Book 2 Chapter 40
1bhīṣma uvāca
1cedirājakule jātas tryakṣa eṣa caturbhujaḥ
rāsabhārāvasadṛśaṃ rurāva ca nanāda ca
2tenāsya mātāpitarau tresatus tau sabāndhavau
vaikṛtaṃ tac ca tau dṛṣṭvā tyāgāya kurutāṃ matim
3tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam
cintāsaṃmūḍhahṛdayaṃ vāg uvācāśarīriṇī
4eṣa te nṛpate putraḥ śrīmāñ jāto mahābalaḥ
tasmād asmān na bhetavyam avyagraḥ pāhi vai śiśum
5na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ
mṛtyur hantāsya śastreṇa sa cotpanno narādhipa
6saṃśrutyodāhṛtaṃ vākyaṃ bhūtam antarhitaṃ tataḥ
putrasnehābhisaṃtaptā jananī vākyam abravīt
7yenedam īritaṃ vākyaṃ mamaiva tanayaṃ prati
prāñjalis taṃ namasyāmi bravītu sa punar vacaḥ
8śrotum icchāmi putrasya ko 'sya mṛtyur bhaviṣyati
antarhitaṃ tato bhūtam uvācedaṃ punar vacaḥ
9yenotsaṅge gṛhītasya bhujāv abhyadhikāv ubhau
patiṣyataḥ kṣititale pañcaśīrṣāv ivoragau
10tṛtīyam etad bālasya lalāṭasthaṃ ca locanam
nimajjiṣyati yaṃ dṛṣṭvā so 'sya mṛtyur bhaviṣyati
11tryakṣaṃ caturbhujaṃ śrutvā tathā ca samudāhṛtam
dharaṇyāṃ pārthivāḥ sarve abhyagacchan didṛkṣavaḥ
12tān pūjayitvā saṃprāptān yathārhaṃ sa mahīpatiḥ
ekaikasya nṛpasyāṅke putram āropayat tadā
13evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam
śiśur aṅke samārūḍho na tat prāpa nidarśanam
14tataś cedipuraṃ prāptau saṃkarṣaṇajanārdanau
yādavau yādavīṃ draṣṭuṃ svasāraṃ tāṃ pitus tadā
15abhivādya yathānyāyaṃ yathājyeṣṭhaṃ nṛpāṃś ca tān
kuśalānāmayaṃ pṛṣṭvā niṣaṇṇau rāmakeśavau
16abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ
putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam
17nyastamātrasya tasyāṅke bhujāv abhyadhikāv ubhau
petatus tac ca nayanaṃ nimamajja lalāṭajam
18tad dṛṣṭvā vyathitā trastā varaṃ kṛṣṇam ayācata
dadasva me varaṃ kṛṣṇa bhayārtāyā mahābhuja
19tvaṃ hy ārtānāṃ samāśvāso bhītānām abhayaṃkaraḥ
pitṛṣvasāraṃ mā bhaiṣīr ity uvāca janārdanaḥ
20dadāni kaṃ varaṃ kiṃ vā karavāṇi pitṛṣvasaḥ
śakyaṃ vā yadi vāśakyaṃ kariṣyāmi vacas tava
21evam uktā tataḥ kṛṣṇam abravīd yadunandanam
śiśupālasyāparādhān kṣamethās tvaṃ mahābala
22kṛṣṇa uvāca
22aparādhaśataṃ kṣāmyaṃ mayā hy asya pitṛṣvasaḥ
putrasya te vadhārhāṇāṃ mā tvaṃ śoke manaḥ kṛthāḥ
23bhīṣma uvāca
23evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ
tvāṃ samāhvayate vīra govindavaradarpitaḥ