Book 2 Chapter 38
1śiśupāla uvāca
1vibhīṣikābhir bahvībhir bhīṣayan sarvapārthivān
na vyapatrapase kasmād vṛddhaḥ san kulapāṃsanaḥ
2yuktam etat tṛtīyāyāṃ prakṛtau vartatā tvayā
vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ
3nāvi naur iva saṃbaddhā yathāndho vāndham anviyāt
tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ
4pūtanāghātapūrvāṇi karmāṇy asya viśeṣataḥ
tvayā kīrtayatāsmākaṃ bhūyaḥ pracyāvitaṃ manaḥ
5avaliptasya mūrkhasya keśavaṃ stotum icchataḥ
kathaṃ bhīṣma na te jihvā śatadheyaṃ vidīryate
6yatra kutsā prayoktavyā bhīṣma bālatarair naraiḥ
tam imaṃ jñānavṛddhaḥ san gopaṃ saṃstotum icchasi
7yady anena hatā bālye śakuniś citram atra kim
tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau
8cetanārahitaṃ kāṣṭhaṃ yady anena nipātitam
pādena śakaṭaṃ bhīṣma tatra kiṃ kṛtam adbhutam
9valmīkamātraḥ saptāhaṃ yady anena dhṛto 'calaḥ
tadā govardhano bhīṣma na tac citraṃ mataṃ mama
10bhuktam etena bahv annaṃ krīḍatā nagamūrdhani
iti te bhīṣma śṛṇvānāḥ paraṃ vismayam āgatāḥ
11yasya cānena dharmajña bhuktam annaṃ balīyasaḥ
sa cānena hataḥ kaṃsa ity etan na mahādbhutam
12na te śrutam idaṃ bhīṣma nūnaṃ kathayatāṃ satām
yad vakṣye tvām adharmajña vākyaṃ kurukulādhama
13strīṣu goṣu na śastrāṇi pātayed brāhmaṇeṣu ca
yasya cānnāni bhuñjīta yaś ca syāc charaṇāgataḥ
14iti santo 'nuśāsanti sajjanā dharmiṇaḥ sadā
bhīṣma loke hi tat sarvaṃ vitathaṃ tvayi dṛśyate
15jñānavṛddhaṃ ca vṛddhaṃ ca bhūyāṃsaṃ keśavaṃ mama
ajānata ivākhyāsi saṃstuvan kurusattama
goghnaḥ strīghnaś ca san bhīṣma kathaṃ saṃstavam arhati
16asau matimatāṃ śreṣṭho ya eṣa jagataḥ prabhuḥ
saṃbhāvayati yady evaṃ tvadvākyāc ca janārdanaḥ
evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam
17na gāthā gāthinaṃ śāsti bahu ced api gāyati
prakṛtiṃ yānti bhūtāni bhūliṅgaśakunir yathā
18nūnaṃ prakṛtir eṣā te jaghanyā nātra saṃśayaḥ
ataḥ pāpīyasī caiṣāṃ pāṇḍavānām apīṣyate
19yeṣām arcyatamaḥ kṛṣṇas tvaṃ ca yeṣāṃ pradarśakaḥ
dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ
20ko hi dharmiṇam ātmānaṃ jānañ jñānavatāṃ varaḥ
kuryād yathā tvayā bhīṣma kṛtaṃ dharmam avekṣatā
21anyakāmā hi dharmajña kanyakā prājñamāninā
ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā
22yāṃ tvayāpahṛtāṃ bhīṣma kanyāṃ naiṣitavān nṛpaḥ
bhrātā vicitravīryas te satāṃ vṛttam anuṣṭhitaḥ
23dārayor yasya cānyena miṣataḥ prājñamāninaḥ
tava jātāny apatyāni sajjanācarite pathi
24na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā
yad dhārayasi mohād vā klībatvād vā na saṃśayaḥ
25na tv ahaṃ tava dharmajña paśyāmy upacayaṃ kva cit
na hi te sevitā vṛddhā ya evaṃ dharmam abruvan
26iṣṭaṃ dattam adhītaṃ ca yajñāś ca bahudakṣiṇāḥ
sarvam etad apatyasya kalāṃ nārhati ṣoḍaśīm
27vratopavāsair bahubhiḥ kṛtaṃ bhavati bhīṣma yat
sarvaṃ tad anapatyasya moghaṃ bhavati niścayāt
28so 'napatyaś ca vṛddhaś ca mithyādharmānuśāsanāt
haṃsavat tvam apīdānīṃ jñātibhyaḥ prāpnuyā vadham
29evaṃ hi kathayanty anye narā jñānavidaḥ purā
bhīṣma yat tad ahaṃ samyag vakṣyāmi tava śṛṇvataḥ
30vṛddhaḥ kila samudrānte kaś cid dhaṃso 'bhavat purā
dharmavāg anyathāvṛttaḥ pakṣiṇaḥ so 'nuśāsti ha
31dharmaṃ carata mādharmam iti tasya vacaḥ kila
pakṣiṇaḥ śuśruvur bhīṣma satataṃ dharmavādinaḥ
32athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ
aṇḍajā bhīṣma tasyānye dharmārtham iti śuśruma
33tasya caiva samabhyāśe nikṣipyāṇḍāni sarvaśaḥ
samudrāmbhasy amodanta caranto bhīṣma pakṣiṇaḥ
34teṣām aṇḍāni sarveṣāṃ bhakṣayām āsa pāpakṛt
sa haṃsaḥ saṃpramattānām apramattaḥ svakarmaṇi
35tataḥ prakṣīyamāṇeṣu teṣv aṇḍeṣv aṇḍajo 'paraḥ
aśaṅkata mahāprājñas taṃ kadā cid dadarśa ha
36tataḥ sa kathayām āsa dṛṣṭvā haṃsasya kilbiṣam
teṣāṃ paramaduḥkhārtaḥ sa pakṣī sarvapakṣiṇām
37tataḥ pratyakṣato dṛṣṭvā pakṣiṇas te samāgatāḥ
nijaghnus taṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha
38te tvāṃ haṃsasadharmāṇam apīme vasudhādhipāḥ
nihanyur bhīṣma saṃkruddhāḥ pakṣiṇas tam ivāṇḍajam
39gāthām apy atra gāyanti ye purāṇavido janāḥ
bhīṣma yāṃ tāṃ ca te samyak kathayiṣyāmi bhārata
40antarātmani vinihite; rauṣi patraratha vitatham
aṇḍabhakṣaṇam aśuci te; karma vācam atiśayate