Book 2 Chapter 34
1śiśupāla uvāca
1nāyam arhati vārṣṇeyas tiṣṭhatsv iha mahātmasu
mahīpatiṣu kauravya rājavat pārthivārhaṇam
2nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu
yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi
3bālā yūyaṃ na jānīdhvaṃ dharmaḥ sūkṣmo hi pāṇḍavāḥ
ayaṃ tatrābhyatikrānta āpageyo 'lpadarśanaḥ
4tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā
bhavaty abhyadhikaṃ bhīṣmo lokeṣv avamataḥ satām
5kathaṃ hy arājā dāśārho madhye sarvamahīkṣitām
arhaṇām arhati tathā yathā yuṣmābhir arcitaḥ
6atha vā manyase kṛṣṇaṃ sthaviraṃ bharatarṣabha
vasudeve sthite vṛddhe katham arhati tatsutaḥ
7atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān
drupade tiṣṭhati kathaṃ mādhavo 'rhati pūjanam
8ācāryaṃ manyase kṛṣṇam atha vā kurupuṃgava
droṇe tiṣṭhati vārṣṇeyaṃ kasmād arcitavān asi
9ṛtvijaṃ manyase kṛṣṇam atha vā kurunandana
dvaipāyane sthite vipre kathaṃ kṛṣṇo 'rcitas tvayā
10naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ
arcitaś ca kuruśreṣṭha kim anyat priyakāmyayā
11atha vāpy arcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ
kiṃ rājabhir ihānītair avamānāya bhārata
12vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ
prayacchāmaḥ karān sarve na lobhān na ca sāntvanāt
13asya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ
karān asmai prayacchāmaḥ so 'yam asmān na manyate
14kim anyad avamānād dhi yad imaṃ rājasaṃsadi
aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi
15akasmād dharmaputrasya dharmātmeti yaśo gatam
ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet
yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā
16adya dharmātmatā caiva vyapakṛṣṭā yudhiṣṭhirāt
kṛpaṇatvaṃ niviṣṭaṃ ca kṛṣṇe 'rghyasya nivedanāt
17yadi bhītāś ca kaunteyāḥ kṛpaṇāś ca tapasvinaḥ
nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati
18atha vā kṛpaṇair etām upanītāṃ janārdana
pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi
19ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase
haviṣaḥ prāpya niṣyandaṃ prāśituṃ śveva nirjane
20na tv ayaṃ pārthivendrāṇām avamānaḥ prayujyate
tvām eva kuravo vyaktaṃ pralambhante janārdana
21klībe dārakriyā yādṛg andhe vā rūpadarśanam
arājño rājavat pūjā tathā te madhusūdana
22dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaś ca yādṛśaḥ
vāsudevo 'py ayaṃ dṛṣṭaḥ sarvam etad yathātatham
23ity uktvā śiśupālas tān utthāya paramāsanāt
niryayau sadasas tasmāt sahito rājabhis tadā