Book 2 Chapter 58
1śakunir uvāca
1bahu vittaṃ parājaiṣīḥ pāṇḍavānāṃ yudhiṣṭhira
ācakṣva vittaṃ kaunteya yadi te 'sty aparājitam
2yudhiṣṭhira uvāca
2mama vittam asaṃkhyeyaṃ yad ahaṃ veda saubala
atha tvaṃ śakune kasmād vittaṃ samanupṛcchasi
3ayutaṃ prayutaṃ caiva kharvaṃ padmaṃ tathārbudam
śaṅkhaṃ caiva nikharvaṃ ca samudraṃ cātra paṇyatām
etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā
4vaiśaṃpāyana uvāca
4etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
5yudhiṣṭhira uvāca
5gavāśvaṃ bahudhenūkam asaṃkhyeyam ajāvikam
yat kiṃ cid anuvarṇānāṃ prāk sindhor api saubala
etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā
6vaiśaṃpāyana uvāca
6etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
7yudhiṣṭhira uvāca
7puraṃ janapado bhūmir abrāhmaṇadhanaiḥ saha
abrāhmaṇāś ca puruṣā rājañ śiṣṭaṃ dhanaṃ mama
etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
8vaiśaṃpāyana uvāca
8etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
9yudhiṣṭhira uvāca
9rājaputrā ime rājañ śobhante yena bhūṣitāḥ
kuṇḍalāni ca niṣkāś ca sarvaṃ cāṅgavibhūṣaṇam
etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā
10vaiśaṃpāyana uvāca
10etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
11yudhiṣṭhira uvāca
11śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ
nakulo glaha eko me yac caitat svagataṃ dhanam
12śakunir uvāca
12priyas te nakulo rājan rājaputro yudhiṣṭhira
asmākaṃ dhanatāṃ prāpto bhūyas tvaṃ kena dīvyasi
13vaiśaṃpāyana uvāca
13evam uktvā tu śakunis tān akṣān pratyapadyata
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
14yudhiṣṭhira uvāca
14ayaṃ dharmān sahadevo 'nuśāsti; loke hy asmin paṇḍitākhyāṃ gataś ca
anarhatā rājaputreṇa tena; tvayā dīvyāmy apriyavat priyeṇa
15vaiśaṃpāyana uvāca
15etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
16śakunir uvāca
16mādrīputrau priyau rājaṃs tavemau vijitau mayā
garīyāṃsau tu te manye bhīmasenadhanaṃjayau
17yudhiṣṭhira uvāca
17adharmaṃ carase nūnaṃ yo nāvekṣasi vai nayam
yo naḥ sumanasāṃ mūḍha vibhedaṃ kartum icchasi
18śakunir uvāca
18garte mattaḥ prapatati pramattaḥ sthāṇum ṛcchati
jyeṣṭho rājan variṣṭho 'si namas te bharatarṣabha
19svapne na tāni paśyanti jāgrato vā yudhiṣṭhira
kitavā yāni dīvyantaḥ pralapanty utkaṭā iva
20yudhiṣṭhira uvāca
20yo naḥ saṃkhye naur iva pāranetā; jetā ripūṇāṃ rājaputras tarasvī
anarhatā lokavīreṇa tena; dīvyāmy ahaṃ śakune phalgunena
21vaiśaṃpāyana uvāca
21etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
22śakunir uvāca
22ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ; parājitaḥ pāṇḍavaḥ savyasācī
bhīmena rājan dayitena dīvya; yat kaitavyaṃ pāṇḍava te 'vaśiṣṭam
23yudhiṣṭhira uvāca
23yo no netā yo yudhāṃ naḥ praṇetā; yathā vajrī dānavaśatrur ekaḥ
tiryakprekṣī saṃhatabhrūr mahātmā; siṃhaskandho yaś ca sadātyamarṣī
24balena tulyo yasya pumān na vidyate; gadābhṛtām agrya ihārimardanaḥ
anarhatā rājaputreṇa tena; dīvyāmy ahaṃ bhīmasenena rājan
25vaiśaṃpāyana uvāca
25etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
26śakunir uvāca
26bahu vittaṃ parājaiṣīr bhrātṝṃś ca sahayadvipān
ācakṣva vittaṃ kaunteya yadi te 'sty aparājitam
27yudhiṣṭhira uvāca
27ahaṃ viśiṣṭaḥ sarveṣāṃ bhrātṝṇāṃ dayitas tathā
kuryāmas te jitāḥ karma svayam ātmany upaplave
28vaiśaṃpāyana uvāca
28etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
29śakunir uvāca
29etat pāpiṣṭham akaror yad ātmānaṃ parājitaḥ
śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ
30vaiśaṃpāyana uvāca
30evam uktvā matākṣas tān glahe sarvān avasthitān
parājayal lokavīrān ākṣepeṇa pṛthak pṛthak
31śakunir uvāca
31asti vai te priyā devī glaha eko 'parājitaḥ
paṇasva kṛṣṇāṃ pāñcālīṃ tayātmānaṃ punar jaya
32yudhiṣṭhira uvāca
32naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī
sarāgaraktanetrā ca tayā dīvyāmy ahaṃ tvayā
33śāradotpalapatrākṣyā śāradotpalagandhayā
śāradotpalasevinyā rūpeṇa śrīsamānayā
34tathaiva syād ānṛśaṃsyāt tathā syād rūpasaṃpadā
tathā syāc chīlasaṃpattyā yām icchet puruṣaḥ striyam
35caramaṃ saṃviśati yā prathamaṃ pratibudhyate
ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam
36ābhāti padmavad vaktraṃ sasvedaṃ mallikeva ca
vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā
37tayaivaṃvidhayā rājan pāñcālyāhaṃ sumadhyayā
glahaṃ dīvyāmi cārvaṅgyā draupadyā hanta saubala
38vaiśaṃpāyana uvāca
38evam ukte tu vacane dharmarājena bhārata
dhig dhig ity eva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ
39cukṣubhe sā sabhā rājan rājñāṃ saṃjajñire kathāḥ
bhīṣmadroṇakṛpādīnāṃ svedaś ca samajāyata
40śiro gṛhītvā viduro gatasattva ivābhavat
āste dhyāyann adhovaktro niḥśvasan pannago yathā
41dhṛtarāṣṭras tu saṃhṛṣṭaḥ paryapṛcchat punaḥ punaḥ
kiṃ jitaṃ kiṃ jitam iti hy ākāraṃ nābhyarakṣata
42jaharṣa karṇo 'tibhṛśaṃ saha duḥśāsanādibhiḥ
itareṣāṃ tu sabhyānāṃ netrebhyaḥ prāpataj jalam
43saubalas tv avicāryaiva jitakāśī madotkaṭaḥ
jitam ity eva tān akṣān punar evānvapadyata