jitena pūrvaṃ cānena pāṇḍavena kṛtaḥ paṇaḥ
24iyaṃ ca kīrtitā kṛṣṇā saubalena paṇārthinā
etat sarvaṃ vicāryāhaṃ manye na vijitām imām
25etac chrutvā mahān nādaḥ sabhyānām udatiṣṭhata
vikarṇaṃ śaṃsamānānāṃ saubalaṃ ca vinindatām
26tasminn uparate śabde rādheyaḥ krodhamūrchitaḥ
pragṛhya ruciraṃ bāhum idaṃ vacanam abravīt
27dṛśyante vai vikarṇe hi vaikṛtāni bahūny api
tajjas tasya vināśāya yathāgnir araṇiprajaḥ
28ete na kiṃ cid apy āhuś codyamānāpi kṛṣṇayā
dharmeṇa vijitāṃ manye manyante drupadātmajām
29tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase
yad bravīṣi sabhāmadhye bālaḥ sthavirabhāṣitam
30na ca dharmaṃ yathātattvaṃ vetsi duryodhanāvara
yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ
31kathaṃ hy avijitāṃ kṛṣṇāṃ manyase dhṛtarāṣṭraja
yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ
32abhyantarā ca sarvasve draupadī bharatarṣabha
evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham
33kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ
bhavaty avijitā kena hetunaiṣā matā tava
34manyase vā sabhām etām ānītām ekavāsasam
adharmeṇeti tatrāpi śṛṇu me vākyam uttaram
35eko bhartā striyā devair vihitaḥ kurunandana
iyaṃ tv anekavaśagā bandhakīti viniścitā
36asyāḥ sabhām ānayanaṃ na citram iti me matiḥ
ekāmbaradharatvaṃ vāpy atha vāpi vivastratā
37yac caiṣāṃ draviṇaṃ kiṃ cid yā caiṣā ye ca pāṇḍavāḥ
saubaleneha tat sarvaṃ dharmeṇa vijitaṃ vasu
38duḥśāsana subālo 'yaṃ vikarṇaḥ prājñavādikaḥ
pāṇḍavānāṃ ca vāsāṃsi draupadyāś cāpy upāhara
39tac chrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata
avakīryottarīyāṇi sabhāyāṃ samupāviśan
40tato duḥśāsano rājan draupadyā vasanaṃ balāt
sabhāmadhye samākṣipya vyapakraṣṭuṃ pracakrame
41ākṛṣyamāṇe vasane draupadyās tu viśāṃ pate
tadrūpam aparaṃ vastraṃ prādurāsīd anekaśaḥ
42tato halahalāśabdas tatrāsīd ghoranisvanaḥ
tad adbhutatamaṃ loke vīkṣya sarvamahīkṣitām
43śaśāpa tatra bhīmas tu rājamadhye mahāsvanaḥ
krodhād visphuramāṇoṣṭho viniṣpiṣya kare karam
44idaṃ me vākyam ādaddhvaṃ kṣatriyā lokavāsinaḥ
noktapūrvaṃ narair anyair na cānyo yad vadiṣyati
45yady etad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ
pitāmahānāṃ sarveṣāṃ nāhaṃ gatim avāpnuyām
46asya pāpasya durjāter bhāratāpasadasya ca
na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi
47tasya te vacanaṃ śrutvā sarvalokapraharṣaṇam
pracakrur bahulāṃ pūjāṃ kutsanto dhṛtarāṣṭrajam
48yadā tu vāsasāṃ rāśiḥ sabhāmadhye samācitaḥ
tato duḥśāsanaḥ śrānto vrīḍitaḥ samupāviśat
49dhikśabdas tu tatas tatra samabhūl lomaharṣaṇaḥ
sabhyānāṃ naradevānāṃ dṛṣṭvā kuntīsutāṃs tadā
50na vibruvanti kauravyāḥ praśnam etam iti sma ha
sa janaḥ krośati smātra dhṛtarāṣṭraṃ vigarhayan
51tato bāhū samucchritya nivārya ca sabhāsadaḥ
viduraḥ sarvadharmajña idaṃ vacanam abravīt
52vidura uvāca
52draupadī praśnam uktvaivaṃ roravīti hy anāthavat
na ca vibrūta taṃ praśnaṃ sabhyā dharmo 'tra pīḍyate
53sabhāṃ prapadyate hy ārtaḥ prajvalann iva havyavāṭ
taṃ vai satyena dharmeṇa sabhyāḥ praśamayanty uta
54dharmapraśnam atho brūyād ārtaḥ sabhyeṣu mānavaḥ
