Book 2 Chapter 46
1janamejaya uvāca
1kathaṃ samabhavad dyūtaṃ bhrātṝṇāṃ tan mahātyayam
yatra tad vyasanaṃ prāptaṃ pāṇḍavair me pitāmahaiḥ
2ke ca tatra sabhāstārā rājāno brahmavittama
ke cainam anvamodanta ke cainaṃ pratyaṣedhayan
3vistareṇaitad icchāmi kathyamānaṃ tvayā dvija
mūlaṃ hy etad vināśasya pṛthivyā dvijasattama
4sūta uvāca
4evam uktas tadā rājñā vyāsaśiṣyaḥ pratāpavān
ācacakṣe yathāvṛttaṃ tat sarvaṃ sarvavedavit
5vaiśaṃpāyana uvāca
5śṛṇu me vistareṇemāṃ kathāṃ bharatasattama
bhūya eva mahārāja yadi te śravaṇe matiḥ
6vidurasya mataṃ jñātvā dhṛtarāṣṭro 'mbikāsutaḥ
duryodhanam idaṃ vākyam uvāca vijane punaḥ
7alaṃ dyūtena gāndhāre viduro na praśaṃsati
na hy asau sumahābuddhir ahitaṃ no vadiṣyati
8hitaṃ hi paramaṃ manye viduro yat prabhāṣate
kriyatāṃ putra tat sarvam etan manye hitaṃ tava
9devarṣir vāsavagurur devarājāya dhīmate
yat prāha śāstraṃ bhagavān bṛhaspatir udāradhīḥ
10tad veda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ
sthitaś ca vacane tasya sadāham api putraka
11viduro vāpi medhāvī kurūṇāṃ pravaro mataḥ
uddhavo vā mahābuddhir vṛṣṇīnām arcito nṛpa
12dyūtena tad alaṃ putra dyūte bhedo hi dṛśyate
bhede vināśo rājyasya tat putra parivarjaya
13pitrā mātrā ca putrasya yad vai kāryaṃ paraṃ smṛtam
prāptas tvam asi tat tāta pitṛpaitāmahaṃ padam
14adhītavān kṛtī śāstre lālitaḥ satataṃ gṛhe
bhrātṛjyeṣṭhaḥ sthito rājye vindase kiṃ na śobhanam
15pṛthagjanair alabhyaṃ yad bhojanācchādanaṃ param
tat prāpto 'si mahābāho kasmāc chocasi putraka
16sphītaṃ rāṣṭraṃ mahābāho pitṛpaitāmahaṃ mahat
nityam ājñāpayan bhāsi divi deveśvaro yathā
17tasya te viditaprajña śokamūlam idaṃ katham
samutthitaṃ duḥkhataraṃ tan me śaṃsitum arhasi
18duryodhana uvāca
18aśnāmy ācchādayāmīti prapaśyan pāpapūruṣaḥ
nāmarṣaṃ kurute yas tu puruṣaḥ so 'dhamaḥ smṛtaḥ
19na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho
jvalitām iva kaunteye śriyaṃ dṛṣṭvā ca vivyathe
20sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhiravaśānugām
sthiro 'smi yo 'haṃ jīvāmi duḥkhād etad bravīmi te
21āvarjitā ivābhānti nighnāś caitrakikaukurāḥ
kāraskarā lohajaṅghā yudhiṣṭhiraniveśane
22himavatsāgarānūpāḥ sarvaratnākarās tathā
antyāḥ sarve paryudastā yudhiṣṭhiraniveśane
23jyeṣṭho 'yam iti māṃ matvā śreṣṭhaś ceti viśāṃ pate
yudhiṣṭhireṇa satkṛtya yukto ratnaparigrahe
24upasthitānāṃ ratnānāṃ śreṣṭhānām arghahāriṇām
nādṛśyata paraḥ prānto nāparas tatra bhārata
25na me hastaḥ samabhavad vasu tat pratigṛhṇataḥ
prātiṣṭhanta mayi śrānte gṛhya dūrāhṛtaṃ vasu
26kṛtāṃ bindusaroratnair mayena sphāṭikacchadām
apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata
27vastram utkarṣati mayi prāhasat sa vṛkodaraḥ
śatror ṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam
28tatra sma yadi śaktaḥ syāṃ pātayeyaṃ vṛkodaram
sapatnenāvahāso hi sa māṃ dahati bhārata
29punaś ca tādṛśīm eva vāpīṃ jalajaśālinīm
matvā śilāsamāṃ toye patito 'smi narādhipa
30tatra māṃ prāhasat kṛṣṇaḥ pārthena saha sasvanam
draupadī ca saha strībhir vyathayantī mano mama
31klinnavastrasya ca jale kiṃkarā rājacoditāḥ
dadur vāsāṃsi me 'nyāni tac ca duḥkhataraṃ mama
32pralambhaṃ ca śṛṇuṣvānyaṃ gadato me narādhipa
advāreṇa vinirgacchan dvārasaṃsthānarūpiṇā
abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ
33tatra māṃ yamajau dūrād ālokya lalitau kila
bāhubhiḥ parigṛhṇītāṃ śocantau sahitāv ubhau
34uvāca sahadevas tu tatra māṃ vismayann iva
idaṃ dvāram ito gaccha rājann iti punaḥ punaḥ
35nāmadheyāni ratnānāṃ purastān na śrutāni me
yāni dṛṣṭāni me tasyāṃ manas tapati tac ca me