Book 2 Chapter 56
1vidura uvāca
1dyūtaṃ mūlaṃ kalahasyānupāti; mithobhedāya mahate vā raṇāya
yad āsthito 'yaṃ dhṛtarāṣṭrasya putro; duryodhanaḥ sṛjate vairam ugram
2prātipīyāḥ śāṃtanavā bhaimasenāḥ sabāhlikāḥ
duryodhanāparādhena kṛcchraṃ prāpsyanti sarvaśaḥ
3duryodhano madenaiva kṣemaṃ rāṣṭrād apohati
viṣāṇaṃ gaur iva madāt svayam ārujate balāt
4yaś cittam anveti parasya rājan; vīraḥ kaviḥ svām atipatya dṛṣṭim
nāvaṃ samudra iva bālanetrām; āruhya ghore vyasane nimajjet
5duryodhano glahate pāṇḍavena; priyāyase tvaṃ jayatīti tac ca
atinarmāj jāyate saṃprahāro; yato vināśaḥ samupaiti puṃsām
6ākarṣas te 'vākphalaḥ kupraṇīto; hṛdi prauḍho mantrapadaḥ samādhiḥ
yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu; sāmnaḥ surikto 'rimateḥ sudhanvā
7 prātipīyāḥ śāṃtanavāś ca rājan; kāvyāṃ vācaṃ śṛṇuta mātyagād vaḥ
vaiśvānaraṃ prajvalitaṃ sughoram; ayuddhena praśamayatotpatantam
8yadā manyuṃ pāṇḍavo 'jātaśatrur; na saṃyacched akṣamayābhibhūtaḥ
vṛkodaraḥ savyasācī yamau ca; ko 'tra dvīpaḥ syāt tumule vas tadānīm
9mahārāja prabhavas tvaṃ dhanānāṃ; purā dyūtān manasā yāvad iccheḥ
bahu vittaṃ pāṇḍavāṃś cej jayes tvaṃ; kiṃ tena syād vasu vindeha pārthān
10jānīmahe devitaṃ saubalasya; veda dyūte nikṛtiṃ pārvatīyaḥ
yataḥ prāptaḥ śakunis tatra yātu; māyāyodhī bhārata pārvatīyaḥ