Book 2 Chapter 31
1vaiśaṃpāyana uvāca
1sa gatvā hāstinapuraṃ nakulaḥ samitiṃjayaḥ
bhīṣmam āmantrayām āsa dhṛtarāṣṭraṃ ca pāṇḍavaḥ
2prayayuḥ prītamanaso yajñaṃ brahmapuraḥsarāḥ
saṃśrutya dharmarājasya yajñaṃ yajñavidas tadā
3anye ca śataśas tuṣṭair manobhir manujarṣabha
draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam
4digbhyaḥ sarve samāpetuḥ pārthivās tatra bhārata
samupādāya ratnāni vividhāni mahānti ca
5dhṛtarāṣṭraś ca bhīṣmaś ca viduraś ca mahāmatiḥ
duryodhanapurogāś ca bhrātaraḥ sarva eva te
6satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ
gāndhārarājaḥ subalaḥ śakuniś ca mahābalaḥ
7acalo vṛṣakaś caiva karṇaś ca rathināṃ varaḥ
ṛtaḥ śalyo madrarājo bāhlikaś ca mahārathaḥ
8somadatto 'tha kauravyo bhūrir bhūriśravāḥ śalaḥ
aśvatthāmā kṛpo droṇaḥ saindhavaś ca jayadrathaḥ
9yajñasenaḥ saputraś ca śālvaś ca vasudhādhipaḥ
prāgjyotiṣaś ca nṛpatir bhagadatto mahāyaśāḥ
10saha sarvais tathā mlecchaiḥ sāgarānūpavāsibhiḥ
pārvatīyāś ca rājāno rājā caiva bṛhadbalaḥ
11pauṇḍrako vāsudevaś ca vaṅgaḥ kāliṅgakas tathā
ākarṣaḥ kuntalaś caiva vānavāsyāndhrakās tathā
12draviḍāḥ siṃhalāś caiva rājā kāśmīrakas tathā
kuntibhojo mahātejāḥ suhmaś ca sumahābalaḥ
13bāhlikāś cāpare śūrā rājānaḥ sarva eva te
virāṭaḥ saha putraiś ca mācellaś ca mahārathaḥ
rājāno rājaputrāś ca nānājanapadeśvarāḥ
14śiśupālo mahāvīryaḥ saha putreṇa bhārata
āgacchat pāṇḍaveyasya yajñaṃ saṃgrāmadurmadaḥ
15rāmaś caivāniruddhaś ca babhruś ca sahasāraṇaḥ
gadapradyumnasāmbāś ca cārudeṣṇaś ca vīryavān
16ulmuko niśaṭhaś caiva vīraḥ prādyumnir eva ca
vṛṣṇayo nikhilenānye samājagmur mahārathāḥ
17ete cānye ca bahavo rājāno madhyadeśajāḥ
ājagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum
18dadus teṣām āvasathān dharmarājasya śāsanāt
bahukakṣyānvitān rājan dīrghikāvṛkṣaśobhitān
19tathā dharmātmajas teṣāṃ cakre pūjām anuttamām
satkṛtāś ca yathoddiṣṭāñ jagmur āvasathān nṛpāḥ
20kailāsaśikharaprakhyān manojñān dravyabhūṣitān
sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ
21suvarṇajālasaṃvītān maṇikuṭṭimaśobhitān
sukhārohaṇasopānān mahāsanaparicchadān
22sragdāmasamavacchannān uttamāgurugandhinaḥ
haṃsāṃśuvarṇasadṛśān āyojanasudarśanān
23asaṃbādhān samadvārān yutān uccāvacair guṇaiḥ
bahudhātupinaddhāṅgān himavacchikharān iva
24viśrāntās te tato 'paśyan bhūmipā bhūridakṣiṇam
vṛtaṃ sadasyair bahubhir dharmarājaṃ yudhiṣṭhiram
25tat sadaḥ pārthivaiḥ kīrṇaṃ brāhmaṇaiś ca mahātmabhiḥ
bhrājate sma tadā rājan nākapṛṣṭham ivāmaraiḥ