Book 2 Chapter 45
1vaiśaṃpāyana uvāca
1anubhūya tu rājñas taṃ rājasūyaṃ mahākratum
yudhiṣṭhirasya nṛpater gāndhārīputrasaṃyutaḥ
2priyakṛn matam ājñāya pūrvaṃ duryodhanasya tat
prajñācakṣuṣam āsīnaṃ śakuniḥ saubalas tadā
3duryodhanavacaḥ śrutvā dhṛtarāṣṭraṃ janādhipam
upagamya mahāprājñaṃ śakunir vākyam abravīt
4duryodhano mahārāja vivarṇo hariṇaḥ kṛśaḥ
dīnaś cintāparaś caiva tad viddhi bharatarṣabha
5na vai parīkṣase samyag asahyaṃ śatrusaṃbhavam
jyeṣṭhaputrasya śokaṃ tvaṃ kimarthaṃ nāvabudhyase
6dhṛtarāṣṭra uvāca
6duryodhana kutomūlaṃ bhṛśam ārto 'si putraka
śrotavyaś cen mayā so 'rtho brūhi me kurunandana
7ayaṃ tvāṃ śakuniḥ prāha vivarṇaṃ hariṇaṃ kṛśam
cintayaṃś ca na paśyāmi śokasya tava saṃbhavam
8aiśvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam
bhrātaraḥ suhṛdaś caiva nācaranti tavāpriyam
9ācchādayasi prāvārān aśnāsi piśitaudanam
ājāneyā vahanti tvāṃ kenāsi hariṇaḥ kṛśaḥ
10śayanāni mahārhāṇi yoṣitaś ca manoramāḥ
guṇavanti ca veśmāni vihārāś ca yathāsukham
11devānām iva te sarvaṃ vāci baddhaṃ na saṃśayaḥ
sa dīna iva durdharṣaḥ kasmāc chocasi putraka
12duryodhana uvāca
12aśnāmy ācchādaye cāhaṃ yathā kupuruṣas tathā
amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam
13amarṣaṇaḥ svāḥ prakṛtīr abhibhūya pare sthitāḥ
kleśān mumukṣuḥ parajān sa vai puruṣa ucyate
14saṃtoṣo vai śriyaṃ hanti abhimānaś ca bhārata
anukrośabhaye cobhe yair vṛto nāśnute mahat
15na mām avati tad bhuktaṃ śriyaṃ dṛṣṭvā yudhiṣṭhire
jvalantīm iva kaunteye vivarṇakaraṇīṃ mama
16sapatnān ṛdhyato 'tmānaṃ hīyamānaṃ niśāmya ca
adṛśyām api kaunteye sthitāṃ paśyann ivodyatām
tasmād ahaṃ vivarṇaś ca dīnaś ca hariṇaḥ kṛśaḥ
17aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ
triṃśaddāsīka ekaiko yān bibharti yudhiṣṭhiraḥ
18daśānyāni sahasrāṇi nityaṃ tatrānnam uttamam
bhuñjate rukmapātrībhir yudhiṣṭhiraniveśane
19kadalīmṛgamokāni kṛṣṇaśyāmāruṇāni ca
kāmbojaḥ prāhiṇot tasmai parārdhyān api kambalān
20rathayoṣidgavāśvasya śataśo 'tha sahasraśaḥ
triṃśataṃ coṣṭravāmīnāṃ śatāni vicaranty uta
21pṛthagvidhāni ratnāni pārthivāḥ pṛthivīpate
āharan kratumukhye 'smin kuntīputrāya bhūriśaḥ
22na kva cid dhi mayā dṛṣṭas tādṛśo naiva ca śrutaḥ
yādṛg dhanāgamo yajñe pāṇḍuputrasya dhīmataḥ
23aparyantaṃ dhanaughaṃ taṃ dṛṣṭvā śatror ahaṃ nṛpa
śarma naivādhigacchāmi cintayāno 'niśaṃ vibho
24brāhmaṇā vāṭadhānāś ca gomantaḥ śatasaṃghaśaḥ
traikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ
25kamaṇḍalūn upādāya jātarūpamayāñ śubhān
evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ
26yan naiva madhu śakrāya dhārayanty amarastriyaḥ
tad asmai kāṃsyam āhārṣīd vāruṇaṃ kalaśodadhiḥ
27śaikyaṃ rukmasahasrasya bahuratnavibhūṣitam
dṛṣṭvā ca mama tat sarvaṃ jvararūpam ivābhavat
28gṛhītvā tat tu gacchanti samudrau pūrvadakṣiṇau
tathaiva paścimaṃ yānti gṛhītvā bharatarṣabha
29uttaraṃ tu na gacchanti vinā tāta patatribhiḥ
idaṃ cādbhutam atrāsīt tan me nigadataḥ śṛṇu
30pūrṇe śatasahasre tu viprāṇāṃ pariviṣyatām
sthāpitā tatra saṃjñābhūc chaṅkho dhmāyati nityaśaḥ
31muhur muhuḥ praṇadatas tasya śaṅkhasya bhārata
uttamaṃ śabdam aśrauṣaṃ tato romāṇi me 'hṛṣan
32pārthivair bahubhiḥ kīrṇam upasthānaṃ didṛkṣubhiḥ
sarvaratnāny upādāya pārthivā vai janeśvara
33yajñe tasya mahārāja pāṇḍuputrasya dhīmataḥ
vaiśyā iva mahīpālā dvijātipariveṣakāḥ
34na sā śrīr devarājasya yamasya varuṇasya vā
guhyakādhipater vāpi yā śrī rājan yudhiṣṭhire
35tāṃ dṛṣṭvā pāṇḍuputrasya śriyaṃ paramikām aham
śāntiṃ na parigacchāmi dahyamānena cetasā
36śakunir uvāca
36yām etām uttamāṃ lakṣmīṃ dṛṣṭavān asi pāṇḍave
tasyāḥ prāptāv upāyaṃ me śṛṇu satyaparākrama
37aham akṣeṣv abhijñātaḥ pṛthivyām api bhārata
hṛdayajñaḥ paṇajñaś ca viśeṣajñaś ca devane
38dyūtapriyaś ca kaunteyo na ca jānāti devitum
āhūtaś caiṣyati vyaktaṃ dīvyāvety āhvayasva tam
39vaiśaṃpāyana uvāca
39evam uktaḥ śakuninā rājā duryodhanas tadā
dhṛtarāṣṭram idaṃ vākyam apadāntaram abravīt
40ayam utsahate rājañ śriyam āhartum akṣavit
dyūtena pāṇḍuputrasya tad anujñātum arhasi
41dhṛtarāṣṭra uvāca
41kṣattā mantrī mahāprājñaḥ sthito yasyāsmi śāsane
tena saṃgamya vetsyāmi kāryasyāsya viniścayam
42sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam
ubhayoḥ pakṣayor yuktaṃ vakṣyaty arthaviniścayam
43duryodhana uvāca
43nivartayiṣyati tvāsau yadi kṣattā sameṣyati
nivṛtte tvayi rājendra mariṣye 'ham asaṃśayam
44sa mayi tvaṃ mṛte rājan vidureṇa sukhī bhava
bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi
45vaiśaṃpāyana uvāca
45ārtavākyaṃ tu tat tasya praṇayoktaṃ niśamya saḥ
dhṛtarāṣṭro 'bravīt preṣyān duryodhanamate sthitaḥ
46sthūṇāsahasrair bṛhatīṃ śatadvārāṃ sabhāṃ mama
manoramāṃ darśanīyām āśu kurvantu śilpinaḥ
47tataḥ saṃstīrya ratnais tām akṣān āvāpya sarvaśaḥ
sukṛtāṃ supraveśāṃ ca nivedayata me śanaiḥ
48duryodhanasya śāntyartham iti niścitya bhūmipaḥ
dhṛtarāṣṭro mahārāja prāhiṇod vidurāya vai
49apṛṣṭvā viduraṃ hy asya nāsīt kaś cid viniścayaḥ
dyūtadoṣāṃś ca jānan sa putrasnehād akṛṣyata
50tac chrutvā viduro dhīmān kalidvāram upasthitam
vināśamukham utpannaṃ dhṛtarāṣṭram upādravat
51so 'bhigamya mahātmānaṃ bhrātā bhrātaram agrajam
mūrdhnā praṇamya caraṇāv idaṃ vacanam abravīt
52nābhinandāmi te rājan vyavasāyam imaṃ prabho
putrair bhedo yathā na syād dyūtahetos tathā kuru
53dhṛtarāṣṭra uvāca
53kṣattaḥ putreṣu putrair me kalaho na bhaviṣyati
divi devāḥ prasādaṃ naḥ kariṣyanti na saṃśayaḥ
54aśubhaṃ vā śubhaṃ vāpi hitaṃ vā yadi vāhitam
pravartatāṃ suhṛddyūtaṃ diṣṭam etan na saṃśayaḥ
55mayi saṃnihite caiva bhīṣme ca bharatarṣabhe
anayo daivavihito na kathaṃ cid bhaviṣyati
56gaccha tvaṃ ratham āsthāya hayair vātasamair jave
khāṇḍavaprastham adyaiva samānaya yudhiṣṭhiram
57na vāryo vyavasāyo me viduraitad bravīmi te
daivam eva paraṃ manye yenaitad upapadyate
58ity ukto viduro dhīmān naitad astīti cintayan
āpageyaṃ mahāprājñam abhyagacchat suduḥkhitaḥ