Book 2 Chapter 43
1vaiśaṃpāyana uvāca
1vasan duryodhanas tasyāṃ sabhāyāṃ bharatarṣabha
śanair dadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha
2tasyāṃ divyān abhiprāyān dadarśa kurunandanaḥ
na dṛṣṭapūrvā ye tena nagare nāgasāhvaye
3sa kadā cit sabhāmadhye dhārtarāṣṭro mahīpatiḥ
sphāṭikaṃ talam āsādya jalam ity abhiśaṅkayā
4svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ
durmanā vimukhaś caiva paricakrāma tāṃ sabhām
5tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām
vāpīṃ matvā sthalam iti savāsāḥ prāpataj jale
6jale nipatitaṃ dṛṣṭvā kiṃkarā jahasur bhṛśam
vāsāṃsi ca śubhāny asmai pradadū rājaśāsanāt
7tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ
arjunaś ca yamau cobhau sarve te prāhasaṃs tadā
8nāmarṣayat tatas teṣām avahāsam amarṣaṇaḥ
ākāraṃ rakṣamāṇas tu na sa tān samudaikṣata
9punar vasanam utkṣipya pratariṣyann iva sthalam
āruroha tataḥ sarve jahasus te punar janāḥ
10dvāraṃ ca vivṛtākāraṃ lalāṭena samāhanat
saṃvṛtaṃ ceti manvāno dvāradeśād upāramat
11evaṃ pralambhān vividhān prāpya tatra viśāṃ pate
pāṇḍaveyābhyanujñātas tato duryodhano nṛpaḥ
12aprahṛṣṭena manasā rājasūye mahākratau
prekṣya tām adbhutām ṛddhiṃ jagāma gajasāhvayam
13pāṇḍavaśrīprataptasya dhyānaglānasya gacchataḥ
duryodhanasya nṛpateḥ pāpā matir ajāyata
14pārthān sumanaso dṛṣṭvā pārthivāṃś ca vaśānugān
kṛtsnaṃ cāpi hitaṃ lokam ākumāraṃ kurūdvaha
15mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām
duryodhano dhārtarāṣṭro vivarṇaḥ samapadyata
16sa tu gacchann anekāgraḥ sabhām evānucintayan
śriyaṃ ca tām anupamāṃ dharmarājasya dhīmataḥ
17pramatto dhṛtarāṣṭrasya putro duryodhanas tadā
nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ punaḥ
18anekāgraṃ tu taṃ dṛṣṭvā śakuniḥ pratyabhāṣata
duryodhana kutomūlaṃ niḥśvasann iva gacchasi
19duryodhana uvāca
19dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhiravaśānugām
jitām astrapratāpena śvetāśvasya mahātmanaḥ
20taṃ ca yajñaṃ tathābhūtaṃ dṛṣṭvā pārthasya mātula
yathā śakrasya deveṣu tathābhūtaṃ mahādyute
21amarṣeṇa susaṃpūrṇo dahyamāno divāniśam
śuciśukrāgame kāle śuṣye toyam ivālpakam
22paśya sātvatamukhyena śiśupālaṃ nipātitam
na ca tatra pumān āsīt kaś cit tasya padānugaḥ
23dahyamānā hi rājānaḥ pāṇḍavotthena vahninā
kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati
24vāsudevena tat karma tathāyuktaṃ mahat kṛtam
siddhaṃ ca pāṇḍaveyānāṃ pratāpena mahātmanām
25tathā hi ratnāny ādāya vividhāni nṛpā nṛpam
upatiṣṭhanti kaunteyaṃ vaiśyā iva karapradāḥ
26śriyaṃ tathāvidhāṃ dṛṣṭvā jvalantīm iva pāṇḍave
amarṣavaśam āpanno dahye 'ham atathocitaḥ
27vahnim eva pravekṣyāmi bhakṣayiṣyāmi vā viṣam
apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum
28ko hi nāma pumāṃl loke marṣayiṣyati sattvavān
sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca
29so 'haṃ na strī na cāpy astrī na pumān nāpumān api
yo 'haṃ tāṃ marṣayāmy adya tādṛśīṃ śriyam āgatām
30īśvaratvaṃ pṛthivyāś ca vasumattāṃ ca tādṛśīm
yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret
31aśaktaś caika evāhaṃ tām āhartuṃ nṛpaśriyam
sahāyāṃś ca na paśyāmi tena mṛtyuṃ vicintaye
32daivam eva paraṃ manye pauruṣaṃ tu nirarthakam
dṛṣṭvā kuntīsute śubhrāṃ śriyaṃ tām āhṛtāṃ tathā
33kṛto yatno mayā pūrvaṃ vināśe tasya saubala
tac ca sarvam atikramya sa vṛddho 'psv iva paṅkajam
34tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam
dhārtarāṣṭrā hi hīyante pārthā vardhanti nityaśaḥ
35so 'haṃ śriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām
rakṣibhiś cāvahāsaṃ taṃ paritapye yathāgninā
36sa mām abhyanujānīhi mātulādya suduḥkhitam
amarṣaṃ ca samāviṣṭaṃ dhṛtarāṣṭre nivedaya