Book 2 Chapter 54
1yudhiṣṭhira uvāca
1mattaḥ kaitavakenaiva yaj jito 'smi durodaram
śakune hanta dīvyāmo glahamānāḥ sahasraśaḥ
2ime niṣkasahasrasya kuṇḍino bharitāḥ śatam
kośo hiraṇyam akṣayyaṃ jātarūpam anekaśaḥ
etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
3vaiśaṃpāyana uvāca
3ity uktaḥ śakuniḥ prāha jitam ity eva taṃ nṛpam
4yudhiṣṭhira uvāca
4ayaṃ sahasrasamito vaiyāghraḥ supravartitaḥ
sucakropaskaraḥ śrīmān kiṅkiṇījālamaṇḍitaḥ
5saṃhrādano rājaratho ya ihāsmān upāvahat
jaitro rathavaraḥ puṇyo meghasāgaraniḥsvanaḥ
6aṣṭau yaṃ kuraracchāyāḥ sadaśvā rāṣṭrasaṃmatāḥ
vahanti naiṣām ucyeta padā bhūmim upaspṛśan
etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
7vaiśaṃpāyana uvāca
7etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
8yudhiṣṭhira uvāca
8sahasrasaṃkhyā nāgā me mattās tiṣṭhanti saubala
hemakakṣāḥ kṛtāpīḍāḥ padmino hemamālinaḥ
9sudāntā rājavahanāḥ sarvaśabdakṣamā yudhi
īṣādantā mahākāyāḥ sarve cāṣṭakareṇavaḥ
10sarve ca purabhettāro nagameghanibhā gajāḥ
etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
11vaiśaṃpāyana uvāca
11tam evaṃvādinaṃ pārthaṃ prahasann iva saubalaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
12yudhiṣṭhira uvāca
12śataṃ dāsīsahasrāṇi taruṇyo me prabhadrikāḥ
kambukeyūradhāriṇyo niṣkakaṇṭhyaḥ svalaṃkṛtāḥ
13mahārhamālyābharaṇāḥ suvastrāś candanokṣitāḥ
maṇīn hema ca bibhratyaḥ sarvā vai sūkṣmavāsasaḥ
14anusevāṃ carantīmāḥ kuśalā nṛtyasāmasu
snātakānām amātyānāṃ rājñāṃ ca mama śāsanāt
etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
15vaiśaṃpāyana uvāca
15etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
16yudhiṣṭhira uvāca
16etāvanty eva dāsānāṃ sahasrāṇy uta santi me
pradakṣiṇānulomāś ca prāvāravasanāḥ sadā
17prājñā medhāvino dakṣā yuvāno mṛṣṭakuṇḍalāḥ
pātrīhastā divārātram atithīn bhojayanty uta
etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
18vaiśaṃpāyana uvāca
18etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
19yudhiṣṭhira uvāca
19rathās tāvanta eveme hemabhāṇḍāḥ patākinaḥ
hayair vinītaiḥ saṃpannā rathibhiś citrayodhibhiḥ
20ekaiko yatra labhate sahasraparamāṃ bhṛtim
yudhyato 'yudhyato vāpi vetanaṃ māsakālikam
etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
21vaiśaṃpāyana uvāca
21ity evam ukte pārthena kṛtavairo durātmavān
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
22yudhiṣṭhira uvāca
22aśvāṃs tittirikalmāṣān gāndharvān hemamālinaḥ
dadau citrarathas tuṣṭo yāṃs tān gāṇḍīvadhanvane
etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
23vaiśaṃpāyana uvāca
23etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
24yudhiṣṭhira uvāca
24rathānāṃ śakaṭānāṃ ca hayānāṃ cāyutāni me
yuktānām eva tiṣṭhanti vāhair uccāvacair vṛtāḥ
25evaṃ varṇasya varṇasya samuccīya sahasraśaḥ
kṣīraṃ pibantas tiṣṭhanti bhuñjānāḥ śālitaṇḍulān
26ṣaṣṭis tāni sahasrāṇi sarve pṛthulavakṣasaḥ
etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
27vaiśaṃpāyana uvāca
27etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata
28yudhiṣṭhira uvāca
28tāmralohaiḥ parivṛtā nidhayo me catuḥśatāḥ
pañcadrauṇika ekaikaḥ suvarṇasyāhatasya vai
etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā
29vaiśaṃpāyana uvāca
29etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata