Book 2 Chapter 35
1vaiśaṃpāyana uvāca
1tato yudhiṣṭhiro rājā śiśupālam upādravat
uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vacaḥ
2nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān
adharmaś ca paro rājan pāruṣyaṃ ca nirarthakam
3na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva
bhīṣmaḥ śāṃtanavas tv enaṃ māvamaṃsthā ato 'nyathā
4paśya cemān mahīpālāṃs tvatto vṛddhatamān bahūn
mṛṣyante cārhaṇāṃ kṛṣṇe tadvat tvaṃ kṣantum arhasi
5veda tattvena kṛṣṇaṃ hi bhīṣmaś cedipate bhṛśam
na hy enaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ
6bhīṣma uvāca
6nāsmā anunayo deyo nāyam arhati sāntvanam
lokavṛddhatame kṛṣṇe yo 'rhaṇāṃ nānumanyate
7kṣatriyaḥ kṣatriyaṃ jitvā raṇe raṇakṛtāṃ varaḥ
yo muñcati vaśe kṛtvā gurur bhavati tasya saḥ
8asyāṃ ca samitau rājñām ekam apy ajitaṃ yudhi
na paśyāmi mahīpālaṃ sātvatīputratejasā
9na hi kevalam asmākam ayam arcyatamo 'cyutaḥ
trayāṇām api lokānām arcanīyo janārdanaḥ
10kṛṣṇena hi jitā yuddhe bahavaḥ kṣatriyarṣabhāḥ
jagat sarvaṃ ca vārṣṇeye nikhilena pratiṣṭhitam
11tasmāt satsv api vṛddheṣu kṛṣṇam arcāma netarān
evaṃ vaktuṃ na cārhas tvaṃ mā bhūt te buddhir īdṛśī
12jñānavṛddhā mayā rājan bahavaḥ paryupāsitāḥ
teṣāṃ kathayatāṃ śaurer ahaṃ guṇavato guṇān
samāgatānām aśrauṣaṃ bahūn bahumatān satām
13karmāṇy api ca yāny asya janmaprabhṛti dhīmataḥ
bahuśaḥ kathyamānāni narair bhūyaḥ śrutāni me
14na kevalaṃ vayaṃ kāmāc cedirāja janārdanam
na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃ cana
15arcāmahe 'rcitaṃ sadbhir bhuvi bhaumasukhāvaham
yaśaḥ śauryaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe
16na hi kaś cid ihāsmābhiḥ subālo 'py aparīkṣitaḥ
guṇair vṛddhān atikramya harir arcyatamo mataḥ
17jñānavṛddho dvijātīnāṃ kṣatriyāṇāṃ balādhikaḥ
pūjye tāv iha govinde hetū dvāv api saṃsthitau
18vedavedāṅgavijñānaṃ balaṃ cāpy amitaṃ tathā
nṛṇāṃ hi loke kasyāsti viśiṣṭaṃ keśavād ṛte
19dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtir buddhir uttamā
saṃnatiḥ śrīr dhṛtis tuṣṭiḥ puṣṭiś ca niyatācyute
20tam imaṃ sarvasaṃpannam ācāryaṃ pitaraṃ gurum
arcyam arcitam arcārhaṃ sarve saṃmantum arhatha
21ṛtvig gurur vivāhyaś ca snātako nṛpatiḥ priyaḥ
sarvam etad dhṛṣīkeśe tasmād abhyarcito 'cyutaḥ
22kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ
kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ samarpitam
23eṣa prakṛtir avyaktā kartā caiva sanātanaḥ
paraś ca sarvabhūtebhyas tasmād vṛddhatamo 'cyutaḥ
24buddhir mano mahān vāyus tejo 'mbhaḥ khaṃ mahī ca yā
caturvidhaṃ ca yad bhūtaṃ sarvaṃ kṛṣṇe pratiṣṭhitam
25ādityaś candramāś caiva nakṣatrāṇi grahāś ca ye
diśaś copadiśaś caiva sarvaṃ kṛṣṇe pratiṣṭhitam
26ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate
sarvatra sarvadā kṛṣṇaṃ tasmād evaṃ prabhāṣate
27yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimān naraḥ
sa vai paśyed yathādharmaṃ na tathā cedirāḍ ayam
28savṛddhabāleṣv atha vā pārthiveṣu mahātmasu
ko nārhaṃ manyate kṛṣṇaṃ ko vāpy enaṃ na pūjayet
29athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati
duṣkṛtāyāṃ yathānyāyaṃ tathāyaṃ kartum arhati