Book 2 Chapter 49
1duryodhana uvāca
1āryās tu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ
paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ
2dhṛtimanto hrīniṣedhā dharmātmāno yaśasvinaḥ
mūrdhābhiṣiktās te cainaṃ rājānaḥ paryupāsate
3dakṣiṇārthaṃ samānītā rājabhiḥ kāṃsyadohanāḥ
āraṇyā bahusāhasrā apaśyaṃ tatra tatra gāḥ
4ājahrus tatra satkṛtya svayam udyamya bhārata
abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ
5bāhlīko ratham āhārṣīj jāmbūnadapariṣkṛtam
sudakṣiṇas taṃ yuyuje śvetaiḥ kāmbojajair hayaiḥ
6sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaśāḥ
dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam
7dākṣiṇātyaḥ saṃnahanaṃ sraguṣṇīṣe ca māgadhaḥ
vasudāno maheṣvāso gajendraṃ ṣaṣṭihāyanam
8matsyas tv akṣān avābadhnād ekalavya upānahau
āvantyas tv abhiṣekārtham āpo bahuvidhās tathā
9cekitāna upāsaṅgaṃ dhanuḥ kāśya upāharat
asiṃ rukmatsaruṃ śalyaḥ śaikyaṃ kāñcanabhūṣaṇam
10abhyaṣiñcat tato dhaumyo vyāsaś ca sumahātapāḥ
nāradaṃ vai puraskṛtya devalaṃ cāsitaṃ munim
11prītimanta upātiṣṭhann abhiṣekaṃ maharṣayaḥ
jāmadagnyena sahitās tathānye vedapāragāḥ
12abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam
mahendram iva devendraṃ divi saptarṣayo yathā
13adhārayac chatram asya sātyakiḥ satyavikramaḥ
dhanaṃjayaś ca vyajane bhīmasenaś ca pāṇḍavaḥ
14upāgṛhṇād yam indrāya purākalpe prajāpatiḥ
tam asmai śaṅkham āhārṣīd vāruṇaṃ kalaśodadhiḥ
15siktaṃ niṣkasahasreṇa sukṛtaṃ viśvakarmaṇā
tenābhiṣiktaḥ kṛṣṇena tatra me kaśmalo 'bhavat
16gacchanti pūrvād aparaṃ samudraṃ cāpi dakṣiṇam
uttaraṃ tu na gacchanti vinā tāta patatribhiḥ
17tatra sma dadhmuḥ śataśaḥ śaṅkhān maṅgalyakāraṇāt
prāṇadaṃs te samādhmātās tatra romāṇi me 'hṛṣan
18praṇatā bhūmipāś cāpi petur hīnāḥ svatejasā
dhṛṣṭadyumnaḥ pāṇḍavāś ca sātyakiḥ keśavo 'ṣṭamaḥ
19sattvasthāḥ śauryasaṃpannā anyonyapriyakāriṇaḥ
visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃs tadā
20tataḥ prahṛṣṭo bībhatsuḥ prādād dhemaviṣāṇinām
śatāny anaḍuhāṃ pañca dvijamukhyeṣu bhārata
21naivaṃ śambarahantābhūd yauvanāśvo manur na ca
na ca rājā pṛthur vainyo na cāpy āsīd bhagīrathaḥ
22yathātimātraṃ kaunteyaḥ śriyā paramayā yutaḥ
rājasūyam avāpyaivaṃ hariścandra iva prabhuḥ
23etāṃ dṛṣṭvā śriyaṃ pārthe hariścandre yathā vibho
kathaṃ nu jīvitaṃ śreyo mama paśyasi bhārata
24andheneva yugaṃ naddhaṃ viparyastaṃ narādhipa
kanīyāṃso vivardhante jyeṣṭhā hīyanti bhārata
25evaṃ dṛṣṭvā nābhivindāmi śarma; parīkṣamāṇo 'pi kurupravīra
tenāham evaṃ kṛśatāṃ gataś ca; vivarṇatāṃ caiva saśokatāṃ ca