vibrūyus tatra te praśnaṃ kāmakrodhavaśātigāḥ
55vikarṇena yathāprajñam uktaḥ praśno narādhipāḥ
bhavanto 'pi hi taṃ praśnaṃ vibruvantu yathāmati
56yo hi praśnaṃ na vibrūyād dharmadarśī sabhāṃ gataḥ
anṛte yā phalāvāptis tasyāḥ so 'rdhaṃ samaśnute
57yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ
anṛtasya phalaṃ kṛtsnaṃ saṃprāpnotīti niścayaḥ
58atrāpy udāharantīmam itihāsaṃ purātanam
prahlādasya ca saṃvādaṃ muner āṅgirasasya ca
59prahlādo nāma daityendras tasya putro virocanaḥ
kanyāhetor āṅgirasaṃ sudhanvānam upādravat
60ahaṃ jyāyān ahaṃ jyāyān iti kanyepsayā tadā
tayor devanam atrāsīt prāṇayor iti naḥ śrutam
61tayoḥ praśnavivādo 'bhūt prahlādaṃ tāv apṛcchatām
jyāyān ka āvayor ekaḥ praśnaṃ prabrūhi mā mṛṣā
62sa vai vivadanād bhītaḥ sudhanvānaṃ vyalokayat
taṃ sudhanvābravīt kruddho brahmadaṇḍa iva jvalan
63yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi
śatadhā te śiro vajrī vajreṇa prahariṣyati
64sudhanvanā tathoktaḥ san vyathito 'śvatthaparṇavat
jagāma kaśyapaṃ daityaḥ paripraṣṭuṃ mahaujasam
65prahlāda uvāca
65tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca
brāhmaṇasya mahāprājña dharmakṛcchram idaṃ śṛṇu
66yo vai praśnaṃ na vibrūyād vitathaṃ vāpi nirdiśet
ke vai tasya pare lokās tan mamācakṣva pṛcchataḥ
67kaśyapa uvāca
67jānan na vibruvan praśnaṃ kāmāt krodhāt tathā bhayāt
sahasraṃ vāruṇān pāśān ātmani pratimuñcati
68tasya saṃvatsare pūrṇe pāśa ekaḥ pramucyate
tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā
69viddho dharmo hy adharmeṇa sabhāṃ yatra prapadyate
na cāsya śalyaṃ kṛntanti viddhās tatra sabhāsadaḥ
70ardhaṃ harati vai śreṣṭhaḥ pādo bhavati kartṛṣu
pādaś caiva sabhāsatsu ye na nindanti ninditam
71anenā bhavati śreṣṭho mucyante ca sabhāsadaḥ
eno gacchati kartāraṃ nindārho yatra nindyate
72vitathaṃ tu vadeyur ye dharmaṃ prahlāda pṛcchate
iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān
73hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat
ṛṇinaṃ prati yac caiva rājñā grastasya cāpi yat
74striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat
adhyūḍhāyāś ca yad duḥkhaṃ sākṣibhir vihatasya ca
75etāni vai samāny āhur duḥkhāni tridaśeśvarāḥ
tāni sarvāṇi duḥkhāni prāpnoti vitathaṃ bruvan
76samakṣadarśanāt sākṣyaṃ śravaṇāc ceti dhāraṇāt
tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate
77vidura uvāca
77kaśyapasya vacaḥ śrutvā prahlādaḥ putram abravīt
śreyān sudhanvā tvatto vai mattaḥ śreyāṃs tathāṅgirāḥ
78mātā sudhanvanaś cāpi śreyasī mātṛtas tava
virocana sudhanvāyaṃ prāṇānām īśvaras tava
79sudhanvovāca
79putrasnehaṃ parityajya yas tvaṃ dharme pratiṣṭhitaḥ
anujānāmi te putraṃ jīvatv eṣa śataṃ samāḥ
80vidura uvāca
80evaṃ vai paramaṃ dharmaṃ śrutvā sarve sabhāsadaḥ
yathāpraśnaṃ tu kṛṣṇāyā manyadhvaṃ tatra kiṃ param
81vaiśaṃpāyana uvāca
81vidurasya vacaḥ śrutvā nocuḥ kiṃ cana pārthivāḥ
karṇo duḥśāsanaṃ tv āha kṛṣṇāṃ dāsīṃ gṛhān naya
82tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān
duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm