Book 2 Chapter 52
1vaiśaṃpāyana uvāca
1tataḥ prāyād viduro 'śvair udārair; mahājavair balibhiḥ sādhudāntaiḥ
balān niyukto dhṛtarāṣṭreṇa rājñā; manīṣiṇāṃ pāṇḍavānāṃ sakāśam
2so 'bhipatya tadadhvānam āsādya nṛpateḥ puram
praviveśa mahābuddhiḥ pūjyamāno dvijātibhiḥ
3sa rājagṛham āsādya kuberabhavanopamam
abhyagacchata dharmātmā dharmaputraṃ yudhiṣṭhiram
4taṃ vai rājā satyadhṛtir mahātmā; ajātaśatrur viduraṃ yathāvat
pūjāpūrvaṃ pratigṛhyājamīḍhas; tato 'pṛcchad dhṛtarāṣṭraṃ saputram
5yudhiṣṭhira uvāca
5vijñāyate te manaso na praharṣaḥ; kaccit kṣattaḥ kuśalenāgato 'si
kaccit putrāḥ sthavirasyānulomā; vaśānugāś cāpi viśo 'pi kaccit
6vidura uvāca
6rājā mahātmā kuśalī saputra; āste vṛto jñātibhir indrakalpaiḥ
prīto rājan putragaṇair vinītair; viśoka evātmaratir dṛḍhātmā
7 idaṃ tu tvāṃ kururājo 'bhyuvāca; pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca
iyaṃ sabhā tvatsabhātulyarūpā; bhrātṝṇāṃ te paśya tām etya putra
8samāgamya bhrātṛbhiḥ pārtha tasyāṃ; suhṛddyūtaṃ kriyatāṃ ramyatāṃ ca
prīyāmahe bhavataḥ saṃgamena; samāgatāḥ kuravaś caiva sarve
9durodarā vihitā ye tu tatra; mahātmanā dhṛtarāṣṭreṇa rājñā
tān drakṣyase kitavān saṃniviṣṭān; ity āgato 'haṃ nṛpate taj juṣasva
10yudhiṣṭhira uvāca
10dyūte kṣattaḥ kalaho vidyate naḥ; ko vai dyūtaṃ rocayed budhyamānaḥ
kiṃ vā bhavān manyate yuktarūpaṃ; bhavadvākye sarva eva sthitāḥ sma
11vidura uvāca
11jānāmy ahaṃ dyūtam anarthamūlaṃ; kṛtaś ca yatno 'sya mayā nivāraṇe
rājā tu māṃ prāhiṇot tvatsakāśaṃ; śrutvā vidvañ śreya ihācarasva
12yudhiṣṭhira uvāca
12ke tatrānye kitavā dīvyamānā; vinā rājño dhṛtarāṣṭrasya putraiḥ
pṛcchāmi tvāṃ vidura brūhi nas tān; yair dīvyāmaḥ śataśaḥ saṃnipatya
13vidura uvāca
13gāndhārarājaḥ śakunir viśāṃ pate; rājātidevī kṛtahasto matākṣaḥ
viviṃśatiś citrasenaś ca rājā; satyavrataḥ purumitro jayaś ca
14yudhiṣṭhira uvāca
14mahābhayāḥ kitavāḥ saṃniviṣṭā; māyopadhā devitāro 'tra santi
dhātrā tu diṣṭasya vaśe kiledaṃ; nādevanaṃ kitavair adya tair me
15nāhaṃ rājño dhṛtarāṣṭrasya śāsanān; na gantum icchāmi kave durodaram
iṣṭo hi putrasya pitā sadaiva; tad asmi kartā vidurāttha māṃ yathā
16 na cākāmaḥ śakuninā devitāhaṃ; na cen māṃ dhṛṣṇur āhvayitā sabhāyām
āhūto 'haṃ na nivarte kadā cit; tad āhitaṃ śāśvataṃ vai vrataṃ me
17vaiśaṃpāyana uvāca
17evam uktvā viduraṃ dharmarājaḥ; prāyātrikaṃ sarvam ājñāpya tūrṇam
prāyāc chvobhūte sagaṇaḥ sānuyātraḥ; saha strībhir draupadīm ādikṛtvā
18daivaṃ prajñāṃ tu muṣṇāti tejaś cakṣur ivāpatat
dhātuś ca vaśam anveti pāśair iva naraḥ sitaḥ
19ity uktvā prayayau rājā saha kṣattrā yudhiṣṭhiraḥ
amṛṣyamāṇas tat pārthaḥ samāhvānam ariṃdamaḥ
20bāhlikena rathaṃ dattam āsthāya paravīrahā
paricchanno yayau pārtho bhrātṛbhiḥ saha pāṇḍavaḥ
21rājaśriyā dīpyamāno yayau brahmapuraḥsaraḥ
dhṛtarāṣṭreṇa cāhūtaḥ kālasya samayena ca
22sa hāstinapuraṃ gatvā dhṛtarāṣṭragṛhaṃ yayau
samiyāya ca dharmātmā dhṛtarāṣṭreṇa pāṇḍavaḥ
23tathā droṇena bhīṣmeṇa karṇena ca kṛpeṇa ca
samiyāya yathānyāyaṃ drauṇinā ca vibhuḥ saha
24sametya ca mahābāhuḥ somadattena caiva ha
duryodhanena śalyena saubalena ca vīryavān
25ye cānye tatra rājānaḥ pūrvam eva samāgatāḥ
jayadrathena ca tathā kurubhiś cāpi sarvaśaḥ
26tataḥ sarvair mahābāhur bhrātṛbhiḥ parivāritaḥ
praviveśa gṛhaṃ rājño dhṛtarāṣṭrasya dhīmataḥ
27dadarśa tatra gāndhārīṃ devīṃ patim anuvratām
snuṣābhiḥ saṃvṛtāṃ śaśvat tārābhir iva rohiṇīm
28abhivādya sa gāndhārīṃ tayā ca pratinanditaḥ
dadarśa pitaraṃ vṛddhaṃ prajñācakṣuṣam īśvaram
29rājñā mūrdhany upāghrātās te ca kauravanandanāḥ
catvāraḥ pāṇḍavā rājan bhīmasenapurogamāḥ
30tato harṣaḥ samabhavat kauravāṇāṃ viśāṃ pate
tān dṛṣṭvā puruṣavyāghrān pāṇḍavān priyadarśanān
31viviśus te 'bhyanujñātā ratnavanti gṛhāṇy atha
dadṛśuś copayātās tān draupadīpramukhāḥ striyaḥ
32yājñasenyāḥ parām ṛddhiṃ dṛṣṭvā prajvalitām iva
snuṣās tā dhṛtarāṣṭrasya nātipramanaso 'bhavan
33tatas te puruṣavyāghrā gatvā strībhis tu saṃvidam
kṛtvā vyāyāmapūrvāṇi kṛtyāni pratikarma ca
34tataḥ kṛtāhnikāḥ sarve divyacandanarūṣitāḥ
kalyāṇamanasaś caiva brāhmaṇān svasti vācya ca
35manojñam aśanaṃ bhuktvā viviśuḥ śaraṇāny atha
upagīyamānā nārībhir asvapan kurunandanāḥ
36jagāma teṣāṃ sā rātriḥ puṇyā rativihāriṇām
stūyamānāś ca viśrāntāḥ kāle nidrām athātyajan
37sukhoṣitās tāṃ rajanīṃ prātaḥ sarve kṛtāhnikāḥ
sabhāṃ ramyāṃ praviviśuḥ kitavair abhisaṃvṛtām