Book 2 Chapter 37
1vaiśaṃpāyana uvāca
1tataḥ sāgarasaṃkāśaṃ dṛṣṭvā nṛpatisāgaram
roṣāt pracalitaṃ sarvam idam āha yudhiṣṭhiraḥ
2bhīṣmaṃ matimatāṃ śreṣṭhaṃ vṛddhaṃ kurupitāmaham
bṛhaspatiṃ bṛhattejāḥ puruhūta ivārihā
3asau roṣāt pracalito mahān nṛpatisāgaraḥ
atra yat pratipattavyaṃ tan me brūhi pitāmaha
4yajñasya ca na vighnaḥ syāt prajānāṃ ca śivaṃ bhavet
yathā sarvatra tat sarvaṃ brūhi me 'dya pitāmaha
5ity uktavati dharmajñe dharmarāje yudhiṣṭhire
uvācedaṃ vaco bhīṣmas tataḥ kurupitāmahaḥ
6mā bhais tvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati
śivaḥ panthāḥ sunīto 'tra mayā pūrvataraṃ vṛtaḥ
7prasupte hi yathā siṃhe śvānas tatra samāgatāḥ
bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ
8vṛṣṇisiṃhasya suptasya tatheme pramukhe sthitāḥ
bhaṣante tāta saṃkruddhāḥ śvānaḥ siṃhasya saṃnidhau
9na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ
tena siṃhīkaroty etān nṛsiṃhaś cedipuṃgavaḥ
10pārthivān pārthivaśreṣṭha śiśupālo 'lpacetanaḥ
sarvān sarvātmanā tāta netukāmo yamakṣayam
11nūnam etat samādātuṃ punar icchaty adhokṣajaḥ
yad asya śiśupālasthaṃ tejas tiṣṭhati bhārata
12viplutā cāsya bhadraṃ te buddhir buddhimatāṃ vara
cedirājasya kaunteya sarveṣāṃ ca mahīkṣitām
13ādātuṃ hi naravyāghro yaṃ yam icchaty ayaṃ yadā
tasya viplavate buddhir evaṃ cedipater yathā
14caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ
prabhavaś caiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira
15iti tasya vacaḥ śrutvā tataś cedipatir nṛpaḥ
bhīṣmaṃ rūkṣākṣarā vācaḥ śrāvayām āsa bhārata