Book 2 Chapter 48
1duryodhana uvāca
1dāyaṃ tu tasmai vividhaṃ śṛṇu me gadato 'nagha
yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam
2merumandarayor madhye śailodām abhito nadīm
ye te kīcakaveṇūnāṃ chāyāṃ ramyām upāsate
3khaśā ekāśanājyohāḥ pradarā dīrghaveṇavaḥ
paśupāś ca kuṇindāś ca taṅgaṇāḥ parataṅgaṇāḥ
4te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ
jātarūpaṃ droṇameyam ahārṣuḥ puñjaśo nṛpāḥ
5kṛṣṇāṃl lalāmāṃś camarāñ śuklāṃś cānyāñ śaśiprabhān
himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu
6uttarebhyaḥ kurubhyaś cāpy apoḍhaṃ mālyam ambubhiḥ
uttarād api kailāsād oṣadhīḥ sumahābalāḥ
7pārvatīyā baliṃ cānyam āhṛtya praṇatāḥ sthitāḥ
ajātaśatror nṛpater dvāri tiṣṭhanti vāritāḥ
8ye parārdhe himavataḥ sūryodayagirau nṛpāḥ
vāriṣeṇasamudrānte lohityam abhitaś ca ye
phalamūlāśanā ye ca kirātāś carmavāsasaḥ
9candanāgurukāṣṭhānāṃ bhārān kālīyakasya ca
carmaratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ
10kairātikānām ayutaṃ dāsīnāṃ ca viśāṃ pate
āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ
11nicitaṃ parvatebhyaś ca hiraṇyaṃ bhūrivarcasam
baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ
12kāyavyā daradā dārvāḥ śūrā vaiyamakās tathā
audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha
13kāśmīrāḥ kundamānāś ca paurakā haṃsakāyanāḥ
śibitrigartayaudheyā rājanyā madrakekayāḥ
14ambaṣṭhāḥ kaukurās tārkṣyā vastrapāḥ pahlavaiḥ saha
vasātayaḥ samauleyāḥ saha kṣudrakamālavaiḥ
15śauṇḍikāḥ kukkurāś caiva śakāś caiva viśāṃ pate
aṅgā vaṅgāś ca puṇḍrāś ca śānavatyā gayās tathā
16sujātayaḥ śreṇimantaḥ śreyāṃsaḥ śastrapāṇayaḥ
āhārṣuḥ kṣatriyā vittaṃ śataśo 'jātaśatrave
17vaṅgāḥ kaliṅgapatayas tāmraliptāḥ sapuṇḍrakāḥ
dukūlaṃ kauśikaṃ caiva patrorṇaṃ prāvarān api
18tatra sma dvārapālais te procyante rājaśāsanāt
kṛtakārāḥ subalayas tato dvāram avāpsyatha
19īṣādantān hemakakṣān padmavarṇān kuthāvṛtān
śailābhān nityamattāṃś ca abhitaḥ kāmyakaṃ saraḥ
20dattvaikaiko daśaśatān kuñjarān kavacāvṛtān
kṣamāvataḥ kulīnāṃś ca dvāreṇa prāviśaṃs tataḥ
21ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ
anyaiś copāhṛtāny atra ratnānīha mahātmabhiḥ
22rājā citraratho nāma gandharvo vāsavānugaḥ
śatāni catvāry adadad dhayānāṃ vātaraṃhasām
23tumburus tu pramudito gandharvo vājināṃ śatam
āmrapatrasavarṇānām adadad dhemamālinām
24kṛtī tu rājā kauravya śūkarāṇāṃ viśāṃ pate
adadad gajaratnānāṃ śatāni subahūny api
25virāṭena tu matsyena balyarthaṃ hemamālinām
kuñjarāṇāṃ sahasre dve mattānāṃ samupāhṛte
26pāṃśurāṣṭrād vasudāno rājā ṣaḍviṃśatiṃ gajān
aśvānāṃ ca sahasre dve rājan kāñcanamālinām
27javasattvopapannānāṃ vayaḥsthānāṃ narādhipa
baliṃ ca kṛtsnam ādāya pāṇḍavebhyo nyavedayat
28yajñasenena dāsīnāṃ sahasrāṇi caturdaśa
dāsānām ayutaṃ caiva sadārāṇāṃ viśāṃ pate
29gajayuktā mahārāja rathāḥ ṣaḍviṃśatis tathā
rājyaṃ ca kṛtsnaṃ pārthebhyo yajñārthaṃ vai niveditam
30samudrasāraṃ vaiḍūryaṃ muktāḥ śaṅkhāṃs tathaiva ca
śataśaś ca kuthāṃs tatra siṃhalāḥ samupāharan
31saṃvṛtā maṇicīrais tu śyāmās tāmrāntalocanāḥ
tān gṛhītvā narās tatra dvāri tiṣṭhanti vāritāḥ
32prītyarthaṃ brāhmaṇāś caiva kṣatriyāś ca vinirjitāḥ
upājahrur viśaś caiva śūdrāḥ śuśrūṣavo 'pi ca
prītyā ca bahumānāc ca abhyagacchan yudhiṣṭhiram
33sarve mlecchāḥ sarvavarṇā ādimadhyāntajās tathā
nānādeśasamutthaiś ca nānājātibhir āgataiḥ
paryasta iva loko 'yaṃ yudhiṣṭhiraniveśane
34uccāvacān upagrāhān rājabhiḥ prahitān bahūn
śatrūṇāṃ paśyato duḥkhān mumūrṣā me 'dya jāyate
35bhṛtyās tu ye pāṇḍavānāṃ tāṃs te vakṣyāmi bhārata
yeṣām āmaṃ ca pakvaṃ ca saṃvidhatte yudhiṣṭhiraḥ
36ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ
rathānām arbudaṃ cāpi pādātā bahavas tathā
37pramīyamāṇam ārabdhaṃ pacyamānaṃ tathaiva ca
visṛjyamānaṃ cānyatra puṇyāhasvana eva ca
38nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃ cana
apaśyaṃ sarvavarṇānāṃ yudhiṣṭhiraniveśane
39aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ
triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ
suprītāḥ parituṣṭāś ca te 'py āśaṃsanty arikṣayam
40daśānyāni sahasrāṇi yatīnām ūrdhvaretasām
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane
41bhuktābhuktaṃ kṛtākṛtaṃ sarvam ākubjavāmanam
abhuñjānā yājñasenī pratyavaikṣad viśāṃ pate
42dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata
vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